TITUS
Kautiliya Arthasastra: Part No. 132
Chapter: 5
(bala-vyasana-vargaḥ - mitra-vyasana-vargaḥ)
Sentence: 1
balavyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, navāgatam, dūrāyātam, pariśrāntam, parikṣīṇam, pratihatam, hatāgravegam, anr̥tuprāptam, abʰūmiprāptam, āśānirvedi, parisr̥ptam, kalatragarbʰi, antaḥśalyam, kupitamūlam, bʰinnagarbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinnadʰānyapuruṣavīvadʰam, svavikṣiptam, mitravikṣiptam, dūṣyayuktam, duṣṭapārṣṇigrāham, śūnyamūlam, asvāmisaṃhatam, bʰinnakūṭam, andʰam iti //
bala-vyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, nava-āgatam, dūra-āyātam, pariśrāntam, parikṣīṇam, pratihatam, hata-agra-vegam, anr̥tu-prāptam, abʰūmi-prāptam, āśā-nirvedi, parisr̥ptam, kalatra-garbʰi, antaḥ-śalyam, kupita-mūlam, bʰinna-garbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinna-dʰānya-puruṣa-vīvadʰam, sva-vikṣiptam, mitra-vikṣiptam, dūṣya-yuktam, duṣṭa-pārṣṇi-grāham, śūnya-mūlam, asvāmi-saṃhatam, bʰinna-kūṭam, andʰam iti //
Sentence: 2
teṣām amānitavimānitāniyatayor amānitaṃ kr̥tārtʰamānaṃ yudʰyeta, na vimānitam antaḥkopam //
teṣām amānita-vimānita-aniyatayor amānitaṃ kr̥ta-artʰa-mānaṃ yudʰyeta, na vimānitam antaḥ-kopam //
Sentence: 3
abʰr̥tavyādʰitayor abʰr̥taṃ tadātvakr̥tavetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //
abʰr̥ta-vyādʰitayor abʰr̥taṃ tadātva-kr̥ta-vetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //
Sentence: 4
navāgatadūrāyātayor navāgatam anyata upalabdʰadeśam anavamiśraṃ yudʰyeta, na dūrāyatam āyatagataparikleśam //
nava-āgata-dūra-āyātayor nava-āgatam anyata upalabdʰa-deśam anava-miśraṃ yudʰyeta, na dūra-āyatam āyata-gata-parikleśam //
Sentence: 5
pariśrāntaparikṣīṇayoḥ pariśrāntaṃ snānabʰojanasvapnalabdʰaviśrāmaṃ yudʰyeta, na parikṣīṇam anyatrāhave kṣīṇayugyapuruṣam //
pariśrānta-parikṣīṇayoḥ pariśrāntaṃ snāna-bʰojana-svapna-labdʰa-viśrāmaṃ yudʰyeta, na parikṣīṇam anyatra+ āhave kṣīṇayugya-puruṣam //
Sentence: 6
pratihatahatāgravegayoḥ pratihatam agrapātabʰagnaṃ pravīrapuruṣasaṃhataṃ yudʰyeta, na hatāgravegam agrapātahatavīram //
pratihata-hata-agra-vegayoḥ pratihatam agra-pāta-bʰagnaṃ pravīra-puruṣa-saṃhataṃ yudʰyeta, na hata-agra-vegam agra-pāta-hata-vīram //
Sentence: 7
anr̥tvabʰūmiprāptayor anr̥tuprāptaṃ yatʰartuyugyaśastrāvaraṇaṃ yudʰyeta, nābʰūmiprāptam avaruddʰaprasāravyāyāmam //
anr̥tv-abʰūmi-prāptayor anr̥tu-prāptaṃ yatʰa-r̥tu-yugya-śastra-āvaraṇaṃ yudʰyeta, na+ abʰūmi-prāptam avaruddʰa-prasāra-vyāyāmam //
Sentence: 8
āśānirvediparisr̥ptayor āśānirvedi labdʰābʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥tamukʰyam //
āśā-nirvedi-parisr̥ptayor āśā-nirvedi labdʰa-abʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥ta-mukʰyam //
Sentence: 9
kalatragarbʰyantaḥśalyayoḥ kalatragarbʰi unmucya kalatraṃ yudʰyeta, nāntaḥśalyam antaramitram //
kalatra-garbʰy-antaḥ-śalyayoḥ kalatra-garbʰi unmucya kalatraṃ yudʰyeta, na+ antaḥ-śalyam antara-mitram //
Sentence: 10
kupitamūlabʰinnagarbʰayoḥ kupitamūlaṃ praśamitakopaṃ sāmādibʰir yudʰyeta, na bʰinnagarbʰam anyonyasmād bʰinnam //
kupita-mūla-bʰinna-garbʰayoḥ kupita-mūlaṃ praśamita-kopaṃ sāma-ādibʰir yudʰyeta, na bʰinna-garbʰam anyonyasmād bʰinnam //
Sentence: 11
apasr̥tātikṣiptayor apasr̥tam ekarājyātikrāntaṃ mantravyāyāmābʰyāṃ sattramitrāpāśrayaṃ yudʰyeta, nātikṣiptam anekarājyātikrāntaṃ bahvābādʰatvāt //
apasr̥ta-atikṣiptayor apasr̥tam eka-rājya-atikrāntaṃ mantra-vyāyāmābʰyāṃ sattra-mitra-apāśrayaṃ yudʰyeta, na+ atikṣiptam aneka-rājya-atikrāntaṃ bahv-ābādʰatvāt //
Sentence: 12
upaniviṣṭasamāptayor upaniviṣṭaṃ pr̥tʰagyānastʰānam atisaṃdʰāyāriṃ yudʰyeta, na samāptam ariṇaikastʰānayānam //
upaniviṣṭa-samāptayor upaniviṣṭaṃ pr̥tʰag-yāna-stʰānam atisaṃdʰāya+ ariṃ yudʰyeta, na samāptam ariṇā+ eka-stʰāna-yānam //
Sentence: 13
uparuddʰaparikṣiptayor uparuddʰam anyato niṣkramyoparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //
uparuddʰa-parikṣiptayor uparuddʰam anyato niṣkramya+ uparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //
Sentence: 14
cʰinnadʰānyapuruṣavīvadʰayoḥ cʰinnadʰānyam anyato dʰānyam ānīya jaṅgamastʰāvarāhāraṃ vā yudʰyeta, na cʰinnapuruṣavīvadʰam anabʰisāram //
cʰinna-dʰānya-puruṣa-vīvadʰayoḥ cʰinna-dʰānyam anyato dʰānyam ānīya jaṅgama-stʰāvara-āhāraṃ vā yudʰyeta, na cʰinna-puruṣa-vīvadʰam anabʰisāram //
Sentence: 15
svavikṣiptamitravikṣiptayoḥ svavikṣiptaṃ svabʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitravikṣiptaṃ viprakr̥ṣṭadeśakālatvāt //
sva-vikṣipta-mitra-vikṣiptayoḥ sva-vikṣiptaṃ sva-bʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra-vikṣiptaṃ viprakr̥ṣṭa-deśa-kālatvāt //
Sentence: 16
dūṣyayuktaduṣṭapārṣṇigrāhayor dūṣyayuktam āptapuruṣādʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭapārṣṇigrāhaṃ pr̥ṣṭʰābʰigʰātatrastam //
dūṣya-yukta-duṣṭa-pārṣṇi-grāhayor dūṣya-yuktam āpta-puruṣa-adʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭa-pārṣṇi-grāhaṃ pr̥ṣṭʰa-abʰigʰāta-trastam //
Sentence: 17
śūnyamūlāsvāmisaṃhatayoḥ śūnyamūlaṃ kr̥tapaurajānapadārakṣaṃ sarvasaṃdohena yudʰyeta, nāsvāmisaṃhataṃ rājasenāpatihīnam //
śūnya-mūla-asvāmi-saṃhatayoḥ śūnya-mūlaṃ kr̥ta-paura-jānapada-ārakṣaṃ sarva-saṃdohena yudʰyeta, na+ asvāmi-saṃhataṃ rāja-senā-pati-hīnam //
Sentence: 18
bʰinnakūṭāndʰayor bʰinnakūṭam anyādʰiṣṭʰitaṃ yudʰyeta, nāndʰam adeśikaṃ - iti //
bʰinna-kūṭa-andʰayor bʰinna-kūṭam anya-adʰiṣṭʰitaṃ yudʰyeta, na+ andʰam adeśikaṃ - iti //
Sentence: 19ab
doṣaśuddʰir balāvāpaḥ sattrastʰānātisaṃhitam /
doṣa-śuddʰir bala-āvāpaḥ sattra-stʰāna-atisaṃhitam /
Sentence: 19cd
saṃdʰiś cottarapakṣasya balavyasanasādʰanam //
saṃdʰiś ca+ uttara-pakṣasya bala-vyasana-sādʰanam //
Sentence: 20ab
rakṣet svadaṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /
rakṣet sva-daṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /
Sentence: 20cd
prahared daṇḍarandʰreṣu śatrūṇāṃ nityam uttʰitaḥ //
prahared daṇḍa-randʰreṣu śatrūṇāṃ nityam uttʰitaḥ //
Sentence: 21ab
yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /
yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /
Sentence: 21cd
prāg eva pratikurvīta tan nimittam atandritaḥ /
prāg eva pratikurvīta tan nimittam atandritaḥ /
Sentence: 22ab
abʰiyātaṃ svayaṃ mitraṃ sambʰūyānyavaśena vā //
abʰiyātaṃ svayaṃ mitraṃ sambʰūya+ anya-vaśena vā //
Sentence: 22cd
parityaktam aśaktyā vā lobʰena praṇayena vā /
parityaktam aśaktyā vā lobʰena praṇayena vā /
Sentence: 23ab
vikrītam abʰiyuñjāne saṃgrāme vāpavartinā //
vikrītam abʰiyuñjāne saṃgrāme vā+ apavartinā //
Sentence: 23cd
dvaidʰībʰāvena vāmitraṃ yāsyatā vānyam anyataḥ /
dvaidʰī-bʰāvena vā+ amitraṃ yāsyatā vā+ anyam anyataḥ /
Sentence: 24ab
pr̥tʰag vā sahayāne vā viśvāsenātisaṃhitam //
pr̥tʰag vā saha-yāne vā viśvāsena+ atisaṃhitam //
Sentence: 24cd
bʰayāvamānālasyair vā vyasanān na pramokṣitam /
bʰaya-avamāna-ālasyair vā vyasanān na pramokṣitam /
Sentence: 25ab
avaruddʰaṃ svabʰūmibʰyaḥ samīpād vā bʰayād gatam //
avaruddʰaṃ sva-bʰūmibʰyaḥ samīpād vā bʰayād gatam //
Sentence: 25cd
āccʰedanād adānād vā dattvā vāpy avamānitam /
āccʰedanād adānād vā dattvā vā+ apy avamānitam /
Sentence: 26ab
atyāhāritam artʰaṃ vā svayaṃ paramukʰena vā //
atyāhāritam artʰaṃ vā svayaṃ para-mukʰena vā //
Sentence: 26cd
atibʰāre niyuktaṃ vā bʰaṅktvā param upastʰitam /
atibʰāre niyuktaṃ vā bʰaṅktvā param upastʰitam /
Sentence: 27ab
upekṣitam aśaktyā vā prārtʰayitvā virodʰitam //
upekṣitam aśaktyā vā prārtʰayitvā virodʰitam //
Sentence: 27cd
kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ cāśu virajyati /
kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ ca+ āśu virajyati /
Sentence: 28ab
kr̥taprayāsaṃ mānyaṃ vā mohān mitram amānitam /
kr̥ta-prayāsaṃ mānyaṃ vā mohān mitram amānitam /
Sentence: 28cd
mānitaṃ vā na sadr̥śaṃ śaktito vā nivāritam //
mānitaṃ vā na sadr̥śaṃ śaktito vā nivāritam //
Sentence: 29ab
mitropagʰātatrastaṃ vā śaṅkitaṃ vārisaṃhitāt /
mitra-upagʰāta-trastaṃ vā śaṅkitaṃ vā+ ari-saṃhitāt /
Sentence: 29cd
dūṣyair vā bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //
dūṣyair vā bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //
Sentence: 30ab
tasmān notpādayed enān doṣān mitropagʰātakān /
tasmān na+ utpādayed enān doṣān mitra-upagʰātakān /
Sentence: 30cd
utpannān vā praśamayed guṇair doṣopagʰātibʰiḥ //
E
utpannān vā praśamayed guṇair doṣa-upagʰātibʰiḥ //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.