TITUS
Kautiliya Arthasastra: Part No. 133

Book: 9 


(śakti-deśa-kāla-bala-abala-jñānam - yātrā-kālāḥ)


Chapter: 1 



Sentence: 1 
   vijigīṣur ātmanaḥ parasya ca balābalaṃ śaktideśakālayātrākālabalasamuddānakālapaścātkopakṣayavyayalābʰāpadāṃ jñātvā viśiṣṭabalo yāyāt, anyatʰāsīta //
   
vijigīṣur ātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābʰa-āpadāṃ jñātvā viśiṣṭa-balo yāyāt, anyatʰā+ āsīta //

Sentence: 2 
   "utsāhaprabʰāvayor utsāhaḥ śreyān //
   
"utsāha-prabʰāvayor utsāhaḥ śreyān //

Sentence: 3 
   svayaṃ hi rājā śūro balavān arogaḥ kr̥tāstro daṇḍadvitīyo ʼpi śaktaḥ prabʰāvavantaṃ rājānaṃ jetum //
   
svayaṃ hi rājā śūro balavān arogaḥ kr̥ta-astro daṇḍa-dvitīyo+ api śaktaḥ prabʰāvavantaṃ rājānaṃ jetum //

Sentence: 4 
   alpo ʼpi cāsya daṇḍas tejasā kr̥tyakaro bʰavati //
   
alpo+ api ca+ asya daṇḍas tejasā kr̥tya-karo bʰavati //

Sentence: 5 
   nirutsāhas tu prabʰāvavān rājā vikramābʰipanno naśyati" ity ācāryāḥ //
   
nirutsāhas tu prabʰāvavān rājā vikrama-abʰipanno naśyati" ity ācāryāḥ //

Sentence: 6 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7 
   prabʰāvavān utsāhavantaṃ rājānaṃ prabʰāvenātisaṃdʰatte tadviśiṣṭam anyaṃ rājānam āvāhya bʰr̥tvā krītvā pravīrapuruṣān //
   
prabʰāvavān utsāhavantaṃ rājānaṃ prabʰāvena+ atisaṃdʰatte tad-viśiṣṭam anyaṃ rājānam āvāhya bʰr̥tvā krītvā pravīra-puruṣān //

Sentence: 8 
   prabʰūtaprabʰāvahayahastiratʰopakaraṇasampannaś cāsya daṇḍaḥ sarvatrāpratihataś carati //
   
prabʰūta-prabʰāva-haya-hasti-ratʰa-upakaraṇa-sampannaś ca+ asya daṇḍaḥ sarvatra+ apratihataś carati //

Sentence: 9 
   utsāhavataś ca prabʰāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo ʼndʰāś ca pr̥tʰivīṃ jigyur iti //
   
utsāhavataś ca prabʰāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo+ andʰāś ca pr̥tʰivīṃ jigyur iti //

Sentence: 10 
   "prabʰāvamantrayoḥ prabʰāvaḥ śreyān //
   
"prabʰāva-mantrayoḥ prabʰāvaḥ śreyān //

Sentence: 11 
   mantraśaktisampanno hi vandʰyabuddʰir aprabʰāvo bʰavati //
   
mantra-śakti-sampanno hi vandʰya-buddʰir aprabʰāvo bʰavati //

Sentence: 12 
   mantrakarma cāsya niścitam aprabʰāvo garbʰadʰānyam avr̥ṣṭir ivopahanti" ity ācāryāḥ //
   
mantra-karma ca+ asya niścitam aprabʰāvo garbʰa-dʰānyam avr̥ṣṭir iva+ upahanti" ity ācāryāḥ //

Sentence: 13 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14 
   mantraśaktiḥ śreyasī //
   
mantra-śaktiḥ śreyasī //

Sentence: 15 
   prajñāśāstracakṣur hi rājālpenāpi prayatnena mantram ādʰātuṃ śaktaḥ parān utsāhaprabʰāvavataś ca sāmādibʰir yogopaniṣadbʰyāṃ cātisaṃdʰātum //
   
prajñā-śāstra-cakṣur hi rājā+ alpena+ api prayatnena mantram ādʰātuṃ śaktaḥ parān utsāha-prabʰāvavataś ca sāma-ādibʰir yoga-upaniṣadbʰyāṃ ca+ atisaṃdʰātum //

Sentence: 16 
   evam utsāhaprabʰāvamantraśaktīnām uttarottarādʰiko ʼtisaṃdʰatte //
   
evam utsāha-prabʰāva-mantra-śaktīnām uttara-uttara-adʰiko+ atisaṃdʰatte //

Sentence: 17 
   deśaḥ pr̥tʰivī //
   
deśaḥ pr̥tʰivī //

Sentence: 18 
   tasyāṃ himavatsamudrāntaram udīcīnaṃ yojanasahasraparimāṇaṃ tiryak cakravartikṣetram //
   
tasyāṃ himavat-samudra-antaram udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryak cakra-varti-kṣetram //

Sentence: 19 
   tatrāraṇyo grāmyaḥ parvata audako bʰaumaḥ samo viṣama iti viśeṣāḥ //
   
tatra+ araṇyo grāmyaḥ parvata audako bʰaumaḥ samo viṣama iti viśeṣāḥ //

Sentence: 20 
   teṣu yatʰāsvabalavr̥ddʰikaraṃ karma prayuñjīta //
   
teṣu yatʰā-sva-bala-vr̥ddʰi-karaṃ karma prayuñjīta //

Sentence: 21 
   yatrātmanaḥ sainyavyāyāmānāṃ bʰūmiḥ, abʰūmiḥ parasya, sa uttamo deśaḥ, viparīto ʼdʰamaḥ, sādʰāraṇo madʰyamaḥ //
   
yatra-ātmanaḥ sainya-vyāyāmānāṃ bʰūmiḥ, abʰūmiḥ parasya, sa uttamo deśaḥ, viparīto+ adʰamaḥ, sādʰāraṇo madʰyamaḥ //

Sentence: 22 
   kālaḥ śītoṣṇavarṣātmā //
   
kālaḥ śīta-uṣṇa-varṣa-ātmā //

Sentence: 23 
   tasya rātrir ahaḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ //
   
tasya rātrir ahaḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ //

Sentence: 24 
   teṣu yatʰāsvabalavr̥ddʰikaraṃ karmaprayuñjīta //
   
teṣu yatʰā-sva-bala-vr̥ddʰi-karaṃ karma-prayuñjīta //

Sentence: 25 
   yatrātmanaḥ sainyavyāyāmānām r̥tuḥ anr̥tuḥ parasya, sa uttamaḥ kālaḥ, viparīto ʼdʰamaḥ, sādʰāraṇo madʰyamaḥ //
   
yatra-ātmanaḥ sainya-vyāyāmānām r̥tuḥ anr̥tuḥ parasya, sa uttamaḥ kālaḥ, viparīto+ adʰamaḥ, sādʰāraṇo madʰyamaḥ //

Sentence: 26 
   "śaktideśakālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ //
   
"śakti-deśa-kālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ //

Sentence: 27 
   śaktimān hi nimnastʰalavato deśasya śītoṣṇavarṣavataś ca kālasya śaktaḥ pratīkāre bʰavati //
   
śaktimān hi nimna-stʰalavato deśasya śīta-uṣṇa-varṣavataś ca kālasya śaktaḥ pratīkāre bʰavati //

Sentence: 28 
   "deśaḥ śreyān" ity eke //
   
"deśaḥ śreyān" ity eke //

Sentence: 29 
   "stʰalagato hi śvā nakraṃ vikarṣati, nimnagato nakraḥ śvānam" iti //
   
"stʰala-gato hi śvā nakraṃ vikarṣati, nimna-gato nakraḥ śvānam" iti //

Sentence: 30 
   "kālaḥ śreyān" ity eke //
   
"kālaḥ śreyān" ity eke //

Sentence: 31 
   "divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti //
   
"divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti //

Sentence: 32 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33 
   parasparasādʰakā hi śaktideśakālāḥ //
   
paraspara-sādʰakā hi śakti-deśa-kālāḥ //

Sentence: 34 
   tair abʰyuccitas tr̥tīyaṃ caturtʰaṃ vā daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyantāṭavīṣu ca rakṣā vidʰāya kāryasādʰanasahaṃ kośadaṇḍaṃ cādāya kṣīṇapurāṇabʰaktam agr̥hītanavabʰaktam asaṃskr̥tadurgamamitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt //
   
tair abʰyuccitas tr̥tīyaṃ caturtʰaṃ vā daṇḍasya+ aṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidʰāya kārya-sādʰana-sahaṃ kośa-daṇḍaṃ ca+ ādāya kṣīṇa-purāṇa-bʰaktam agr̥hīta-nava-bʰaktam asaṃskr̥ta-durgama-mitraṃ vārṣikaṃ ca+ asya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt //

Sentence: 35 
   haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt //
   
haimānaṃ ca+ asya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt //

Sentence: 36 
   kṣīṇakr̥ṇakāṣṭʰodakam asaṃskr̥tadurgamamitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭʰāmūlīyāṃ yātrāṃ yāyāt //
   
kṣīṇa-kr̥ṇa-kāṣṭʰa-udakam asaṃskr̥ta-durgama-mitraṃ vāsantikaṃ ca+ asya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭʰāmūlīyāṃ yātrāṃ yāyāt //

Sentence: 37 
   atyuṣṇam alpayavasendʰanodakaṃ vā deśaṃ hemante yāyāt //
   
atyuṣṇam alpa-yavasa-indʰana-udakaṃ vā deśaṃ hemante yāyāt //

Sentence: 38 
   tuṣāradurdinam agādʰanimnaprāyaṃ gahanatr̥ṇavr̥kṣaṃ vā deśaṃ grīṣme yāyāt //
   
tuṣāra-durdinam agādʰa-nimna-prāyaṃ gahana-tr̥ṇa-vr̥kṣaṃ vā deśaṃ grīṣme yāyāt //

Sentence: 39 
   svasainyavyāyāmayogyaṃ parasyāyogyaṃ varṣati yāyāt //
   
sva-sainya-vyāyāma-yogyaṃ parasya+ ayogyaṃ varṣati yāyāt //

Sentence: 40 
   mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgʰakālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākʰīṃ cāntareṇa madʰyamakālām, jyeṣṭʰāmūlīyām āṣāḍʰīṃ cāntareṇa hrasvakālām, upoṣiṣyan vyasane caturtʰīm //
   
mārgaśīrṣīṃ taiṣīṃ ca+ antareṇa dīrgʰa-kālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākʰīṃ ca+ antareṇa madʰyama-kālām, jyeṣṭʰāmūlīyām āṣāḍʰīṃ ca+ antareṇa hrasva-kālām, upoṣiṣyan vyasane caturtʰīm //

Sentence: 41 
   vyasanābʰiyānaṃ vigr̥hyayāne vyākʰyātam //
   
vyasana-abʰiyānaṃ vigr̥hya-yāne vyākʰyātam //

Sentence: 42 
   prāyaśaś cācāryāḥ "paravyasane yātavyam" ity upadiśanti //
   
prāyaśaś ca+ ācāryāḥ "para-vyasane yātavyam" ity upadiśanti //

Sentence: 43 
   śaktyudaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ //
   
śakty-udaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ //

Sentence: 44 
   yadā vā prayātaḥ karśayitum uccʰetuṃ vā śaknuyād amitraṃ tadā yāyāt //
   
yadā vā prayātaḥ karśayitum uccʰetuṃ vā śaknuyād amitraṃ tadā yāyāt //

Sentence: 45 
   atyuṣṇopakṣīṇe kāle hastibalaprāyo yāyāt //
   
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt //

Sentence: 46 
   hastino hy antaḥsvedāḥ kuṣṭʰino bʰavanti //
   
hastino hy antaḥ-svedāḥ kuṣṭʰino bʰavanti //

Sentence: 47 
   anavagāhamānās toyam apibantaś cāntaravakṣārāc cāndʰībʰavanti //
   
anavagāhamānās toyam apibantaś ca+ antar-avakṣārāc ca+ andʰī-bʰavanti //

Sentence: 48 
   tasmāt prabʰūtodake deśe varṣati ca hastibalaprāyo yāyāt //
   
tasmāt prabʰūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt //

Sentence: 49 
   viparyaye kʰaroṣṭrāśvabalaprāyo deśam alpavarṣapaṅkam //
   
viparyaye kʰara-uṣṭra-aśva-bala-prāyo deśam alpa-varṣa-paṅkam //

Sentence: 50 
   varṣati maruprāyaṃ caturaṅgabalo yāyāt //
   
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt //

Sentence: 51 
   samaviṣamanimnastʰalahrasvadīrgʰavaśena vādʰvano yātrāṃ vibʰajet //
   
sama-viṣama-nimna-stʰala-hrasva-dīrgʰa-vaśena vā+ adʰvano yātrāṃ vibʰajet //


Sentence: 52ab 
   sarvā vā hrasvakālāḥ syur yātavyāḥ kāryalāgʰavāt /
   
sarvā vā hrasva-kālāḥ syur yātavyāḥ kārya-lāgʰavāt /

Sentence: 52cd 
   dīrgʰāḥ kāryagurutvād vā varṣāvāsaḥ paratra ca //E
   
dīrgʰāḥ kārya-gurutvād vā varṣā-vāsaḥ paratra ca //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.