TITUS
Kautiliya Arthasastra: Part No. 140

Book: 10 


(skandʰa-āvāra-niveśaḥ)


Chapter: 1 



Sentence: 1 
   vāstukapraśaste vāstuni nāyakavardʰaki mauhūrtikāḥ skandʰāvāram, vr̥ttaṃ dīrgʰaṃ caturaśraṃ vā bʰūmivaśena vā, caturdvāraṃ ṣaṭpatʰaṃ navasaṃstʰānaṃ māpayeyuḥ kʰātavaprasāladvārāṭṭālakasampannaṃ bʰaye stʰāne ca //
   
vāstuka-praśaste vāstuni nāyaka-vardʰaki mauhūrtikāḥ skandʰa-āvāram, vr̥ttaṃ dīrgʰaṃ catur-aśraṃ vā bʰūmi-vaśena vā, catur-dvāraṃ ṣaṭ-patʰaṃ nava-saṃstʰānaṃ māpayeyuḥ kʰāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bʰaye stʰāne ca //

Sentence: 2 
   madʰyamasyottare navabʰāge rājavāstukaṃ dʰanuḥśatāyāmam ardʰavistāram, paścimārdʰe tasyāntaḥpuram //
   
madʰyamasya+ uttare nava-bʰāge rāja-vāstukaṃ dʰanuḥ-śata-āyāmam ardʰa-vistāram, paścima-ardʰe tasya+ antaḥ-puram //

Sentence: 3 
   antarvaṃśikasainyaṃ cānte niviśeta //
   
antar-vaṃśika-sainyaṃ ca+ ante niviśeta //

Sentence: 4 
   purastād upastʰānam, dakṣiṇataḥ kośaśāsanakāryakaraṇāni, vāmato rājaupavāhyānāṃ hastyaśvaratʰānāṃ stʰānam //
   
purastād upastʰānam, dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni, vāmato rāja-aupavāhyānāṃ hasty-aśva-ratʰānāṃ stʰānam //

Sentence: 5 
   ato dʰanuḥśatāntarāś catvāraḥ śakaṭametʰīpratatistambʰasālaparikṣepāḥ //
   
ato dʰanuḥ-śata-antarāś catvāraḥ śakaṭa-metʰī-pratati-stambʰa-sāla-parikṣepāḥ //

Sentence: 6 
   pratʰame purastān mantripurohitau, daṇṣiṇataḥ koṣṭʰāgāraṃ mahānasaṃ ca, vāmataḥ kupyāyudʰāgāram //
   
pratʰame purastān mantri-purohitau, daṇṣiṇataḥ koṣṭʰa-agāraṃ mahānasaṃ ca, vāmataḥ kupya-āyudʰa-agāram //

Sentence: 7 
   dvitīye maulabʰr̥tānāṃ stʰānam aśvaratʰānāṃ senāpateś ca //
   
dvitīye maula-bʰr̥tānāṃ stʰānam aśva-ratʰānāṃ senā-pateś ca //

Sentence: 8 
   tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca //
   
tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca //

Sentence: 9 
   caturtʰe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādʰiṣṭʰitam //
   
caturtʰe viṣṭir nāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adʰiṣṭʰitam //

Sentence: 10 
   vaṇijo rūpājīvāś cānumahāpatʰam //
   
vaṇijo rūpa-ājīvāś ca+ anu-mahā-patʰam //

Sentence: 11 
   bāhyato lubdʰakaśvagaṇinaḥ satūryāgnayaḥ, gūḍʰāś cārakṣāḥ //
   
bāhyato lubdʰaka-śva-gaṇinaḥ satūrya-agnayaḥ, gūḍʰāś ca+ ārakṣāḥ //

Sentence: 12 
   śatrūṇām āpāte kūpakūṭāvapātakaṇṭakinīś ca stʰāpayet //
   
śatrūṇām āpāte kūpa-kūṭa-avapāta-kaṇṭakinīś ca stʰāpayet //

Sentence: 13 
   aṣṭādaśavargāṇām ārakṣaviparyāsaṃ kārayet //
   
aṣṭādaśa-vargāṇām ārakṣa-viparyāsaṃ kārayet //

Sentence: 14 
   divāyāmaṃ ca kārayed apasarpajñānārtʰam //
   
diva-āyāmaṃ ca kārayed apasarpa-jñāna-artʰam //

Sentence: 15 
   vivādasaurikasamājadyūtavāraṇaṃ ca kārayet, mudrārakṣaṇaṃ ca //
   
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet, mudrā-rakṣaṇaṃ ca //

Sentence: 16 
   senānivr̥ttam āyudʰīyam aśāsanaṃ śūnyapālo badʰnīyāt //
   
senā-nivr̥ttam āyudʰīyam aśāsanaṃ śūnya-pālo badʰnīyāt //


Sentence: 17ab 
   purastād adʰvanaḥ samyakpraśāstā rakṣaṇāni ca /
   
purastād adʰvanaḥ samyak-praśāstā rakṣaṇāni ca /

Sentence: 17cd 
   yāyād vardʰakiviṣṭibʰyām udakāni ca kārayet //E
   
yāyād vardʰaki-viṣṭibʰyām udakāni ca kārayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.