TITUS
Kautiliya Arthasastra: Part No. 141

Chapter: 2 


(skandʰa-āvāra-prayāṇam - bala-vyasana-avaskanda-kāla-rakṣaṇam)


Sentence: 1 
   grāmāraṇyānām adʰvani niveśān yavasendʰanodakavaśena parisaṃkʰyāya stʰānāsanagamanakālaṃ ca yātrāṃ yāyāt //
   
grāma-araṇyānām adʰvani niveśān yavasa-indʰana-udaka-vaśena parisaṃkʰyāya stʰāna-āsana-gamana-kālaṃ ca yātrāṃ yāyāt //

Sentence: 2 
   tatpratīkāradviguṇaṃ bʰaktopakaraṇaṃ vāhayet //
   
tat-pratīkāra-dvi-guṇaṃ bʰakta-upakaraṇaṃ vāhayet //

Sentence: 3 
   aśakto vā sainyeṣv āyojayet, antareṣu vā nicinuyāt //
   
aśakto vā sainyeṣv āyojayet, antareṣu vā nicinuyāt //

Sentence: 4 
   purastān nāyakaḥ, madʰye kalatraṃ svāmī ca, pārśvayor aśvā bāhūtsāraḥ, cakrānteṣu hastinaḥ prasāravr̥ddʰir vā, paścāt senāpatir yāyāt niviśeta //
   
purastān nāyakaḥ, madʰye kalatraṃ svāmī ca, pārśvayor aśvā bāhu-utsāraḥ, cakra-anteṣu hastinaḥ prasāra-vr̥ddʰir vā, paścāt senā-patir yāyāt niviśeta //

Sentence: 5 
   sarvato vanājīvaḥ prasāraḥ //
   
sarvato vana-ājīvaḥ prasāraḥ //

Sentence: 6 
   svadeśād anvāyatir vīvadʰaḥ //
   
sva-deśād anvāyatir vīvadʰaḥ //

Sentence: 7 
   mitrabalam āsāraḥ //
   
mitra-balam āsāraḥ //

Sentence: 8 
   kalatrastʰānam apasāraḥ //
   
kalatra-stʰānam apasāraḥ //

Sentence: 9 
   purastād adʰyāgʰāte makareṇa yāyāt, paścāc cʰakaṭena, pārśvayor vajreṇa, samantataḥ sarvatobʰadreṇa, ekāyane sūcyā //
   
purastād adʰyāgʰāte makareṇa yāyāt, paścāt+ śakaṭena, pārśvayor vajreṇa, samantataḥ sarvato-bʰadreṇa, eka-ayane sūcyā //

Sentence: 10 
   patʰidvaidʰībʰāve svabʰūmito yāyāt //
   
patʰi-dvaidʰī-bʰāve svabʰūmito yāyāt //

Sentence: 11 
   abʰūmiṣṭʰānāṃ hi svabʰūmiṣṭʰā yuddʰe pratilomā bʰavanti //
   
abʰūmiṣṭʰānāṃ hi sva-bʰūmiṣṭʰā yuddʰe pratilomā bʰavanti //

Sentence: 12 
   yojanam adʰamā, adʰyardʰaṃ madʰyamā, dviyojanam uttamā, sambʰāvyā vā gatiḥ //
   
yojanam adʰamā, adʰyardʰaṃ madʰyamā, dvi-yojanam uttamā, sambʰāvyā vā gatiḥ //

Sentence: 13 
   āśrayakārī sampannagʰātī pārṣṇir āsāro madʰyama udāsīno vā pratikartavyaḥ, saṃkaṭo mārgaḥ śodʰayitavyaḥ, kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭyr̥tur vā pratīkṣyāḥ, kr̥tadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati, upajapitāro vā nātitvarayanti, śatrur abʰiprāyaṃ vā pūrayiṣyati, iti śanair yāyāt, viparyaye śīgʰram //
   
āśraya-kārī sampanna-gʰātī pārṣṇir āsāro madʰyama udāsīno vā pratikartavyaḥ, saṃkaṭo mārgaḥ śodʰayitavyaḥ, kośo daṇḍo mitra-amitra-aṭavī-balaṃ viṣṭi-r̥tur vā pratīkṣyāḥ, kr̥ta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaś ca+ āgamiṣyati, upajapitāro vā na+ atitvarayanti, śatrur abʰiprāyaṃ vā pūrayiṣyati, iti śanair yāyāt, viparyaye śīgʰram //

Sentence: 14 
   hastistambʰasaṃkramasetubandʰanaukāṣṭʰaveṇusaṃgʰātair alābucarmakaraṇḍadr̥tiplavagaṇḍikāveṇikābʰiś codakāni tārayet //
   
hasti-stambʰa-saṃkrama-setu-bandʰa-nau-kāṣṭʰa-veṇu-saṃgʰātair alābu-carma-karaṇḍa-dr̥ti-plava-gaṇḍikā-veṇikābʰiś ca+ udakāni tārayet //

Sentence: 15 
   tīrtʰābʰigrahe hastyaśvair anyato rātrāv uttārya sattraṃ gr̥hṇīyāt //
   
tīrtʰa-abʰigrahe hasty-aśvair anyato rātrāv uttārya sattraṃ gr̥hṇīyāt //

Sentence: 16 
   anudake cakricatuṣpadaṃ cādʰvapramāṇena śaktyodakaṃ vāhayet //
   
anudake cakri-catuṣpadaṃ ca+ adʰva-pramāṇena śaktyā+ udakaṃ vāhayet //

Sentence: 17 
   dīrgʰakāntāram anudakaṃ yavasendʰanodakahīnaṃ vā kr̥ccʰrādʰvānam abʰiyogapraskannaṃ kṣutpipāsādʰvaklāntaṃ paṅkatoyagambʰīrāṇāṃ vā nadīdarīśailānām udyānāpayāne vyāsaktam ekāyanamārge śailaviṣame saṃkaṭe vā bahulībʰūtaṃ niveśe prastʰite visamnāhaṃ bʰojanavyāsaktam āyatagatapariśrāntam avasuptaṃ vyādʰimarakadurbʰikṣapīḍitaṃ vyādʰitapattyaśvadvipam abʰūmiṣṭʰaṃ vā balavyasaneṣu vā svasainyaṃ rakṣet, parasainyaṃ cābʰihanyāt //
   
dīrgʰa-kāntāram anudakaṃ yavasa-indʰana-udaka-hīnaṃ vā kr̥ccʰra-adʰvānam abʰiyoga-praskannaṃ kṣut-pipāsā-adʰva-klāntaṃ paṅka-toya-gambʰīrāṇāṃ vā nadī-darī-śailānām udyāna-apayāne vyāsaktam eka-ayana-mārge śaila-viṣame saṃkaṭe vā bahulī-bʰūtaṃ niveśe prastʰite visamnāhaṃ bʰojana-vyāsaktam āyata-gata-pariśrāntam avasuptaṃ vyādʰi-maraka-durbʰikṣa-pīḍitaṃ vyādʰita-patty-aśva-dvipam abʰūmiṣṭʰaṃ vā bala-vyasaneṣu vā sva-sainyaṃ rakṣet, para-sainyaṃ ca+ abʰihanyāt //

Sentence: 18 
   ekāyanamārgaprayātasya senāniścāragrāsāhāraśayyāprastārāgninidʰānadʰvajāyudʰasaṃkʰyānena parabalajñānam //
   
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidʰāna-dʰvaja-āyudʰa-saṃkʰyānena para-bala-jñānam //

Sentence: 19 
   tadātmāno gūhayet //
   
tadā+ ātmāno gūhayet //


Sentence: 20ab 
   pārvataṃ vanadurgaṃ vā sāpasārapratigraham /
   
pārvataṃ vana-durgaṃ vā sāpasāra-pratigraham /

Sentence: 20cd 
   svabʰumau pr̥ṣṭʰataḥ kr̥tvā yudʰyeta niviśeta ca //E
   
sva-bʰumau pr̥ṣṭʰataḥ kr̥tvā yudʰyeta niviśeta ca //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.