TITUS
Kautiliya Arthasastra: Part No. 137

Chapter: 5 


(bāhya-abʰyantarāś ca+ +āpadaḥ)


Sentence: 1 
   saṃdʰyādīnām ayatʰoddeśāvastʰāpanam apanayaḥ //
   
saṃdʰy-ādīnām ayatʰā-uddeśa-avastʰāpanam apanayaḥ //

Sentence: 2 
   tasmād āpadaḥ sambʰavanti //
   
tasmād āpadaḥ sambʰavanti //

Sentence: 3 
   bāhyotpattir abʰyantarapratijāpā, abʰyantarotpattir bāhyapratijāpā, bāhyotpattir bāhyapratijāpā, abʰyantarotpattir abʰyantarapratijāpā - ity āpadaḥ //
   
bāhya-utpattir abʰyantara-pratijāpā, abʰyantara-utpattir bāhya-pratijāpā, bāhya-utpattir bāhya-pratijāpā, abʰyantara-utpattir abʰyantara-pratijāpā - ity āpadaḥ //

Sentence: 4 
   yatra bāhyā abʰyantarānupajapanti, abʰyantarā vā bāhyān, tatrobʰayayoge pratijapataḥ siddʰir viśeṣavatī //
   
yatra bāhyā abʰyantara-anupajapanti, abʰyantarā vā bāhyān, tatra-ubʰaya-yoge pratijapataḥ siddʰir viśeṣavatī //

Sentence: 5 
   suvyājā hi pratijapitāro bʰavanti, nopajapitāraḥ //
   
suvyājā hi pratijapitāro bʰavanti, na+ upajapitāraḥ //

Sentence: 6 
   teṣu praśānteṣu nānyāñ cʰaknuyur upajapitum upajapitāraḥ //
   
teṣu praśānteṣu na+ anyān śaknuyur upajapitum upajapitāraḥ //

Sentence: 7 
   kr̥ccʰropajāpā hi bāhyānām abʰyantarās teṣām itare vā //
   
kr̥ccʰra-upajāpā hi bāhyānām abʰyantarās teṣām itare vā //

Sentence: 8 
   mahataś ca prayatnasya vadʰaḥ pareṣām, artʰānubandʰaś cātmana iti //
   
mahataś ca prayatnasya vadʰaḥ pareṣām, artʰa-anubandʰaś ca+ ātmana iti //

Sentence: 9 
   abʰyantareṣu pratijapatsu sāmadāne prayuñjīta //
   
abʰyantareṣu pratijapatsu sāma-dāne prayuñjīta //

Sentence: 10 
   stʰānamānakarma sāntvam //
   
stʰāna-māna-karma sāntvam //

Sentence: 11 
   anugrahaparihārau karmasv āyogo vā dānam //
   
anugraha-parihārau karmasv āyogo vā dānam //

Sentence: 12 
   bāhyeṣu pratijapatsu bʰedadaṇḍau prayuñjīta //
   
bāhyeṣu pratijapatsu bʰeda-daṇḍau prayuñjīta //

Sentence: 13 
   sattriṇo mitravyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣyavyañjanair atisaṃdʰātukāmaḥ, budʰyadʰvam" iti //
   
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanair atisaṃdʰātu-kāmaḥ, budʰyadʰvam" iti //

Sentence: 14 
   dūṣyeṣu vā dūṣyavyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān vā dūṣyaiḥ //
   
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān vā dūṣyaiḥ //

Sentence: 15 
   dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastrarasābʰyāṃ hanyuḥ //
   
dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastra-rasābʰyāṃ hanyuḥ //

Sentence: 16 
   āhūya vā bāhyān gʰātayeyuḥ //
   
āhūya vā bāhyān gʰātayeyuḥ //

Sentence: 17 
   yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā vā, tatraikāntayoga upajapituḥ siddʰir viśeṣavatī //
   
yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā vā, tatra+ ekānta-yoga upajapituḥ siddʰir viśeṣavatī //

Sentence: 18 
   doṣaśuddʰau hi dūṣyā na vidyante //
   
doṣa-śuddʰau hi dūṣyā na vidyante //

Sentence: 19 
   dūṣyaśuddʰau hi doṣaḥ punar anyān dūṣayati //
   
dūṣya-śuddʰau hi doṣaḥ punar anyān dūṣayati //

Sentence: 20 
   tasmād bāhyeṣūpajapatsu bʰedadaṇḍau prayuñjīta //
   
tasmād bāhyeṣu+ upajapatsu bʰeda-daṇḍau prayuñjīta //

Sentence: 21 
   sattriṇo mitravyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātukāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //
   
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātu-kāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //

Sentence: 22 
   pratijapitur vā dūtadaṇḍān anupraviṣṭās tīkṣṇāḥ śastrarasādibʰir eṣāṃ cʰidreṣu prahareyuḥ //
   
pratijapitur vā dūta-daṇḍān anupraviṣṭās tīkṣṇāḥ śastra-rasa-ādibʰir eṣāṃ cʰidreṣu prahareyuḥ //

Sentence: 23 
   tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //
   
tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //

Sentence: 24 
   abʰyantarān abʰyantareṣūpajapatsu yatʰārham upāyaṃ prayuñjīta //
   
abʰyantarān abʰyantareṣu+ upajapatsu yatʰā-arham upāyaṃ prayuñjīta //

Sentence: 25 
   tuṣṭaliṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta //
   
tuṣṭa-liṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta //

Sentence: 26 
   śaucasāmartʰyāpadeśena vyasanābʰyudayāvekṣaṇena vā pratipūjanam iti dānam //
   
śauca-sāmartʰya-apadeśena vyasana-abʰyudaya-avekṣaṇena vā pratipūjanam iti dānam //

Sentence: 27 
   mitravyañjano vā brūyād etān "cittajñānārtʰam upadʰāsyati vo rājā, tad asyākʰyātavyam iti //
   
mitra-vyañjano vā brūyād etān "citta-jñāna-artʰam upadʰāsyati vo rājā, tad asya+ ākʰyātavyam iti //

Sentence: 28 
   parasparād vā bʰedayed enān "asau cāsau ca vo rājany evam upajapati" - iti bʰedaḥ //
   
parasparād vā bʰedayed enān "asau ca+ asau ca vo rājany evam upajapati" - iti bʰedaḥ //

Sentence: 29 
   dāṇḍakarmikavac ca daṇḍaḥ //
   
dāṇḍakarmikavac ca daṇḍaḥ //

Sentence: 30 
   etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //
   
etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //

Sentence: 31 
   ahibʰayād abʰyantarakopo bāhyakopāt pāpīyān ity uktaṃ purastād //
   
ahi-bʰayād abʰyantara-kopo bāhya-kopāt pāpīyān ity uktaṃ purastād //


Sentence: 32ab 
   pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /
   
pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /

Sentence: 32cd 
   uttʰitāṃ balavadbʰyo vā gurvīṃ lagʰvīṃ viparyaye //E
   
uttʰitāṃ balavadbʰyo vā gurvīṃ lagʰvīṃ viparyaye //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.