TITUS
Kautiliya Arthasastra: Part No. 134

Chapter: 2 


(bala-upādāna-kālāḥ - samnāha-guṇāḥ - pratibala-karma)


Sentence: 1 
   maulabʰr̥takaśreṇīmitrāmitrāṭavībalānāṃ samuddānakālāḥ //
   
maula-bʰr̥taka-śreṇī-mitra-amitra-aṭavī-balānāṃ samuddāna-kālāḥ //

Sentence: 2 
   mūlarakṣaṇād atiriktaṃ maulabalam, atyāvāpayuktā vā maulā mūle vikurvīran, bahulānuraktamaulabalaḥ sārabalo vā pratiyoddʰā, vyāyāmena yoddʰavyam, prakr̥ṣṭe ʼdʰvani kāle vā kṣayavyayasahatvān maulānām, bahulānuraktasampāte ca yātavyasyopajāpabʰayād anyasainyānāṃ bʰr̥tādīnām aviśvāse, balakṣaye vā sarvasainyānāṃ - iti maulabalakālaḥ //
   
mūla-rakṣaṇād atiriktaṃ maula-balam, atyāvāpa-yuktā vā maulā mūle vikurvīran, bahula-anurakta-maula-balaḥ sāra-balo vā pratiyoddʰā, vyāyāmena yoddʰavyam, prakr̥ṣṭe+ adʰvani kāle vā kṣaya-vyaya-sahatvān maulānām, bahula-anurakta-sampāte ca yātavyasya+ upajāpa-bʰayād anya-sainyānāṃ bʰr̥ta-ādīnām aviśvāse, bala-kṣaye vā sarva-sainyānāṃ - iti maula-bala-kālaḥ //

Sentence: 3 
   "prabʰūtaṃ me bʰr̥tabalam alpaṃ ca maulabalamṇ" "parasyālpaṃ viraktaṃ vā maulabalam, pʰalguprāyam asāraṃ vā bʰr̥tasainyamṇ" "mantreṇa yoddʰavyam alpavyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanukṣayavyayahṇ" "alpāvāpaṃ śāntopajāpaṃ viśvastaṃ vā me sainyamṇ" "parasyālpaḥ prasāro hantavyahṇ" - iti bʰr̥tabalakālaḥ //
   
"prabʰūtaṃ me bʰr̥ta-balam alpaṃ ca maula-balamṇ" "parasya+ alpaṃ viraktaṃ vā maula-balam, pʰalgu-prāyam asāraṃ vā bʰr̥ta-sainyamṇ" "mantreṇa yoddʰavyam alpa-vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu-kṣaya-vyayahṇ" "alpa-āvāpaṃ śānta-upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasya+ alpaḥ prasāro hantavyahṇ" - iti bʰr̥ta-bala-kālaḥ //

Sentence: 4 
   "prabʰūtaṃ me śreṇībalam, śakyaṃ mūle yātrāyāṃ cādʰātumṇ" hrasvaḥ pravāsaḥ, śreṇībalaprāyaḥ pratiyoddʰā mantravyāyāmābʰyāṃ pratiyoddʰukāmaḥ, daṇḍabalavyavahāraḥ - iti śreṇībalakālaḥ //
   
"prabʰūtaṃ me śreṇī-balam, śakyaṃ mūle yātrāyāṃ ca+ ādʰātumṇ" hrasvaḥ pravāsaḥ, śreṇī-bala-prāyaḥ pratiyoddʰā mantra-vyāyāmābʰyāṃ pratiyoddʰu-kāmaḥ, daṇḍa-bala-vyavahāraḥ - iti śreṇī-bala-kālaḥ //

Sentence: 5 
   "prabʰūtaṃ me mitrabalaṃ śakyaṃ mūle yātrāyāṃ cādʰātumṇ" "alpaḥ pravāso mantrayuddʰāc ca bʰūyo vyāyāmayuddʰamṇ" "mitrabalena vā pūrvam aṭavīṃ nagarastʰānam āsāraṃ vā yodʰayitvā paścāt svabalena yoddʰayiṣyāmiṇ" "mitrasādʰāraṇaṃ vā me kāryamṇ" "mitrāyattā vā me kāryasiddʰihṇ" "āsannam anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vāsya sādayiṣyāmi" - iti mitrabalakālaḥ //
   
"prabʰūtaṃ me mitra-balaṃ śakyaṃ mūle yātrāyāṃ ca+ ādʰātumṇ" "alpaḥ pravāso mantra-yuddʰāc ca bʰūyo vyāyāma-yuddʰamṇ" "mitra-balena vā pūrvam aṭavīṃ nagara-stʰānam āsāraṃ vā yodʰayitvā paścāt sva-balena yoddʰayiṣyāmiṇ" "mitra-sādʰāraṇaṃ vā me kāryamṇ" "mitra-āyattā vā me kārya-siddʰihṇ" "āsannam anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vā+ asya sādayiṣyāmi" - iti mitra-bala-kālaḥ //

Sentence: 6 
   "prabʰūtaṃ me śatrubalam, śatrubalena yodʰayiṣyāmi nagarastʰānam aṭavīṃ vā, tatra me śvavarāhayoḥ kalahe caṇḍālasyevānyatarasiddʰir bʰaviṣyatiṇ" "āsārāṇām aṭavīnāṃ vā kaṇṭakamardanam etat kariṣyāmiṇ" - atyupacitaṃ vā kopabʰayān nityam āsannam aribalaṃ vāsayed, anyatrābʰyantarakopaśaṅkāyāḥ - śatruyuddʰāvarayuddʰakālaś ca - ity amitrabalakālaḥ //
   
"prabʰūtaṃ me śatru-balam, śatru-balena yodʰayiṣyāmi nagara-stʰānam aṭavīṃ vā, tatra me śva-varāhayoḥ kalahe caṇḍālasya+ iva+ anyatara-siddʰir bʰaviṣyatiṇ" "āsārāṇām aṭavīnāṃ vā kaṇṭaka-mardanam etat kariṣyāmiṇ" - atyupacitaṃ vā kopa-bʰayān nityam āsannam ari-balaṃ vāsayed, anyatra-abʰyantara-kopa-śaṅkāyāḥ - śatru-yuddʰa-avara-yuddʰa-kālaś ca - ity amitra-bala-kālaḥ //

Sentence: 7 
   tenāṭavībalakālo vyākʰyātaḥ //
   
tena+ aṭavī-bala-kālo vyākʰyātaḥ //

Sentence: 8 
   mārgādeśikam, parabʰūmiyogyam, ariyuddʰapratilomam, aṭavībalaprāyaḥ śatrur vā, "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavībalakālaḥ //
   
mārga-ādeśikam, para-bʰūmi-yogyam, ari-yuddʰa-pratilomam, aṭavī-bala-prāyaḥ śatrur vā, "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavī-bala-kālaḥ //

Sentence: 9 
   sainyam anekam anekastʰam uktam anuktaṃ vā vilopārtʰaṃ yad uttiṣṭʰati tad autsāhikaṃ - abʰaktavetanaṃ vilopaviṣṭipratāpakaraṃ bʰedyaṃ pareṣām, abʰedyaṃ tulyadeśajātiśilpaprāyaṃ saṃhataṃ mahat // [iti balopādānakālāh]
   
sainyam anekam anekastʰam uktam anuktaṃ vā vilopa-artʰaṃ yad uttiṣṭʰati tad autsāhikaṃ - abʰakta-vetanaṃ vilopa-viṣṭi-pratāpa-karaṃ bʰedyaṃ pareṣām, abʰedyaṃ tulya-deśa-jāti-śilpa-prāyaṃ saṃhataṃ mahat // [iti bala-upādāna-kālāh]

Sentence: 10 
   teṣāṃ kupyabʰr̥tam amitrāṭavībalaṃ vilopabʰr̥taṃ vā kuryāt //
   
teṣāṃ kupya-bʰr̥tam amitra-aṭavī-balaṃ vilopa-bʰr̥taṃ vā kuryāt //

Sentence: 11 
   amitrasya vā balakāle pratyutpanne śatrubalam avagr̥hṇīyāt, anyatra vā preṣayet, apʰalaṃ vā kuryāt, vikṣiptaṃ vā vāsayet, kāle vātikrānte visr̥jet //
   
amitrasya vā bala-kāle pratyutpanne śatru-balam avagr̥hṇīyāt, anyatra vā preṣayet, apʰalaṃ vā kuryāt, vikṣiptaṃ vā vāsayet, kāle vā+ atikrānte visr̥jet //

Sentence: 12 
   parasya caitad balasamuddānaṃ vigʰātayet, ātmanaḥ sampādayet //
   
parasya ca+ etad bala-samuddānaṃ vigʰātayet, ātmanaḥ sampādayet //

Sentence: 13 
   pūrvaṃ pūrvaṃ caiṣāṃ śreyaḥ samnāhayitum //
   
pūrvaṃ pūrvaṃ ca+ eṣāṃ śreyaḥ samnāhayitum //

Sentence: 14 
   tadbʰāvabʰāvitvān nityasatkārānugamāc ca maulabalaṃ bʰr̥tabalāc cʰreyaḥ //
   
tad-bʰāva-bʰāvitvān nitya-satkāra-anugamāc ca maula-balaṃ bʰr̥ta-balāt śreyaḥ //

Sentence: 15 
   nityānantaraṃ kṣiprottʰāyi vaśyaṃ va bʰr̥tabalaṃ śreṇībalāc cʰreyaḥ //
   
nitya-anantaraṃ kṣipra-uttʰāyi vaśyaṃ va bʰr̥ta-balaṃ śreṇī-balāt śreyaḥ //

Sentence: 16 
   jānapadam ekārtʰopagataṃ tulyasaṃgʰarṣāmarṣasiddʰilābʰaṃ ca śreṇībalaṃ mitrabalāc cʰreyaḥ //
   
jānapadam eka-artʰa-upagataṃ tulya-saṃgʰarṣa-amarṣa-siddʰi-lābʰaṃ ca śreṇī-balaṃ mitra-balāt+ śreyaḥ //

Sentence: 17 
   aparimitadeśakālam ekārtʰopagamāc ca mitrabalam amitrabalāc cʰreyaḥ //
   
aparimita-deśa-kālam eka-artʰa-upagamāc ca mitra-balam amitra-balāt+ śreyaḥ //

Sentence: 18 
   āryādʰiṣṭʰitam amitrabalam aṭavībalāc cʰreyaḥ //
   
ārya-adʰiṣṭʰitam amitra-balam aṭavī-balāt+ śreyaḥ //

Sentence: 19 
   tad ubʰayaṃ vilopārtʰam //
   
tad ubʰayaṃ vilopa-artʰam //

Sentence: 20 
   avilope vyasane ca tābʰyām ahibʰayaṃ syāt //
   
avilope vyasane ca tābʰyām ahi-bʰayaṃ syāt //

Sentence: 21 
   "brāhmaṇakṣatriyavaiśyaśūdrasainyānāṃ tejaḥprādʰānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ //
   
"brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ tejaḥ-prādʰānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ //

Sentence: 22 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23 
   praṇipātena brāhmaṇabalaṃ paro ʼbʰihārayet //
   
praṇipātena brāhmaṇa-balaṃ paro+ abʰihārayet //

Sentence: 24 
   praharaṇavidyāvinītaṃ tu kṣatriyabalaṃ śreyaḥ, bahulasāraṃ vā vaiśyaśūdrabalam iti //
   
praharaṇa-vidyā-vinītaṃ tu kṣatriya-balaṃ śreyaḥ, bahula-sāraṃ vā vaiśya-śūdra-balam iti //

Sentence: 25 
   tasmād evaṃbalaḥ paraḥ, tasyaitat pratibalam iti balasamuddānaṃ kuryāt //
   
tasmād evaṃ-balaḥ paraḥ, tasya+ etat pratibalam iti bala-samuddānaṃ kuryāt //

Sentence: 26 
   hastiyantraśakaṭagarbʰakuntaprāsahāṭakaveṇuśalyavad hastibalasya pratibalam //
   
hasti-yantra-śakaṭa-garbʰa-kunta-prāsa-hāṭaka-veṇu-śalyavad hasti-balasya pratibalam //

Sentence: 27 
   tad eva pāṣāṇalaguḍāvaraṇāṅkuśakacagrahaṇīprāyaṃ ratʰabalasya pratibalam //
   
tad eva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ ratʰa-balasya pratibalam //

Sentence: 28 
   tad evāśvānāṃ pratibalam, varmiṇo vā hastino ʼśvā vā varmiṇaḥ //
   
tad eva+ aśvānāṃ pratibalam, varmiṇo vā hastino+ aśvā vā varmiṇaḥ //

Sentence: 29 
   kavacino ratʰā āvaraṇinaḥ pattayaś ca caturaṅgabalasya pratibalam //
   
kavacino ratʰā āvaraṇinaḥ pattayaś ca catur-aṅga-balasya pratibalam //


Sentence: 30ab 
   evaṃ balasamuddānaṃ parasainyanivāraṇam /
   
evaṃ bala-samuddānaṃ para-sainya-nivāraṇam /

Sentence: 30cd 
   vibʰavena svasainyānāṃ kuryād aṅgavikalpaśaḥ //E
   
vibʰavena sva-sainyānāṃ kuryād aṅga-vikalpaśaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.