TITUS
Kautiliya Arthasastra: Part No. 138
Chapter: 6
(dūṣya-śatru-saṃyuktāḥ <āpadaḥ>)
Sentence: 1
dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //
dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //
Sentence: 2
dūṣyaśuddʰāyāṃ paureṣu jānapadeṣu vā daṇḍavarjān upāyān prayuñjīta //
dūṣya-śuddʰāyāṃ paureṣu jānapadeṣu vā daṇḍa-varjān upāyān prayuñjīta //
Sentence: 3
daṇḍo hi mahājane kṣeptum aśakyaḥ //
daṇḍo hi mahā-jane kṣeptum aśakyaḥ //
Sentence: 4
kṣipto vā taṃ cārtʰaṃ na kuryāt, anyaṃ cānartʰam utpādayet //
kṣipto vā taṃ ca+ artʰaṃ na kuryāt, anyaṃ ca+ anartʰam utpādayet //
Sentence: 5
mukʰyeṣu tv eṣāṃ dāṇḍakarmikavac ceṣṭeta //
mukʰyeṣu tv eṣāṃ dāṇḍa-karmikavac ceṣṭeta //
Sentence: 6
śatruśuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo vā tataḥ sāmādibʰiḥ siddʰiṃ lipseta //
śatru-śuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo vā tataḥ sāma-ādibʰiḥ siddʰiṃ lipseta //
Sentence: 7
svāminy āyattā pradʰānasiddʰiḥ, mantriṣv āyattāyattasiddʰiḥ, ubʰayāyattā pradʰānāyattasiddʰiḥ //
svāminy āyattā pradʰāna-siddʰiḥ, mantriṣv āyattā+ āyatta-siddʰiḥ, ubʰaya-āyattā pradʰāna-āyatta-siddʰiḥ //
Sentence: 8
dūṣyādūṣyāṇām āmiśritatvād āmiśrā //
dūṣya-adūṣyāṇām āmiśritatvād āmiśrā //
Sentence: 9
āmiśrāyām adūṣyataḥ siddʰiḥ //
āmiśrāyām adūṣyataḥ siddʰiḥ //
Sentence: 10
ālambanābʰāve hy ālambitā na vidyante //
ālambana-abʰāve hy ālambitā na vidyante //
Sentence: 11
mitrāmitrāṇām ekībʰāvāt paramiśrā //
mitra-amitrāṇām ekī-bʰāvāt para-miśrā //
Sentence: 12
paramiśrāyāṃ mitrataḥ siddʰiḥ //
para-miśrāyāṃ mitrataḥ siddʰiḥ //
Sentence: 13
sukaro hi mitreṇa saṃdʰiḥ, nāmitreṇeti //
sukaro hi mitreṇa saṃdʰiḥ, na+ amitreṇa+ iti //
Sentence: 14
mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //
mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //
Sentence: 15
tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //
tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //
Sentence: 16
mitrasaṃgʰasya vā yo ʼntastʰāyī taṃ labʰeta //
mitra-saṃgʰasya vā yo+ anta-stʰāyī taṃ labʰeta //
Sentence: 17
antastʰāyini labdʰe madʰyastʰāyino bʰidyante //
anta-stʰāyini labdʰe madʰya-stʰāyino bʰidyante //
Sentence: 18
madʰyastʰāyinaṃ vā labʰeta //
madʰya-stʰāyinaṃ vā labʰeta //
Sentence: 19
madʰyastʰāyini labdʰe nāntastʰāyinaḥ saṃhanyante //
madʰya-stʰāyini labdʰe na+ anta-stʰāyinaḥ saṃhanyante //
Sentence: 20
yatʰā caiṣām āśrayabʰedas tān upāyān prayuñjīta //
yatʰā ca+ eṣām āśraya-bʰedas tān upāyān prayuñjīta //
Sentence: 21
dʰārmikaṃ jātikulaśrutavr̥ttastavena sambandʰena pūrveṣāṃ traikālyopakārān apakārābʰyāṃ vā sāntvayet //
dʰārmikaṃ jāti-kula-śruta-vr̥tta-stavena sambandʰena pūrveṣāṃ traikālya-upakārān apakārābʰyāṃ vā sāntvayet //
Sentence: 22
nivr̥ttotsāhaṃ vigrahaśrāntaṃ pratihatopāyaṃ kṣayavyayābʰyāṃ pravāsena copataptaṃ śaucenānyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrīpradʰānaṃ vā kalyāṇabuddʰiṃ sāmnā sādʰayet //
nivr̥tta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābʰyāṃ pravāsena ca+ upataptaṃ śaucena+ anyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrī-pradʰānaṃ vā kalyāṇa-buddʰiṃ sāmnā sādʰayet //
Sentence: 23
lubdʰaṃ kṣīṇaṃ vā tapasvimukʰyāvastʰāpanāpūrvaṃ dānena sādʰayet //
lubdʰaṃ kṣīṇaṃ vā tapasvi-mukʰya-avastʰāpanā-pūrvaṃ dānena sādʰayet //
Sentence: 24
tat pañcavidʰaṃ - deyavisargo gr̥hītānuvartanam āttapratidānaṃ svadravyadānam apūrvaṃ parasveṣu svayaṃgrāhadānaṃ ca //
tat pañca-vidʰaṃ - deya-visargo gr̥hīta-anuvartanam ātta-pratidānaṃ sva-dravya-dānam apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca //
Sentence: 25
iti dānakarma //
iti dāna-karma //
Sentence: 26
parasparadveṣavairabʰūmiharaṇaśaṅkitam ato ʼnyatamena bʰedayet //
paraspara-dveṣa-vaira-bʰūmi-haraṇa-śaṅkitam ato+ anyatamena bʰedayet //
Sentence: 27
bʰīruṃ vā pratigʰātena "kr̥tasaṃdʰir eṣa tvayi karmakariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau vā nābʰyantaraḥ" iti //
bʰīruṃ vā pratigʰātena "kr̥ta-saṃdʰir eṣa tvayi karma-kariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau vā na+ abʰyantaraḥ" iti //
Sentence: 28
yasya vā svadeśād anyadeśād vā paṇyāni paṇyāgāratayāgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //
yasya vā sva-deśād anya-deśād vā paṇyāni paṇya-agāratayā+ āgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //
Sentence: 29
bahulībʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇyāgāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa vā, tataḥ paṇaśeṣam avāpsyasi" iti //
bahulī-bʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇya-agāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa vā, tataḥ paṇa-śeṣam avāpsyasi" iti //
Sentence: 30
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad aripradattam" iti //
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari-pradattam" iti //
Sentence: 31
śatruprakʰyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //
śatru-prakʰyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //
Sentence: 32
tad asya vaidehakavyañjanāḥ śatrumukʰyeṣu vikrīṇīran //
tad asya vaidehaka-vyañjanāḥ śatru-mukʰyeṣu vikrīṇīran //
Sentence: 33
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam aripradattam" iti //
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari-pradattam" iti //
Sentence: 34
mahāparādʰān artʰamānābʰyām upagr̥hya vā śastrarasāgnibʰir amitre praṇidadʰyāt //
mahā-aparādʰān artʰa-mānābʰyām upagr̥hya vā śastra-rasa-agnibʰir amitre praṇidadʰyāt //
Sentence: 35
atʰaikam amātyaṃ niṣpātayet //
atʰa+ ekam amātyaṃ niṣpātayet //
Sentence: 36
tasya putradāram upagr̥hya rātrau hatam iti kʰyāpayet //
tasya putra-dāram upagr̥hya rātrau hatam iti kʰyāpayet //
Sentence: 37
atʰāmātyaḥ śatros tān ekaikaśaḥ prarūpayet //
atʰa+ amātyaḥ śatros tān eka-ekaśaḥ prarūpayet //
Sentence: 38
te ced yatʰoktaṃ kuryur na cainān grāhayet //
te ced yatʰā-uktaṃ kuryur na ca+ enān grāhayet //
Sentence: 39
aśaktimato vā grāhayet //
aśaktimato vā grāhayet //
Sentence: 40
āptabʰāvopagato mukʰyād asyātmānaṃ rakṣaṇīyaṃ katʰayet //
āpta-bʰāva-upagato mukʰyād asya+ ātmānaṃ rakṣaṇīyaṃ katʰayet //
Sentence: 41
atʰāmitraśāsanaṃ mukʰyopagʰātāya preṣitam ubʰayavetano grāhayet //
atʰa+ amitra-śāsanaṃ mukʰya-upagʰātāya preṣitam ubʰaya-vetano grāhayet //
Sentence: 42
utsāhaśaktimato vā preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰāstʰito naḥ saṃdʰiḥ" iti //
utsāha-śaktimato vā preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰā-astʰito naḥ saṃdʰiḥ" iti //
Sentence: 43
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //
Sentence: 44
ekasya skandʰāvāraṃ vīvadʰam āsāraṃ vā gʰātayeyuḥ //
ekasya skandʰa-āvāraṃ vīvadʰam āsāraṃ vā gʰātayeyuḥ //
Sentence: 45
itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //
itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //
Sentence: 46
yasya vā pravīrapuruṣo hastī hayo vā mriyeta gūḍʰapuruṣair hanyeta hriyeta vā sattriṇaḥ parasparopahataṃ brūyuḥ //
yasya vā pravīra-puruṣo hastī hayo vā mriyeta gūḍʰa-puruṣair hanyeta hriyeta vā sattriṇaḥ paraspara-upahataṃ brūyuḥ //
Sentence: 47
tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇaśeeṣam avāpsyasi" iti //
tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇa-śeeṣam avāpsyasi" iti //
Sentence: 48
tad ubʰayavetanā grāhayeyuḥ //
tad ubʰaya-vetanā grāhayeyuḥ //
Sentence: 49
bʰinneṣv anyatamaṃ labʰeta //
bʰinneṣv anyatamaṃ labʰeta //
Sentence: 50
tena senāpatikumāradaṇḍacāriṇo vyākʰyātāḥ //
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākʰyātāḥ //
Sentence: 51
sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //
sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //
Sentence: 52
iti bʰedakarma //
iti bʰeda-karma //
Sentence: 53
tīkṣṇam utsāhinaṃ vyasaninaṃ stʰitaśatruṃ vā gūḍʰapuruṣāḥ śastrāgnirasādibʰiḥ sādʰayeyuḥ, saukaryato vā teṣām anyatamaḥ //
tīkṣṇam utsāhinaṃ vyasaninaṃ stʰita-śatruṃ vā gūḍʰa-puruṣāḥ śastra-agni-rasa-ādibʰiḥ sādʰayeyuḥ, saukaryato vā teṣām anyatamaḥ //
Sentence: 54
tīkṣṇo hy ekaḥ śastrarasāgnibʰiḥ sādʰayet //
tīkṣṇo hy ekaḥ śastra-rasa-agnibʰiḥ sādʰayet //
Sentence: 55
ayaṃ sarvasaṃdohakarma viśiṣṭaṃ vā karoti //
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ vā karoti //
Sentence: 56
ity upāyacaturvargaḥ //
ity upāya-catur-vargaḥ //
Sentence: 57
pūrvaḥ pūrvaś cāsya lagʰiṣṭʰaḥ //
pūrvaḥ pūrvaś ca+ asya lagʰiṣṭʰaḥ //
Sentence: 58
sāntvam ekaguṇam //
sāntvam eka-guṇam //
Sentence: 59
dānaṃ dviguṇaṃ sāntvapūrvam //
dānaṃ dvi-guṇaṃ sāntva-pūrvam //
Sentence: 60
bʰedas triguṇaḥ sāntvadānapūrvaḥ //
bʰedas tri-guṇaḥ sāntva-dāna-pūrvaḥ //
Sentence: 61
daṇḍaś caturguṇaḥ sāntvadānabʰedapūrvaḥ //
daṇḍaś catur-guṇaḥ sāntva-dāna-bʰeda-pūrvaḥ //
Sentence: 62
ity abʰiyuñjāneṣūktam //
ity abʰiyuñjāneṣu+ uktam //
Sentence: 63
svabʰūmiṣṭʰeṣu tu ta evopāyāḥ //
sva-bʰūmiṣṭʰeṣu tu ta eva+ upāyāḥ //
Sentence: 64
viśeṣas tu //
viśeṣas tu //
Sentence: 65
svabʰūmiṣṭʰānām anyatamasya paṇyāgārair abʰijñātān dūtamukʰyān abʰīkṣṇaṃ preṣayet //
sva-bʰūmiṣṭʰānām anyatamasya paṇya-agārair abʰijñātān dūta-mukʰyān abʰīkṣṇaṃ preṣayet //
Sentence: 66
ta enaṃ saṃdʰau parahiṃsāyāṃ vā yojayeyuḥ //
ta enaṃ saṃdʰau para-hiṃsāyāṃ vā yojayeyuḥ //
Sentence: 67
apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //
apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //
Sentence: 68
tam itareṣām ubʰayavetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //
tam itareṣām ubʰaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //
Sentence: 69
yasya vā yasmād bʰayaṃ vairaṃ dveṣo vā taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe cāsya prayatasva" iti //
yasya vā yasmād bʰayaṃ vairaṃ dveṣo vā taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe ca+ asya prayatasva" iti //
Sentence: 70
āvāhavivāhābʰyāṃ vā kr̥tvā samyogam asamyuktān bʰedayet //
āvāha-vivāhābʰyāṃ vā kr̥tvā samyogam asamyuktān bʰedayet //
Sentence: 71
sāmantāṭavikatatkulīnāparuddʰaiś caiṣāṃ rājyāni gʰātayet, sārtʰavrajāṭavīr vā, daṇḍaṃ vābʰisr̥tam //
sāmanta-āṭavika-tat-kulīna-aparuddʰaiś ca+ eṣāṃ rājyāni gʰātayet, sārtʰa-vraja-aṭavīr vā, daṇḍaṃ vā+ abʰisr̥tam //
Sentence: 72
parasparāpāśrayāś caiṣāṃ jātisaṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś cāgnirasaśastreṇa //
paraspara-apāśrayāś ca+ eṣāṃ jāti-saṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś ca+ agni-rasa-śastreṇa //
Sentence: 73ab
vītaṃsagilavac cārīn yogair ācaritaiḥ śaṭʰaḥ /
vītaṃsa-gilavac ca+ arīn yogair ācaritaiḥ śaṭʰaḥ /
Sentence: 73cd
gʰātayet paramiśrāyāṃ viśvāsenāmiṣeṇa ca //
E
gʰātayet para-miśrāyāṃ viśvāsena+ āmiṣeṇa ca //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.