TITUS
Kautiliya Arthasastra: Part No. 137
Chapter: 5
(bāhya-abʰyantarāś ca+ +āpadaḥ)
Sentence: 1
saṃdʰyādīnām ayatʰoddeśāvastʰāpanam apanayaḥ //
saṃdʰy-ādīnām ayatʰā-uddeśa-avastʰāpanam apanayaḥ //
Sentence: 2
tasmād āpadaḥ sambʰavanti //
tasmād āpadaḥ sambʰavanti //
Sentence: 3
bāhyotpattir abʰyantarapratijāpā, abʰyantarotpattir bāhyapratijāpā, bāhyotpattir bāhyapratijāpā, abʰyantarotpattir abʰyantarapratijāpā - ity āpadaḥ //
bāhya-utpattir abʰyantara-pratijāpā, abʰyantara-utpattir bāhya-pratijāpā, bāhya-utpattir bāhya-pratijāpā, abʰyantara-utpattir abʰyantara-pratijāpā - ity āpadaḥ //
Sentence: 4
yatra bāhyā abʰyantarānupajapanti, abʰyantarā vā bāhyān, tatrobʰayayoge pratijapataḥ siddʰir viśeṣavatī //
yatra bāhyā abʰyantara-anupajapanti, abʰyantarā vā bāhyān, tatra-ubʰaya-yoge pratijapataḥ siddʰir viśeṣavatī //
Sentence: 5
suvyājā hi pratijapitāro bʰavanti, nopajapitāraḥ //
suvyājā hi pratijapitāro bʰavanti, na+ upajapitāraḥ //
Sentence: 6
teṣu praśānteṣu nānyāñ cʰaknuyur upajapitum upajapitāraḥ //
teṣu praśānteṣu na+ anyān śaknuyur upajapitum upajapitāraḥ //
Sentence: 7
kr̥ccʰropajāpā hi bāhyānām abʰyantarās teṣām itare vā //
kr̥ccʰra-upajāpā hi bāhyānām abʰyantarās teṣām itare vā //
Sentence: 8
mahataś ca prayatnasya vadʰaḥ pareṣām, artʰānubandʰaś cātmana iti //
mahataś ca prayatnasya vadʰaḥ pareṣām, artʰa-anubandʰaś ca+ ātmana iti //
Sentence: 9
abʰyantareṣu pratijapatsu sāmadāne prayuñjīta //
abʰyantareṣu pratijapatsu sāma-dāne prayuñjīta //
Sentence: 10
stʰānamānakarma sāntvam //
stʰāna-māna-karma sāntvam //
Sentence: 11
anugrahaparihārau karmasv āyogo vā dānam //
anugraha-parihārau karmasv āyogo vā dānam //
Sentence: 12
bāhyeṣu pratijapatsu bʰedadaṇḍau prayuñjīta //
bāhyeṣu pratijapatsu bʰeda-daṇḍau prayuñjīta //
Sentence: 13
sattriṇo mitravyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣyavyañjanair atisaṃdʰātukāmaḥ, budʰyadʰvam" iti //
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanair atisaṃdʰātu-kāmaḥ, budʰyadʰvam" iti //
Sentence: 14
dūṣyeṣu vā dūṣyavyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān vā dūṣyaiḥ //
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān vā dūṣyaiḥ //
Sentence: 15
dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastrarasābʰyāṃ hanyuḥ //
dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastra-rasābʰyāṃ hanyuḥ //
Sentence: 16
āhūya vā bāhyān gʰātayeyuḥ //
āhūya vā bāhyān gʰātayeyuḥ //
Sentence: 17
yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā vā, tatraikāntayoga upajapituḥ siddʰir viśeṣavatī //
yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā vā, tatra+ ekānta-yoga upajapituḥ siddʰir viśeṣavatī //
Sentence: 18
doṣaśuddʰau hi dūṣyā na vidyante //
doṣa-śuddʰau hi dūṣyā na vidyante //
Sentence: 19
dūṣyaśuddʰau hi doṣaḥ punar anyān dūṣayati //
dūṣya-śuddʰau hi doṣaḥ punar anyān dūṣayati //
Sentence: 20
tasmād bāhyeṣūpajapatsu bʰedadaṇḍau prayuñjīta //
tasmād bāhyeṣu+ upajapatsu bʰeda-daṇḍau prayuñjīta //
Sentence: 21
sattriṇo mitravyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātukāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātu-kāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //
Sentence: 22
pratijapitur vā dūtadaṇḍān anupraviṣṭās tīkṣṇāḥ śastrarasādibʰir eṣāṃ cʰidreṣu prahareyuḥ //
pratijapitur vā dūta-daṇḍān anupraviṣṭās tīkṣṇāḥ śastra-rasa-ādibʰir eṣāṃ cʰidreṣu prahareyuḥ //
Sentence: 23
tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //
tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //
Sentence: 24
abʰyantarān abʰyantareṣūpajapatsu yatʰārham upāyaṃ prayuñjīta //
abʰyantarān abʰyantareṣu+ upajapatsu yatʰā-arham upāyaṃ prayuñjīta //
Sentence: 25
tuṣṭaliṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta //
tuṣṭa-liṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta //
Sentence: 26
śaucasāmartʰyāpadeśena vyasanābʰyudayāvekṣaṇena vā pratipūjanam iti dānam //
śauca-sāmartʰya-apadeśena vyasana-abʰyudaya-avekṣaṇena vā pratipūjanam iti dānam //
Sentence: 27
mitravyañjano vā brūyād etān "cittajñānārtʰam upadʰāsyati vo rājā, tad asyākʰyātavyam iti //
mitra-vyañjano vā brūyād etān "citta-jñāna-artʰam upadʰāsyati vo rājā, tad asya+ ākʰyātavyam iti //
Sentence: 28
parasparād vā bʰedayed enān "asau cāsau ca vo rājany evam upajapati" - iti bʰedaḥ //
parasparād vā bʰedayed enān "asau ca+ asau ca vo rājany evam upajapati" - iti bʰedaḥ //
Sentence: 29
dāṇḍakarmikavac ca daṇḍaḥ //
dāṇḍakarmikavac ca daṇḍaḥ //
Sentence: 30
etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //
etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //
Sentence: 31
ahibʰayād abʰyantarakopo bāhyakopāt pāpīyān ity uktaṃ purastād //
ahi-bʰayād abʰyantara-kopo bāhya-kopāt pāpīyān ity uktaṃ purastād //
Sentence: 32ab
pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /
pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /
Sentence: 32cd
uttʰitāṃ balavadbʰyo vā gurvīṃ lagʰvīṃ viparyaye //
E
uttʰitāṃ balavadbʰyo vā gurvīṃ lagʰvīṃ viparyaye //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.