ato dʰanuḥśatāntarāś catvāraḥ śakaṭametʰīpratatistambʰasālaparikṣepāḥ // ato dʰanuḥ-śata-antarāś catvāraḥ śakaṭa-metʰī-pratati-stambʰa-sāla-parikṣepāḥ //
Sentence: 6
pratʰame purastān mantripurohitau, daṇṣiṇataḥ koṣṭʰāgāraṃ mahānasaṃ ca, vāmataḥ kupyāyudʰāgāram // pratʰame purastān mantri-purohitau, daṇṣiṇataḥ koṣṭʰa-agāraṃ mahānasaṃ ca, vāmataḥ kupya-āyudʰa-agāram //
Sentence: 7
dvitīye maulabʰr̥tānāṃ stʰānam aśvaratʰānāṃ senāpateś ca // dvitīye maula-bʰr̥tānāṃ stʰānam aśva-ratʰānāṃ senā-pateś ca //
Sentence: 8
tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca // tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca //
purastād adʰvanaḥ samyakpraśāstā rakṣaṇāni ca / purastād adʰvanaḥ samyak-praśāstā rakṣaṇāni ca /
Sentence: 17cd
yāyād vardʰakiviṣṭibʰyām udakāni ca kārayet //E
yāyād vardʰaki-viṣṭibʰyām udakāni ca kārayet //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.