TITUS
Kautiliya Arthasastra: Part No. 136

Chapter: 4 


(kṣaya-vyaya-lābʰa-viparimarśaḥ)


Sentence: 1 
   yugyapuruṣāpacayaḥ kṣayaḥ //
   
yugya-puruṣa-apacayaḥ kṣayaḥ //

Sentence: 2 
   hiraṇyadʰānyāpacayo vyayaḥ //
   
hiraṇya-dʰānya-apacayo vyayaḥ //

Sentence: 3 
   tābʰyāṃ bahuguṇaviśiṣṭe lābʰe yāyāt //
   
tābʰyāṃ bahu-guṇa-viśiṣṭe lābʰe yāyāt //

Sentence: 4 
   ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasvakālas tanukṣayo ʼlpavyayo mahān vr̥ddʰyudayaḥ kalyo dʰarmyaḥ purogaś ceti lābʰasampat //
   
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva-kālas tanu-kṣayo+ alpa-vyayo mahān vr̥ddʰy-udayaḥ kalyo dʰarmyaḥ purogaś ca+ iti lābʰa-sampat //

Sentence: 5 
   suprāpyānupālyaḥ pareṣām apratyādeya ity ādeyaḥ //
   
suprāpya-anupālyaḥ pareṣām apratyādeya ity ādeyaḥ //

Sentence: 6 
   viparyaye pratyādeyaḥ //
   
viparyaye pratyādeyaḥ //

Sentence: 7 
   tam ādadānas tatrastʰo vā vināśaṃ prāpnoti //
   
tam ādadānas tatrastʰo vā vināśaṃ prāpnoti //

Sentence: 8 
   yadi vā paśyet "pratyādeyam ādāya kośadaṇḍanicayarakṣāvidʰānāny avasrāvayiṣyāmi, kʰanidravyahastivanasetubandʰavaṇikpatʰān uddʰr̥tasārān kariṣyāmi, prakr̥tīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogenārādʰayiṣyāmi vā, tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vāsya paṇyam enaṃ kariṣyāmi, mitram aparuddʰaṃ vāsya pratipādayiṣyāmi, mitrasya svasya vā deśasya pīḍām atrastʰas taskarebʰyaḥ parebʰyaś ca pratikariṣyāmi, mitram āśrayaṃ vāsya vaiguṇyaṃ grāhayiṣyāmi, tad amitraviraktaṃ tatkulīnaṃ pratipatsyate, satkr̥tya vāsmai bʰūmiṃ dāsyāmi iti saṃhitasamuttʰitaṃ mitraṃ me cirāya bʰaviṣyati" iti pratyādeyam api lābʰam ādadīta //
   
yadi vā paśyet "pratyādeyam ādāya kośa-daṇḍa-nicaya-rakṣā-vidʰānāny avasrāvayiṣyāmi, kʰani-dravya-hasti-vana-setu-bandʰa-vaṇik-patʰān uddʰr̥ta-sārān kariṣyāmi, prakr̥tīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogena+ ārādʰayiṣyāmi vā, tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vā+ asya paṇyam enaṃ kariṣyāmi, mitram aparuddʰaṃ vā+ asya pratipādayiṣyāmi, mitrasya svasya vā deśasya pīḍām atrastʰas taskarebʰyaḥ parebʰyaś ca pratikariṣyāmi, mitram āśrayaṃ vā+ asya vaiguṇyaṃ grāhayiṣyāmi, tad amitra-viraktaṃ tat-kulīnaṃ pratipatsyate, satkr̥tya vā+ asmai bʰūmiṃ dāsyāmi iti saṃhita-samuttʰitaṃ mitraṃ me cirāya bʰaviṣyati" iti pratyādeyam api lābʰam ādadīta //

Sentence: 9 
   ity ādeyapratyādeyau vyākʰyātau //
   
ity ādeya-pratyādeyau vyākʰyātau //

Sentence: 10 
   adʰārmikād dʰārmikasya lābʰo labʰyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bʰavati //
   
adʰārmikād dʰārmikasya lābʰo labʰyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bʰavati //

Sentence: 11 
   viparītaḥ prakopaka iti //
   
viparītaḥ prakopaka iti //

Sentence: 12 
   mantriṇām upadeśāl lābʰo ʼlabʰyamānaḥ kopako bʰavati "ayam asmābʰiḥ kṣayavyayau grāhitaḥ" iti //
   
mantriṇām upadeśāl lābʰo+ alabʰyamānaḥ kopako bʰavati "ayam asmābʰiḥ kṣaya-vyayau grāhitaḥ" iti //

Sentence: 13 
   dūṣyamantriṇām anādarāl lābʰo labʰyamānaḥ kopako bʰavati "siddʰārtʰo ʼyam asmān vināśayiṣyati" iti //
   
dūṣya-mantriṇām anādarāl lābʰo labʰyamānaḥ kopako bʰavati "siddʰa-artʰo+ ayam asmān vināśayiṣyati" iti //

Sentence: 14 
   viparītaḥ prasādakaḥ //
   
viparītaḥ prasādakaḥ //

Sentence: 15 
   iti prasādakakopakau vyākʰyātau
   
iti prasādaka-kopakau vyākʰyātau

Sentence: 16 
   gamanamātrasādʰyatvād hrasvakālah
   
gamana-mātra-sādʰyatvād hrasva-kālah

Sentence: 17 
   mantrasādʰyatvāt tanukṣayaḥ //
   
mantra-sādʰyatvāt tanu-kṣayaḥ //

Sentence: 18 
   bʰaktamātravyayatvād alpavyayah
   
bʰakta-mātra-vyayatvād alpa-vyayah

Sentence: 19 
   tadātvavaipulyān mahān //
   
tadātva-vaipulyān mahān //

Sentence: 20 
   artʰānubandʰakatvād vr̥ddʰyudayaḥ //
   
artʰa-anubandʰakatvād vr̥ddʰy-udayaḥ //

Sentence: 21 
   nirābādʰakatvāt kalyaḥ //
   
nirābādʰakatvāt kalyaḥ //

Sentence: 22 
   praśastopādānād dʰarmyaḥ //
   
praśasta-upādānād dʰarmyaḥ //

Sentence: 23 
   sāmavāyikānām anirbandʰagāmitvāt purogaḥ - iti //
   
sāmavāyikānām anirbandʰa-gāmitvāt purogaḥ - iti //

Sentence: 24 
   tulye lābʰe deśakālau śaktyupāyau priyāpriyau javājavau sāmīpyaviprakarṣau tadātvānubandʰau sāratvasātatye bāhulyabāhuguṇye ca vimr̥śya bahuguṇayuktaṃ lābʰam ādadīta //
   
tulye lābʰe deśa-kālau śakty-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandʰau sāratva-sātatye bāhulya-bāhu-guṇye ca vimr̥śya bahu-guṇa-yuktaṃ lābʰam ādadīta //

Sentence: 25 
   lābʰavigʰnāḥ - kāmaḥ kopaḥ sādʰvasaṃ kāruṇyaṃ hrīr anāryabʰāvo mānaḥ sānukrośatā paralokāpekṣā dʰārmikatvam atyāgitvaṃ dainyam asūyā hastagatāvamāno daurātmyam aviśvāso bʰayam apratīkāraḥ śītoṣṇavarṣāṇām ākṣamyaṃ maṅgalatitʰinakṣatreṣṭitvam iti //
   
lābʰa-vigʰnāḥ - kāmaḥ kopaḥ sādʰvasaṃ kāruṇyaṃ hrīr anārya-bʰāvo mānaḥ sānukrośatā para-loka-apekṣā dʰārmikatvam atyāgitvaṃ dainyam asūyā hasta-gata-avamāno daurātmyam aviśvāso bʰayam apratīkāraḥ śīta-uṣṇa-varṣāṇām ākṣamyaṃ maṅgala-titʰi-nakṣatra-iṣṭitvam iti //


Sentence: 26ab 
   nakṣatram ati pr̥ccʰantaṃ bālam artʰo ʼtivartate /
   
nakṣatram ati pr̥ccʰantaṃ bālam artʰo+ ativartate /

Sentence: 26cd 
   artʰo hy artʰasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ //
   
artʰo hy artʰasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ //

Sentence: 27ab 
   nādʰanāḥ prāpnuvanty artʰān narā yatnaśatair api /
   
na+ adʰanāḥ prāpnuvanty artʰān narā yatna-śatair api /

Sentence: 27cd 
   artʰair artʰā prabadʰyante gajāḥ prajigajair iva //E
   
artʰair artʰā prabadʰyante gajāḥ prajigajair iva //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.