TITUS
Kautiliya Arthasastra: Part No. 139

Chapter: 7 


(artha-anartha-samśaya-yuktāḥ <āpadaḥ> - tāsām upāya-vikalpajāḥ siddʰayaḥ)


Sentence: 1 
   kāmādir utsekaḥ svāḥ prakr̥tīḥ kopayati, apanayo bāhyāḥ //
   
kāma-ādir utsekaḥ svāḥ prakr̥tīḥ kopayati, apanayo bāhyāḥ //

Sentence: 2 
   tad ubʰayam āsurī vr̥ttiḥ //
   
tad ubʰayam āsurī vr̥ttiḥ //

Sentence: 3 
   svajanavikāraḥ kopaḥ //
   
sva-jana-vikāraḥ kopaḥ //

Sentence: 4 
   paravr̥ddʰihetuṣu āpadartʰo ʼnartʰaḥ saṃśaya iti //
   
para-vr̥ddʰi-hetuṣu āpad-artʰo+ anartʰaḥ saṃśaya iti //

Sentence: 5 
   yo ʼrtʰaḥ śatruvr̥ddʰim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bʰavati, prāpyamāṇo vā kṣayavyayodayo bʰavati, sa bʰavaty āpadartʰaḥ //
   
yo+ artʰaḥ śatru-vr̥ddʰim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bʰavati, prāpyamāṇo vā kṣaya-vyaya-udayo bʰavati, sa bʰavaty āpad-artʰaḥ //

Sentence: 6 
   yatʰā sāmantānām āmiṣabʰūtaḥ sāmantavyasanajo lābʰaḥ, śatruprārtʰito vā svabʰāvādʰigamyo lābʰaḥ, paścāt kopena pārṣṇigrāheṇa vā vigr̥hītaḥ purastāllābʰaḥ, mitroccʰedena saṃdʰivyatikrameṇa vā maṇḍalaviruddʰo lābʰaḥ ity āpadartʰaḥ //
   
yatʰā sāmantānām āmiṣa-bʰūtaḥ sāmanta-vyasanajo lābʰaḥ, śatru-prārtʰito vā sva-bʰāva-adʰigamyo lābʰaḥ, paścāt kopena pārṣṇi-grāheṇa vā vigr̥hītaḥ purastāl-lābʰaḥ, mitra-uccʰedena saṃdʰi-vyatikrameṇa vā maṇḍala-viruddʰo lābʰaḥ ity āpad-artʰaḥ //

Sentence: 7 
   svataḥ parato vā bʰayotpattir ity anartʰaḥ //
   
svataḥ parato vā bʰaya-utpattir ity anartʰaḥ //

Sentence: 8 
   tayoḥ artʰo na veti, anartʰo na veti, artʰo ʼnartʰa iti, anartʰo ʼrtʰa iti saṃśayaḥ //
   
tayoḥ artʰo na vā+ iti, anartʰo na vā+ iti, artʰo+ anartʰa iti, anartʰo+ artʰa iti saṃśayaḥ //

Sentence: 9 
   śatrumitram utsāhayitum artʰo na veti saṃśayaḥ //
   
śatru-mitram utsāhayitum artʰo na vā+ iti saṃśayaḥ //

Sentence: 10 
   śatrubalam artʰamānābʰyām āvāhayitum anartʰo na veti saṃśayaḥ //
   
śatru-balam artʰa-mānābʰyām āvāhayitum anartʰo na vā+ iti saṃśayaḥ //

Sentence: 11 
   balavatsāmantāṃ bʰūmim ādātum artʰo ʼnartʰa iti saṃśayaḥ //
   
balavat-sāmantāṃ bʰūmim ādātum artʰo+ anartʰa iti saṃśayaḥ //

Sentence: 12 
   jāyasā sambʰūyayānam anartʰo ʼrtʰa iti saṃśayaḥ //
   
jāyasā sambʰūyayānam anartʰo+ artʰa iti saṃśayaḥ //

Sentence: 13 
   teṣām artʰasaṃśayam upagaccʰet //
   
teṣām artʰa-saṃśayam upagaccʰet //

Sentence: 14 
   artʰo ʼrtʰānubandʰaḥ, artʰo niranubandʰaḥ, artʰo ʼnartʰānubandʰaḥ, anartʰo ʼrtʰānubandʰaḥ, anartʰo niranubandʰaḥ, anartʰo ʼnartʰānubandʰaḥ ity anubandʰaṣaḍvargaḥ //
   
artʰo+ artʰa-anubandʰaḥ, artʰo niranubandʰaḥ, artʰo+ anartʰa-anubandʰaḥ, anartʰo+ artʰa-anubandʰaḥ, anartʰo niranubandʰaḥ, anartʰo+ anartʰa-anubandʰaḥ ity anubandʰa-ṣaḍ-vargaḥ //

Sentence: 15 
   śatrum utpāṭya pārṣṇigrāhādānam artʰo ʼnartʰānubandʰaḥ //
   
śatrum utpāṭya pārṣṇi-grāha-ādānam artʰo+ anartʰa-anubandʰaḥ //

Sentence: 16 
   udāsīnasya daṇḍānugrahaḥ pʰalena artʰo niranubandʰaḥ //
   
udāsīnasya daṇḍa-anugrahaḥ pʰalena artʰo niranubandʰaḥ //

Sentence: 17 
   parasyāntaruccʰedanam artʰo ʼnartʰānubandʰaḥ //
   
parasya+ antar-uccʰedanam artʰo+ anartʰa-anubandʰaḥ //

Sentence: 18 
   śatruprativeśasyānugrahaḥ kośadaṇḍābʰyām anartʰo ʼnartʰānubandʰaḥ //
   
śatru-prativeśasya+ anugrahaḥ kośa-daṇḍābʰyām anartʰo+ anartʰa-anubandʰaḥ //

Sentence: 19 
   hīnaśaktim utsāhya nivr̥ttir anartʰo niranubandʰaḥ //
   
hīna-śaktim utsāhya nivr̥ttir anartʰo niranubandʰaḥ //

Sentence: 20 
   jyāyāṃsam uttʰāpya nivr̥ttir anartʰo ʼnartʰānubandʰaḥ //
   
jyāyāṃsam uttʰāpya nivr̥ttir anartʰo+ anartʰa-anubandʰaḥ //

Sentence: 21 
   teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum //
   
teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum //

Sentence: 22 
   iti kāryāvastʰāpanam //
   
iti kārya-avastʰāpanam //

Sentence: 23 
   samantato yugapadartʰotpattiḥ samantato ʼrtʰāpad bʰavati //
   
samantato yugapad-artʰa-utpattiḥ samantato+ artʰa-āpad bʰavati //

Sentence: 24 
   saiva pārṣṇigrāhavigr̥hītā samantato ʼrtʰasaṃśayāpad bʰavati //
   
sā+ eva pārṣṇi-grāha-vigr̥hītā samantato+ artʰa-saṃśaya-āpad bʰavati //

Sentence: 25 
   tayor mitrākrandopagrahāt siddʰiḥ //
   
tayor mitra-ākranda-upagrahāt siddʰiḥ //

Sentence: 26 
   samantataḥ śatrubʰyo bʰayotpattiḥ samantto ʼnartʰāpad bʰavati //
   
samantataḥ śatrubʰyo bʰaya-utpattiḥ samantto+ anartʰa-āpad bʰavati //

Sentence: 27 
   saiva mitravigr̥hītā samantato ʼnartʰasaṃśayāpad bʰavati //
   
sā+ eva mitra-vigr̥hītā samantato+ anartʰa-saṃśaya-āpad bʰavati //

Sentence: 28 
   tayoś calāmitrākrandopagrahāt siddʰiḥ, paramiśrāpratīkāro vā //
   
tayoś cala-amitra-ākranda-upagrahāt siddʰiḥ, para-miśra-apratīkāro vā //

Sentence: 29 
   ito lābʰa itarato lābʰa ity ubʰayato ʼrtʰāpad bʰavati //
   
ito lābʰa itarato lābʰa ity ubʰayato+ artʰa-āpad bʰavati //

Sentence: 30 
   tasyāṃ samantato ʼrtʰāyāṃ ca lābʰaguṇayuktam artʰam ādātuṃ yāyāt //
   
tasyāṃ samantato+ artʰāyāṃ ca lābʰa-guṇa-yuktam artʰam ādātuṃ yāyāt //

Sentence: 31 
   tulye lābʰaguṇe pradʰānam āsannam anatipātinam ūno vā yena bʰavet tam ādātuṃ yāyāt //
   
tulye lābʰa-guṇe pradʰānam āsannam anatipātinam ūno vā yena bʰavet tam ādātuṃ yāyāt //

Sentence: 32 
   ito ʼnartʰa itarato ʼnartʰa ity ubʰayato ʼnartʰāpat //
   
ito+ anartʰa itarato+ anartʰa ity ubʰayato+ anartʰa-āpat //

Sentence: 33 
   tasyāṃ samantato ʼnartʰāyāṃ ca mitrebʰyaḥ siddʰiṃ lipseta //
   
tasyāṃ samantato+ anartʰāyāṃ ca mitrebʰyaḥ siddʰiṃ lipseta //

Sentence: 34 
   mitrābʰāve prakr̥tīnāṃ lagʰīyasyaikato ʼnartʰāṃ sādʰayet, ubʰayato ʼnartʰāṃ jyāyasyā, samantato ʼnartʰāṃ mūlena pratikuryāt //
   
mitra-abʰāve prakr̥tīnāṃ lagʰīyasya+ ekato+ anartʰāṃ sādʰayet, ubʰayato+ anartʰāṃ jyāyasyā, samantato+ anartʰāṃ mūlena pratikuryāt //

Sentence: 35 
   aśakye sarvam utsr̥jyāpagaccʰet //
   
aśakye sarvam utsr̥jya+ apagaccʰet //

Sentence: 36 
   dr̥ṣṭā hi jīvataḥ punarāvr̥ttir yatʰā suyātrodayanābʰyām //
   
dr̥ṣṭā hi jīvataḥ punar-āvr̥ttir yatʰā suyātrā-udayanābʰyām //

Sentence: 37 
   ito lābʰa itarato rājyābʰimarśa ity ubʰayato ʼrtʰānartʰāpad bʰavati //
   
ito lābʰa itarato rājya-abʰimarśa ity ubʰayato+ artʰa-anartʰa-āpad bʰavati //

Sentence: 38 
   tasyām anartʰasādʰako yo ʼrtʰas tam ādātuṃ yāyāt //
   
tasyām anartʰa-sādʰako yo+ artʰas tam ādātuṃ yāyāt //

Sentence: 39 
   anyatʰā hi rājyābʰimarśaṃ vārayet //
   
anyatʰā hi rājya-abʰimarśaṃ vārayet //

Sentence: 40 
   etayā samantato ʼrtʰānartʰāpad vyākʰyātā //
   
etayā samantato+ artʰa-anartʰa-āpad vyākʰyātā //

Sentence: 41 
   ito ʼnartʰa itarato ʼrtʰasaṃśaya ity ubʰayato ʼnartʰārtʰasaṃśayā //
   
ito+ anartʰa itarato+ artʰa-saṃśaya ity ubʰayato+ anartʰa-artʰa-saṃśayā //

Sentence: 42 
   tasyāṃ pūrvam anartʰaṃ sādʰayet, tatsiddʰāv artʰasaṃśayam //
   
tasyāṃ pūrvam anartʰaṃ sādʰayet, tat-siddʰāv artʰa-saṃśayam //

Sentence: 43 
   etayā samantato ʼnartʰārtʰasaṃśayā vyākʰyātā //
   
etayā samantato+ anartʰa-artʰa-saṃśayā vyākʰyātā //

Sentence: 44 
   ito ʼrtʰa itarato ʼnartʰasaṃśaya ity ubʰayato ʼrtʰānartʰasaṃśayāpad //
   
ito+ artʰa itarato+ anartʰa-saṃśaya ity ubʰayato+ artʰa-anartʰa-saṃśaya-āpad //

Sentence: 45 
   etayā samantato ʼrtʰānartʰasaṃśayā vyākʰyātā //
   
etayā samantato+ artʰa-anartʰa-saṃśayā vyākʰyātā //

Sentence: 46 
   tasyāṃ pūrvāṃ pūrvāṃ prakr̥tīnām anartʰasaṃśayān mokṣayituṃ yateta //
   
tasyāṃ pūrvāṃ pūrvāṃ prakr̥tīnām anartʰa-saṃśayān mokṣayituṃ yateta //

Sentence: 47 
   śreyo hi mitram anartʰasaṃśaye tiṣṭʰan na daṇḍaḥ, daṇḍo vā na kośa iti //
   
śreyo hi mitram anartʰa-saṃśaye tiṣṭʰan na daṇḍaḥ, daṇḍo vā na kośa iti //

Sentence: 48 
   samagramokṣaṇābʰāve prakr̥tīnām avayavān mokṣayituṃ yateta //
   
samagra-mokṣaṇa-abʰāve prakr̥tīnām avayavān mokṣayituṃ yateta //

Sentence: 49 
   tatra puruṣaprakr̥tīnāṃ bahulam anuraktaṃ vā tīkṣṇalubdʰavarjam, dravyaprakr̥tīnāṃ sāraṃ mahopakāraṃ vā //
   
tatra puruṣa-prakr̥tīnāṃ bahulam anuraktaṃ vā tīkṣṇa-lubdʰa-varjam, dravya-prakr̥tīnāṃ sāraṃ mahā-upakāraṃ vā //

Sentence: 50 
   saṃdʰināsanena dvaidʰībʰāvena vā lagʰūni, viparyayair gurūṇi //
   
saṃdʰinā+ āsanena dvaidʰī-bʰāvena vā lagʰūni, viparyayair gurūṇi //

Sentence: 51 
   kṣayastʰānavr̥ddʰīnāṃ cottarottaraṃ lipseta //
   
kṣaya-stʰāna-vr̥ddʰīnāṃ ca+ uttara-uttaraṃ lipseta //

Sentence: 52 
   prātilomyena vā kṣayādīnām āyatyāṃ viśeṣaṃ paśyet //
   
prātilomyena vā kṣaya-ādīnām āyatyāṃ viśeṣaṃ paśyet //

Sentence: 53 
   iti deśāvastʰāpanam //
   
iti deśa-avastʰāpanam //

Sentence: 54 
   etena yātrādimadʰyānteṣv artʰānartʰasaṃśayānām upasamprāptir vyākʰyātā //
   
etena yātrā-ādi-madʰya-anteṣv artʰa-anartʰa-saṃśayānām upasamprāptir vyākʰyātā //

Sentence: 55 
   nirantarayogitvāc cārtʰānartʰasaṃśayānāṃ yātrādāv artʰaḥ śreyān upasamprāptuṃ pārṣṇigrāhāsārapratigʰāte kṣayavyayapravāsapratyādeye mūlarakṣaṇeṣu ca bʰavati //
   
nirantara-yogitvāc ca+ artʰa-anartʰa-saṃśayānāṃ yātrā-ādāv artʰaḥ śreyān upasamprāptuṃ pārṣṇi-grāha-āsāra-pratigʰāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bʰavati //

Sentence: 56 
   tatʰānartʰaḥ saṃśayo vā svabʰūmiṣṭʰasya viṣahyo bʰavati //
   
tatʰā+ anartʰaḥ saṃśayo vā sva-bʰūmiṣṭʰasya viṣahyo bʰavati //

Sentence: 57 
   etena yātrāmadʰye ʼrtʰānartʰasaṃśayānām upasamprāptir vyākʰyātā //
   
etena yātrā-madʰye+ artʰa-anartʰa-saṃśayānām upasamprāptir vyākʰyātā //

Sentence: 58 
   yātrānte tu karśanīyam uccʰedanīyaṃ vā karśayitvoccʰidya vārtʰaḥ śreyān upasamprāptuṃ nānartʰaḥ saṃśayo vā parābādʰabʰayāt //
   
yātrā-ante tu karśanīyam uccʰedanīyaṃ vā karśayitvā+ uccʰidya vā+ artʰaḥ śreyān upasamprāptuṃ na+ anartʰaḥ saṃśayo vā para-ābādʰa-bʰayāt //

Sentence: 59 
   sāmavāyikānām apurogasya tu yātrāmadʰyāntago ʼnartʰaḥ saṃśayo vā śreyān upasamprāptum anirbandʰagāmitvāt //
   
sāmavāyikānām apurogasya tu yātrā-madʰya-antago+ anartʰaḥ saṃśayo vā śreyān upasamprāptum anirbandʰa-gāmitvāt //

Sentence: 60 
   artʰo dʰarmaḥ kāma ity artʰatrivargaḥ //
   
artʰo dʰarmaḥ kāma ity artʰa-tri-vargaḥ //

Sentence: 61 
   tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum //
   
tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum //

Sentence: 62 
   anartʰo ʼdʰarmaḥ śoka ity anartʰatrivargaḥ //
   
anartʰo+ adʰarmaḥ śoka ity anartʰa-tri-vargaḥ //

Sentence: 63 
   tasya pūrvaḥ pūrvaḥ śreyān pratikartum //
   
tasya pūrvaḥ pūrvaḥ śreyān pratikartum //

Sentence: 64 
   artʰo ʼnartʰa iti, dʰarmo ʼdʰarma iti, kāmaḥ śoka iti saṃśayatrivargaḥ //
   
artʰo+ anartʰa iti, dʰarmo+ adʰarma iti, kāmaḥ śoka iti saṃśaya-tri-vargaḥ //

Sentence: 65 
   tasyottarapakṣasiddʰau pūrvapakṣaḥ śreyān upasamprāptum //
   
tasya+ uttara-pakṣa-siddʰau pūrva-pakṣaḥ śreyān upasamprāptum //

Sentence: 66 
   iti kālāvastʰāpanam //
   
iti kāla-avastʰāpanam //

Sentence: 67 
   ity āpadaḥ - tāsāṃ siddʰiḥ //
   
ity āpadaḥ - tāsāṃ siddʰiḥ //

Sentence: 68 
   putrabʰrātr̥bandʰuṣu sāmadānābʰyāṃ siddʰir anurūpā, paurajānapadadaṇḍamukʰyeṣu dānabʰedābʰyām, sāmantāṭavikeṣu bʰedadaṇḍābʰyām //
   
putra-bʰrātr̥-bandʰuṣu sāma-dānābʰyāṃ siddʰir anurūpā, paura-jānapada-daṇḍa-mukʰyeṣu dāna-bʰedābʰyām, sāmanta-āṭavikeṣu bʰeda-daṇḍābʰyām //

Sentence: 69 
   eṣānulomā, viparyaye pratilomā //
   
eṣā+ anulomā, viparyaye pratilomā //

Sentence: 70 
   mitrāmitreṣu vyāmiśrā siddʰiḥ //
   
mitra-amitreṣu vyāmiśrā siddʰiḥ //

Sentence: 71 
   parasparasādʰakā hy upāyāḥ //
   
paraspara-sādʰakā hy upāyāḥ //

Sentence: 72 
   śatroḥ śaṅkitāmātyeṣu sāntvaṃ prayuktaṃ śeṣaprayogaṃ nivartayati, dūṣyāmātyeṣu dānam, saṃgʰāteṣu bʰedaḥ, śaktimatsu daṇḍa iti //
   
śatroḥ śaṅkita-amātyeṣu sāntvaṃ prayuktaṃ śeṣa-prayogaṃ nivartayati, dūṣya-amātyeṣu dānam, saṃgʰāteṣu bʰedaḥ, śaktimatsu daṇḍa iti //

Sentence: 73 
   gurulāgʰavayogāc cāpadāṃ niyogavikalpasamuccayā bʰavanti //
   
guru-lāgʰava-yogāc ca+ āpadāṃ niyoga-vikalpa-samuccayā bʰavanti //

Sentence: 74 
   "anenaivopāyena nānyena" iti niyogaḥ //
   
"anena+ eva+ upāyena na+ anyena" iti niyogaḥ //

Sentence: 75 
   "anena vānyena vā" iti vikalpaḥ //
   
"anena vā+ anyena vā" iti vikalpaḥ //

Sentence: 76 
   "anenānyena ca" iti samuccayaḥ //
   
"anena+ anyena ca" iti samuccayaḥ //

Sentence: 77 
   teṣām ekayogāś catvāras triyogāś ca, dviyogāḥ ṣaṭ, ekaś caturyogaḥ //
   
teṣām eka-yogāś catvāras tri-yogāś ca, dvi-yogāḥ ṣaṭ, ekaś catur-yogaḥ //

Sentence: 78 
   iti pañcadaśopāyāḥ //
   
iti pañca-daśa-upāyāḥ //

Sentence: 79 
   tāvantaḥ pratilomāḥ //
   
tāvantaḥ pratilomāḥ //

Sentence: 80 
   teṣām ekenopāyena siddʰir ekasiddʰiḥ, dvābʰyāṃ dvisiddʰiḥ, tribʰis trisiddʰiḥ, caturbʰiś catuḥsiddʰir iti //
   
teṣām ekena+ upāyena siddʰir eka-siddʰiḥ, dvābʰyāṃ dvi-siddʰiḥ, tribʰis tri-siddʰiḥ, caturbʰiś catuḥ-siddʰir iti //

Sentence: 81 
   dʰarmamūlatvāt kāmapʰalatvāc cārtʰasya dʰarmārtʰakāmānubandʰā yārtʰasya siddʰiḥ sā sarvārtʰasiddʰiḥ // <iti siddʰayah>
   
dʰarma-mūlatvāt kāma-pʰalatvāc ca+ artʰasya dʰarma-artʰa-kāma-anubandʰā yā+ artʰasya siddʰiḥ sā sarva-artʰa-siddʰiḥ // <iti siddʰayah>

Sentence: 82 
   daivād agnir udakaṃ vyādʰiḥ pramāro vidravo durbʰikṣam āsurī sr̥ṣṭir ity āpadaḥ //
   
daivād agnir udakaṃ vyādʰiḥ pramāro vidravo durbʰikṣam āsurī sr̥ṣṭir ity āpadaḥ //

Sentence: 83 
   tāsāṃ daivatabrāhmaṇarpaṇipātataḥ siddʰiḥ //
   
tāsāṃ daivata-brāhmaṇa-rpaṇipātataḥ siddʰiḥ //


Sentence: 84ab 
   ativr̥ṣṭir avr̥ṣṭir vā sr̥ṣṭir vā yāsurī bʰavet /
   
ativr̥ṣṭir avr̥ṣṭir vā sr̥ṣṭir vā yā+ āsurī bʰavet /

Sentence: 84cd 
   tasyām ātʰarvaṇaṃ karma siddʰārambʰāś ca siddʰayaḥ //E
   
tasyām ātʰarvaṇaṃ karma siddʰa-ārambʰāś ca siddʰayaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.