TITUS
Kautiliya Arthasastra: Part No. 135

Chapter: 3 


(paścāt-kopa-cintā - bāhya-abʰyantara-prakr̥ti-kopa-pratīkāraḥ)


Sentence: 1 
   alpaḥ paścātkopo mahān purastāllābʰa iti alpaḥ paścātkopo garīyān //
   
alpaḥ paścāt-kopo mahān purastāl-lābʰa iti alpaḥ paścāt-kopo garīyān //

Sentence: 2 
   alpaṃ paścātkopaṃ prayātassya dūṣyāmitrāṭavikā hi sarvataḥ samedʰayanti, prakr̥tikopo vā //
   
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedʰayanti, prakr̥ti-kopo vā //

Sentence: 3 
   labdʰam api ca mahāntaṃ purastāllāham evaṃbʰūte bʰr̥tyamitrakṣayavyayā grasante //
   
labdʰam api ca mahāntaṃ purastāl-lāham evaṃ-bʰūte bʰr̥tya-mitra-kṣaya-vyayā grasante //

Sentence: 4 
   tasmāt sahasraikīyaḥ purastāllābʰasyāyogaḥ śataikīyo vā paścātkopa iti na yāyāt //
   
tasmāt sahasra-ekīyaḥ purastāl-lābʰasya+ ayogaḥ śata-ekīyo vā paścāt-kopa iti na yāyāt //

Sentence: 5 
   sūcīmukʰā hy anartʰā iti lokapravādaḥ //
   
sūcī-mukʰā hy anartʰā iti loka-pravādaḥ //

Sentence: 6 
   paścātkope sāmadānabʰedadaṇḍān prayuñjīta //
   
paścāt-kope sāma-dāna-bʰeda-daṇḍān prayuñjīta //

Sentence: 7 
   purastāllābʰe senāpatiṃ kumāraṃ vā daṇḍacāriṇaṃ kurvīta //
   
purastāl-lābʰe senā-patiṃ kumāraṃ vā daṇḍa-cāriṇaṃ kurvīta //

Sentence: 8 
   balavān vā rājā paścātkopāvagrahasamartʰaḥ purastāllābʰam ādātuṃ yāyāt //
   
balavān vā rājā paścāt-kopa-avagraha-samartʰaḥ purastāl-lābʰam ādātuṃ yāyāt //

Sentence: 9 
   abʰyantarakopaśaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhyakopaśaṅkāyāṃ vā putradāram eṣām //
   
abʰyantara-kopa-śaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhya-kopa-śaṅkāyāṃ vā putra-dāram eṣām //

Sentence: 10 
   abʰyantarāvagrahaṃ kr̥tvā śūnyapālam anekabalavargam anekamukʰyaṃ ca stʰāpayitvā yāyāt, na vā yāyāt //
   
abʰyantara-avagrahaṃ kr̥tvā śūnya-pālam aneka-bala-vargam aneka-mukʰyaṃ ca stʰāpayitvā yāyāt, na vā yāyāt //

Sentence: 11 
   abʰyantarakopo bāhyakopāt pāpīyān ity uktaṃ purastāt //
   
abʰyantara-kopo bāhya-kopāt pāpīyān ity uktaṃ purastāt //

Sentence: 12 
   mantrapurohitasenāpatiyuvarājānām anyatamakopo ʼbʰyantarakopaḥ //
   
mantra-purohita-senā-pati-yuva-rājānām anyatama-kopo+ abʰyantara-kopaḥ //

Sentence: 13 
   tam ātmadoṣatyāgena paraśaktyaparādʰavaśena vā sādʰayet //
   
tam ātma-doṣa-tyāgena para-śakty-aparādʰa-vaśena vā sādʰayet //

Sentence: 14 
   mahāparādʰe ʼpi purohite samrodʰanam avasrāvaṇaṃ vā siddʰiḥ, yuvarāje samrodʰanaṃ nigraho vā guṇavaty anyasmin sati putre //
   
mahā-aparādʰe+ api purohite samrodʰanam avasrāvaṇaṃ vā siddʰiḥ, yuva-rāje samrodʰanaṃ nigraho vā guṇavaty anyasmin sati putre //

Sentence: 15 
   putraṃ bʰrātaram anyaṃ vā kulyaṃ rājagrāhiṇam utsāhena sādʰayet, utsāhābbʰāve gr̥hītānuvartanasaṃdʰikarmabʰyām arisaṃdʰānabʰayāt //
   
putraṃ bʰrātaram anyaṃ vā kulyaṃ rāja-grāhiṇam utsāhena sādʰayet, utsāha-abbʰāve gr̥hīta-anuvartana-saṃdʰi-karmabʰyām ari-saṃdʰāna-bʰayāt //

Sentence: 16 
   anyebʰyas tadvidʰebʰyo vā bʰūmidānair viśvāsayed enam //
   
anyebʰyas tad-vidʰebʰyo vā bʰūmi-dānair viśvāsayed enam //

Sentence: 17 
   tadviśiṣṭaṃ svayaṃgrāhaṃ daṇḍaṃ vā preṣayet, sāmantāṭavikān vā, tair vigr̥hītam atisaṃdadʰyāt //
   
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ vā preṣayet, sāmanta-āṭavikān vā, tair vigr̥hītam atisaṃdadʰyāt //

Sentence: 18 
   aparuddʰādānaṃ pāragrāmikaṃ vā yogam ātiṣṭʰet //
   
aparuddʰa-ādānaṃ pāragrāmikaṃ vā yogam ātiṣṭʰet //

Sentence: 19 
   etena mantrasenāpatī vyākʰyātau //
   
etena mantra-senā-patī vyākʰyātau //

Sentence: 20 
   mantryādivarjānām antaramātyānām anyatamakopo ʼntaramātyakopaḥ //
   
mantry-ādi-varjānām antar-amātyānām anyatama-kopo+ antar-amātya-kopaḥ //

Sentence: 21 
   tatrāpi yatʰārham upāyān prayuñjīta //
   
tatra+ api yatʰā-arham upāyān prayuñjīta //

Sentence: 22 
   rāṣṭramukʰyāntapālāṭavikadaṇḍopanatānām anyatamakopo bāhyakopaḥ //
   
rāṣṭra-mukʰya-anta-pāla-āṭavika-daṇḍa-upanatānām anyatama-kopo bāhya-kopaḥ //

Sentence: 23 
   tam anyonyenāvagrāhayet //
   
tam anyonyena+ avagrāhayet //

Sentence: 24 
   atidurgapratiṣṭabdʰaṃ vā sāmantāṭavikatatkulīnāparuddʰānām anyatamenāvagrāhayet //
   
atidurga-pratiṣṭabdʰaṃ vā sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatamena+ avagrāhayet //

Sentence: 25 
   mitreṇopagrāhayed vā yatʰā nāmitraṃ gaccʰet //
   
mitreṇa+ upagrāhayed vā yatʰā na+ amitraṃ gaccʰet //

Sentence: 26 
   amitrād vā sattrī bʰedayed enaṃ - "ayaṃ tvā yogapuruṣaṃ manyamāno bʰartary eva vikramayiṣyati, avāptārtʰo daṇḍacāriṇam amitrāṭavikeṣu kr̥ccʰre vā prayāse yokṣyati, viputradāram ante vā vāsayiṣyati //
   
amitrād vā sattrī bʰedayed enaṃ - "ayaṃ tvā yoga-puruṣaṃ manyamāno bʰartary eva vikramayiṣyati, avāpta-artʰo daṇḍa-cāriṇam amitra-āṭavikeṣu kr̥ccʰre vā prayāse yokṣyati, viputra-dāram ante vā vāsayiṣyati //

Sentence: 27 
   pratihatavikramaṃ tvāṃ bʰartary paṇyaṃ kariṣyati, tvayā vā saṃdʰiṃ kr̥tvā bʰartāram eva prasādayiṣyati //
   
pratihata-vikramaṃ tvāṃ bʰartary paṇyaṃ kariṣyati, tvayā vā saṃdʰiṃ kr̥tvā bʰartāram eva prasādayiṣyati //

Sentence: 28 
   mitram upakr̥ṣṭaṃ vāsya gaccʰa" iti //
   
mitram upakr̥ṣṭaṃ vā+ asya gaccʰa" iti //

Sentence: 29 
   pratipannam iṣṭābʰiprāyaiḥ pūjayet //
   
pratipannam iṣṭa-abʰiprāyaiḥ pūjayet //

Sentence: 30 
   apratipannasya saṃśrayaṃ bʰedayed "asau te yogapuruṣaḥ praṇihitaḥ" iti //
   
apratipannasya saṃśrayaṃ bʰedayed "asau te yoga-puruṣaḥ praṇihitaḥ" iti //

Sentence: 31 
   sattrī cainam abʰityaktaśāsanair gʰātayet, gūḍʰapuruṣair vā //
   
sattrī ca+ enam abʰityakta-śāsanair gʰātayet, gūḍʰa-puruṣair vā //

Sentence: 32 
   sahaprastʰāyino vāsya pravīrapuruṣān yatʰābʰiprāyakaraṇenāvāhayet //
   
saha-prastʰāyino vā+ asya pravīra-puruṣān yatʰā-abʰiprāya-karaṇena+ āvāhayet //

Sentence: 33 
   tena praṇihitān sattrī brūyāt //
   
tena praṇihitān sattrī brūyāt //

Sentence: 34 
   iti siddʰiḥ //
   
iti siddʰiḥ //

Sentence: 35 
   parasya cainān kopān uttʰāpayet, ātmanaś ca śamayet //
   
parasya ca+ enān kopān uttʰāpayet, ātmanaś ca śamayet //

Sentence: 36 
   yaḥ kopaṃ kartuṃ śamayituṃ vā śaktas tatropajāpaḥ kāryaḥ //
   
yaḥ kopaṃ kartuṃ śamayituṃ vā śaktas tatra+ upajāpaḥ kāryaḥ //

Sentence: 37 
   yaḥ satyasaṃdʰaḥ śaktaḥ karmaṇi pʰalāvāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇabuddʰir utāho śaṭʰa iti //
   
yaḥ satya-saṃdʰaḥ śaktaḥ karmaṇi pʰala-avāptau ca+ anugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇa-buddʰir uta+ aho śaṭʰa iti //

Sentence: 38 
   śaṭʰo hi bāhyo ʼbʰyantaram evam upajapati - "bʰartāraṃ cedd hatvā māṃ pratipādayiṣyati śatruvadʰo bʰūmilābʰaś ca me dvividʰo lābʰo bʰaviṣyati, atʰa vā śatrur enam āhaniṣyatīti hatabandʰupakṣas tulyadoṣadaṇḍenodvignaś ca me bʰūyān akr̥tyapakṣo bʰaviṣyati, tadvidʰe vānyasminn api śaṅkito bʰaviṣyati, anyam anyaṃ cāsya mukʰyam abʰityaktaśāsanena gʰātayiṣyāmi" iti //
   
śaṭʰo hi bāhyo+ abʰyantaram evam upajapati - "bʰartāraṃ cedd hatvā māṃ pratipādayiṣyati śatru-vadʰo bʰūmi-lābʰaś ca me dvividʰo lābʰo bʰaviṣyati, atʰa vā śatrur enam āhaniṣyati+ iti hata-bandʰu-pakṣas tulya-doṣa-daṇḍena+ udvignaś ca me bʰūyān akr̥tya-pakṣo bʰaviṣyati, tad-vidʰe vā+ anyasminn api śaṅkito bʰaviṣyati, anyam anyaṃ ca+ asya mukʰyam abʰityakta-śāsanena gʰātayiṣyāmi" iti //

Sentence: 39 
   abʰyantaro vā śaṭʰo bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vāsya haniṣyāmi, duṣṭaṃ vā bʰartāram anena gʰātayiṣyāmi, pratipannaṃ bāhyam amitrāṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ svādʰīno me bʰaviṣyati, tato bʰartāram eva prasādayiṣyāmi, svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddʰvā vā bāhyabʰūmiṃ bʰartr̥bʰūmiṃ cobʰayam avāpsyāmi, viruddʰaṃ vāvāhayitvā bāhyaṃ viśvastaṃ gʰātayiṣyāmi, śūnyaṃ vāsya mūlaṃ hariṣyāmi" iti //
   
abʰyantaro vā śaṭʰo bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vā+ asya haniṣyāmi, duṣṭaṃ vā bʰartāram anena gʰātayiṣyāmi, pratipannaṃ bāhyam amitra-āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ sva-adʰīno me bʰaviṣyati, tato bʰartāram eva prasādayiṣyāmi, svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddʰvā vā bāhya-bʰūmiṃ bʰartr̥-bʰūmiṃ ca+ ubʰayam avāpsyāmi, viruddʰaṃ vā+ āvāhayitvā bāhyaṃ viśvastaṃ gʰātayiṣyāmi, śūnyaṃ vā+ asya mūlaṃ hariṣyāmi" iti //

Sentence: 40 
   kalyāṇabuddʰis tu sahajīvy artʰam upajapati //
   
kalyāṇa-buddʰis tu saha-jīvy artʰam upajapati //

Sentence: 41 
   kalyāṇabuddʰinā saṃdadʰīta, śaṭʰaṃ "tatʰā" iti pratigr̥hyātisaṃdadʰyāt - iti //
   
kalyāṇa-buddʰinā saṃdadʰīta, śaṭʰaṃ "tatʰā" iti pratigr̥hya+ atisaṃdadʰyāt - iti //


Sentence: 42ab 
   evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare /
   
evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare /

Sentence: 42cd 
   rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā //E
   
rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.