alpaṃ paścātkopaṃ prayātassya dūṣyāmitrāṭavikā hi sarvataḥ samedʰayanti, prakr̥tikopo vā // alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedʰayanti, prakr̥ti-kopo vā //
Sentence: 3
labdʰam api ca mahāntaṃ purastāllāham evaṃbʰūte bʰr̥tyamitrakṣayavyayā grasante // labdʰam api ca mahāntaṃ purastāl-lāham evaṃ-bʰūte bʰr̥tya-mitra-kṣaya-vyayā grasante //
evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare / evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare /
Sentence: 42cd
rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā //E
rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.