TITUS
Kautiliya Arthasastra: Part No. 138

Chapter: 6 


(dūṣya-śatru-saṃyuktāḥ <āpadaḥ>)


Sentence: 1 
   dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //
   
dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //

Sentence: 2 
   dūṣyaśuddʰāyāṃ paureṣu jānapadeṣu vā daṇḍavarjān upāyān prayuñjīta //
   
dūṣya-śuddʰāyāṃ paureṣu jānapadeṣu vā daṇḍa-varjān upāyān prayuñjīta //

Sentence: 3 
   daṇḍo hi mahājane kṣeptum aśakyaḥ //
   
daṇḍo hi mahā-jane kṣeptum aśakyaḥ //

Sentence: 4 
   kṣipto vā taṃ cārtʰaṃ na kuryāt, anyaṃ cānartʰam utpādayet //
   
kṣipto vā taṃ ca+ artʰaṃ na kuryāt, anyaṃ ca+ anartʰam utpādayet //

Sentence: 5 
   mukʰyeṣu tv eṣāṃ dāṇḍakarmikavac ceṣṭeta //
   
mukʰyeṣu tv eṣāṃ dāṇḍa-karmikavac ceṣṭeta //

Sentence: 6 
   śatruśuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo vā tataḥ sāmādibʰiḥ siddʰiṃ lipseta //
   
śatru-śuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo vā tataḥ sāma-ādibʰiḥ siddʰiṃ lipseta //

Sentence: 7 
   svāminy āyattā pradʰānasiddʰiḥ, mantriṣv āyattāyattasiddʰiḥ, ubʰayāyattā pradʰānāyattasiddʰiḥ //
   
svāminy āyattā pradʰāna-siddʰiḥ, mantriṣv āyattā+ āyatta-siddʰiḥ, ubʰaya-āyattā pradʰāna-āyatta-siddʰiḥ //

Sentence: 8 
   dūṣyādūṣyāṇām āmiśritatvād āmiśrā //
   
dūṣya-adūṣyāṇām āmiśritatvād āmiśrā //

Sentence: 9 
   āmiśrāyām adūṣyataḥ siddʰiḥ //
   
āmiśrāyām adūṣyataḥ siddʰiḥ //

Sentence: 10 
   ālambanābʰāve hy ālambitā na vidyante //
   
ālambana-abʰāve hy ālambitā na vidyante //

Sentence: 11 
   mitrāmitrāṇām ekībʰāvāt paramiśrā //
   
mitra-amitrāṇām ekī-bʰāvāt para-miśrā //

Sentence: 12 
   paramiśrāyāṃ mitrataḥ siddʰiḥ //
   
para-miśrāyāṃ mitrataḥ siddʰiḥ //

Sentence: 13 
   sukaro hi mitreṇa saṃdʰiḥ, nāmitreṇeti //
   
sukaro hi mitreṇa saṃdʰiḥ, na+ amitreṇa+ iti //

Sentence: 14 
   mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //
   
mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //

Sentence: 15 
   tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //
   
tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //

Sentence: 16 
   mitrasaṃgʰasya vā yo ʼntastʰāyī taṃ labʰeta //
   
mitra-saṃgʰasya vā yo+ anta-stʰāyī taṃ labʰeta //

Sentence: 17 
   antastʰāyini labdʰe madʰyastʰāyino bʰidyante //
   
anta-stʰāyini labdʰe madʰya-stʰāyino bʰidyante //

Sentence: 18 
   madʰyastʰāyinaṃ vā labʰeta //
   
madʰya-stʰāyinaṃ vā labʰeta //

Sentence: 19 
   madʰyastʰāyini labdʰe nāntastʰāyinaḥ saṃhanyante //
   
madʰya-stʰāyini labdʰe na+ anta-stʰāyinaḥ saṃhanyante //

Sentence: 20 
   yatʰā caiṣām āśrayabʰedas tān upāyān prayuñjīta //
   
yatʰā ca+ eṣām āśraya-bʰedas tān upāyān prayuñjīta //

Sentence: 21 
   dʰārmikaṃ jātikulaśrutavr̥ttastavena sambandʰena pūrveṣāṃ traikālyopakārān apakārābʰyāṃ vā sāntvayet //
   
dʰārmikaṃ jāti-kula-śruta-vr̥tta-stavena sambandʰena pūrveṣāṃ traikālya-upakārān apakārābʰyāṃ vā sāntvayet //

Sentence: 22 
   nivr̥ttotsāhaṃ vigrahaśrāntaṃ pratihatopāyaṃ kṣayavyayābʰyāṃ pravāsena copataptaṃ śaucenānyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrīpradʰānaṃ vā kalyāṇabuddʰiṃ sāmnā sādʰayet //
   
nivr̥tta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābʰyāṃ pravāsena ca+ upataptaṃ śaucena+ anyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrī-pradʰānaṃ vā kalyāṇa-buddʰiṃ sāmnā sādʰayet //

Sentence: 23 
   lubdʰaṃ kṣīṇaṃ vā tapasvimukʰyāvastʰāpanāpūrvaṃ dānena sādʰayet //
   
lubdʰaṃ kṣīṇaṃ vā tapasvi-mukʰya-avastʰāpanā-pūrvaṃ dānena sādʰayet //

Sentence: 24 
   tat pañcavidʰaṃ - deyavisargo gr̥hītānuvartanam āttapratidānaṃ svadravyadānam apūrvaṃ parasveṣu svayaṃgrāhadānaṃ ca //
   
tat pañca-vidʰaṃ - deya-visargo gr̥hīta-anuvartanam ātta-pratidānaṃ sva-dravya-dānam apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca //

Sentence: 25 
   iti dānakarma //
   
iti dāna-karma //

Sentence: 26 
   parasparadveṣavairabʰūmiharaṇaśaṅkitam ato ʼnyatamena bʰedayet //
   
paraspara-dveṣa-vaira-bʰūmi-haraṇa-śaṅkitam ato+ anyatamena bʰedayet //

Sentence: 27 
   bʰīruṃ vā pratigʰātena "kr̥tasaṃdʰir eṣa tvayi karmakariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau vā nābʰyantaraḥ" iti //
   
bʰīruṃ vā pratigʰātena "kr̥ta-saṃdʰir eṣa tvayi karma-kariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau vā na+ abʰyantaraḥ" iti //

Sentence: 28 
   yasya vā svadeśād anyadeśād vā paṇyāni paṇyāgāratayāgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //
   
yasya vā sva-deśād anya-deśād vā paṇyāni paṇya-agāratayā+ āgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //

Sentence: 29 
   bahulībʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇyāgāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa vā, tataḥ paṇaśeṣam avāpsyasi" iti //
   
bahulī-bʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇya-agāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa vā, tataḥ paṇa-śeṣam avāpsyasi" iti //

Sentence: 30 
   tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad aripradattam" iti //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari-pradattam" iti //

Sentence: 31 
   śatruprakʰyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //
   
śatru-prakʰyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //

Sentence: 32 
   tad asya vaidehakavyañjanāḥ śatrumukʰyeṣu vikrīṇīran //
   
tad asya vaidehaka-vyañjanāḥ śatru-mukʰyeṣu vikrīṇīran //

Sentence: 33 
   tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam aripradattam" iti //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari-pradattam" iti //

Sentence: 34 
   mahāparādʰān artʰamānābʰyām upagr̥hya vā śastrarasāgnibʰir amitre praṇidadʰyāt //
   
mahā-aparādʰān artʰa-mānābʰyām upagr̥hya vā śastra-rasa-agnibʰir amitre praṇidadʰyāt //

Sentence: 35 
   atʰaikam amātyaṃ niṣpātayet //
   
atʰa+ ekam amātyaṃ niṣpātayet //

Sentence: 36 
   tasya putradāram upagr̥hya rātrau hatam iti kʰyāpayet //
   
tasya putra-dāram upagr̥hya rātrau hatam iti kʰyāpayet //

Sentence: 37 
   atʰāmātyaḥ śatros tān ekaikaśaḥ prarūpayet //
   
atʰa+ amātyaḥ śatros tān eka-ekaśaḥ prarūpayet //

Sentence: 38 
   te ced yatʰoktaṃ kuryur na cainān grāhayet //
   
te ced yatʰā-uktaṃ kuryur na ca+ enān grāhayet //

Sentence: 39 
   aśaktimato vā grāhayet //
   
aśaktimato vā grāhayet //

Sentence: 40 
   āptabʰāvopagato mukʰyād asyātmānaṃ rakṣaṇīyaṃ katʰayet //
   
āpta-bʰāva-upagato mukʰyād asya+ ātmānaṃ rakṣaṇīyaṃ katʰayet //

Sentence: 41 
   atʰāmitraśāsanaṃ mukʰyopagʰātāya preṣitam ubʰayavetano grāhayet //
   
atʰa+ amitra-śāsanaṃ mukʰya-upagʰātāya preṣitam ubʰaya-vetano grāhayet //

Sentence: 42 
   utsāhaśaktimato vā preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰāstʰito naḥ saṃdʰiḥ" iti //
   
utsāha-śaktimato vā preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰā-astʰito naḥ saṃdʰiḥ" iti //

Sentence: 43 
   tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //

Sentence: 44 
   ekasya skandʰāvāraṃ vīvadʰam āsāraṃ vā gʰātayeyuḥ //
   
ekasya skandʰa-āvāraṃ vīvadʰam āsāraṃ vā gʰātayeyuḥ //

Sentence: 45 
   itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //
   
itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //

Sentence: 46 
   yasya vā pravīrapuruṣo hastī hayo vā mriyeta gūḍʰapuruṣair hanyeta hriyeta vā sattriṇaḥ parasparopahataṃ brūyuḥ //
   
yasya vā pravīra-puruṣo hastī hayo vā mriyeta gūḍʰa-puruṣair hanyeta hriyeta vā sattriṇaḥ paraspara-upahataṃ brūyuḥ //

Sentence: 47 
   tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇaśeeṣam avāpsyasi" iti //
   
tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇa-śeeṣam avāpsyasi" iti //

Sentence: 48 
   tad ubʰayavetanā grāhayeyuḥ //
   
tad ubʰaya-vetanā grāhayeyuḥ //

Sentence: 49 
   bʰinneṣv anyatamaṃ labʰeta //
   
bʰinneṣv anyatamaṃ labʰeta //

Sentence: 50 
   tena senāpatikumāradaṇḍacāriṇo vyākʰyātāḥ //
   
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākʰyātāḥ //

Sentence: 51 
   sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //
   
sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //

Sentence: 52 
   iti bʰedakarma //
   
iti bʰeda-karma //

Sentence: 53 
   tīkṣṇam utsāhinaṃ vyasaninaṃ stʰitaśatruṃ vā gūḍʰapuruṣāḥ śastrāgnirasādibʰiḥ sādʰayeyuḥ, saukaryato vā teṣām anyatamaḥ //
   
tīkṣṇam utsāhinaṃ vyasaninaṃ stʰita-śatruṃ vā gūḍʰa-puruṣāḥ śastra-agni-rasa-ādibʰiḥ sādʰayeyuḥ, saukaryato vā teṣām anyatamaḥ //

Sentence: 54 
   tīkṣṇo hy ekaḥ śastrarasāgnibʰiḥ sādʰayet //
   
tīkṣṇo hy ekaḥ śastra-rasa-agnibʰiḥ sādʰayet //

Sentence: 55 
   ayaṃ sarvasaṃdohakarma viśiṣṭaṃ vā karoti //
   
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ vā karoti //

Sentence: 56 
   ity upāyacaturvargaḥ //
   
ity upāya-catur-vargaḥ //

Sentence: 57 
   pūrvaḥ pūrvaś cāsya lagʰiṣṭʰaḥ //
   
pūrvaḥ pūrvaś ca+ asya lagʰiṣṭʰaḥ //

Sentence: 58 
   sāntvam ekaguṇam //
   
sāntvam eka-guṇam //

Sentence: 59 
   dānaṃ dviguṇaṃ sāntvapūrvam //
   
dānaṃ dvi-guṇaṃ sāntva-pūrvam //

Sentence: 60 
   bʰedas triguṇaḥ sāntvadānapūrvaḥ //
   
bʰedas tri-guṇaḥ sāntva-dāna-pūrvaḥ //

Sentence: 61 
   daṇḍaś caturguṇaḥ sāntvadānabʰedapūrvaḥ //
   
daṇḍaś catur-guṇaḥ sāntva-dāna-bʰeda-pūrvaḥ //

Sentence: 62 
   ity abʰiyuñjāneṣūktam //
   
ity abʰiyuñjāneṣu+ uktam //

Sentence: 63 
   svabʰūmiṣṭʰeṣu tu ta evopāyāḥ //
   
sva-bʰūmiṣṭʰeṣu tu ta eva+ upāyāḥ //

Sentence: 64 
   viśeṣas tu //
   
viśeṣas tu //

Sentence: 65 
   svabʰūmiṣṭʰānām anyatamasya paṇyāgārair abʰijñātān dūtamukʰyān abʰīkṣṇaṃ preṣayet //
   
sva-bʰūmiṣṭʰānām anyatamasya paṇya-agārair abʰijñātān dūta-mukʰyān abʰīkṣṇaṃ preṣayet //

Sentence: 66 
   ta enaṃ saṃdʰau parahiṃsāyāṃ vā yojayeyuḥ //
   
ta enaṃ saṃdʰau para-hiṃsāyāṃ vā yojayeyuḥ //

Sentence: 67 
   apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //
   
apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //

Sentence: 68 
   tam itareṣām ubʰayavetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //
   
tam itareṣām ubʰaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //

Sentence: 69 
   yasya vā yasmād bʰayaṃ vairaṃ dveṣo vā taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe cāsya prayatasva" iti //
   
yasya vā yasmād bʰayaṃ vairaṃ dveṣo vā taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe ca+ asya prayatasva" iti //

Sentence: 70 
   āvāhavivāhābʰyāṃ vā kr̥tvā samyogam asamyuktān bʰedayet //
   
āvāha-vivāhābʰyāṃ vā kr̥tvā samyogam asamyuktān bʰedayet //

Sentence: 71 
   sāmantāṭavikatatkulīnāparuddʰaiś caiṣāṃ rājyāni gʰātayet, sārtʰavrajāṭavīr vā, daṇḍaṃ vābʰisr̥tam //
   
sāmanta-āṭavika-tat-kulīna-aparuddʰaiś ca+ eṣāṃ rājyāni gʰātayet, sārtʰa-vraja-aṭavīr vā, daṇḍaṃ vā+ abʰisr̥tam //

Sentence: 72 
   parasparāpāśrayāś caiṣāṃ jātisaṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś cāgnirasaśastreṇa //
   
paraspara-apāśrayāś ca+ eṣāṃ jāti-saṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś ca+ agni-rasa-śastreṇa //


Sentence: 73ab 
   vītaṃsagilavac cārīn yogair ācaritaiḥ śaṭʰaḥ /
   
vītaṃsa-gilavac ca+ arīn yogair ācaritaiḥ śaṭʰaḥ /

Sentence: 73cd 
   gʰātayet paramiśrāyāṃ viśvāsenāmiṣeṇa ca //E
   
gʰātayet para-miśrāyāṃ viśvāsena+ āmiṣeṇa ca //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.