TITUS
Kautiliya Arthasastra: Part No. 132

Chapter: 5 


(bala-vyasana-vargaḥ - mitra-vyasana-vargaḥ)


Sentence: 1 
   balavyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, navāgatam, dūrāyātam, pariśrāntam, parikṣīṇam, pratihatam, hatāgravegam, anr̥tuprāptam, abʰūmiprāptam, āśānirvedi, parisr̥ptam, kalatragarbʰi, antaḥśalyam, kupitamūlam, bʰinnagarbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinnadʰānyapuruṣavīvadʰam, svavikṣiptam, mitravikṣiptam, dūṣyayuktam, duṣṭapārṣṇigrāham, śūnyamūlam, asvāmisaṃhatam, bʰinnakūṭam, andʰam iti //
   
bala-vyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, nava-āgatam, dūra-āyātam, pariśrāntam, parikṣīṇam, pratihatam, hata-agra-vegam, anr̥tu-prāptam, abʰūmi-prāptam, āśā-nirvedi, parisr̥ptam, kalatra-garbʰi, antaḥ-śalyam, kupita-mūlam, bʰinna-garbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinna-dʰānya-puruṣa-vīvadʰam, sva-vikṣiptam, mitra-vikṣiptam, dūṣya-yuktam, duṣṭa-pārṣṇi-grāham, śūnya-mūlam, asvāmi-saṃhatam, bʰinna-kūṭam, andʰam iti //

Sentence: 2 
   teṣām amānitavimānitāniyatayor amānitaṃ kr̥tārtʰamānaṃ yudʰyeta, na vimānitam antaḥkopam //
   
teṣām amānita-vimānita-aniyatayor amānitaṃ kr̥ta-artʰa-mānaṃ yudʰyeta, na vimānitam antaḥ-kopam //

Sentence: 3 
   abʰr̥tavyādʰitayor abʰr̥taṃ tadātvakr̥tavetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //
   
abʰr̥ta-vyādʰitayor abʰr̥taṃ tadātva-kr̥ta-vetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //

Sentence: 4 
   navāgatadūrāyātayor navāgatam anyata upalabdʰadeśam anavamiśraṃ yudʰyeta, na dūrāyatam āyatagataparikleśam //
   
nava-āgata-dūra-āyātayor nava-āgatam anyata upalabdʰa-deśam anava-miśraṃ yudʰyeta, na dūra-āyatam āyata-gata-parikleśam //

Sentence: 5 
   pariśrāntaparikṣīṇayoḥ pariśrāntaṃ snānabʰojanasvapnalabdʰaviśrāmaṃ yudʰyeta, na parikṣīṇam anyatrāhave kṣīṇayugyapuruṣam //
   
pariśrānta-parikṣīṇayoḥ pariśrāntaṃ snāna-bʰojana-svapna-labdʰa-viśrāmaṃ yudʰyeta, na parikṣīṇam anyatra+ āhave kṣīṇayugya-puruṣam //

Sentence: 6 
   pratihatahatāgravegayoḥ pratihatam agrapātabʰagnaṃ pravīrapuruṣasaṃhataṃ yudʰyeta, na hatāgravegam agrapātahatavīram //
   
pratihata-hata-agra-vegayoḥ pratihatam agra-pāta-bʰagnaṃ pravīra-puruṣa-saṃhataṃ yudʰyeta, na hata-agra-vegam agra-pāta-hata-vīram //

Sentence: 7 
   anr̥tvabʰūmiprāptayor anr̥tuprāptaṃ yatʰartuyugyaśastrāvaraṇaṃ yudʰyeta, nābʰūmiprāptam avaruddʰaprasāravyāyāmam //
   
anr̥tv-abʰūmi-prāptayor anr̥tu-prāptaṃ yatʰa-r̥tu-yugya-śastra-āvaraṇaṃ yudʰyeta, na+ abʰūmi-prāptam avaruddʰa-prasāra-vyāyāmam //

Sentence: 8 
   āśānirvediparisr̥ptayor āśānirvedi labdʰābʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥tamukʰyam //
   
āśā-nirvedi-parisr̥ptayor āśā-nirvedi labdʰa-abʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥ta-mukʰyam //

Sentence: 9 
   kalatragarbʰyantaḥśalyayoḥ kalatragarbʰi unmucya kalatraṃ yudʰyeta, nāntaḥśalyam antaramitram //
   
kalatra-garbʰy-antaḥ-śalyayoḥ kalatra-garbʰi unmucya kalatraṃ yudʰyeta, na+ antaḥ-śalyam antara-mitram //

Sentence: 10 
   kupitamūlabʰinnagarbʰayoḥ kupitamūlaṃ praśamitakopaṃ sāmādibʰir yudʰyeta, na bʰinnagarbʰam anyonyasmād bʰinnam //
   
kupita-mūla-bʰinna-garbʰayoḥ kupita-mūlaṃ praśamita-kopaṃ sāma-ādibʰir yudʰyeta, na bʰinna-garbʰam anyonyasmād bʰinnam //

Sentence: 11 
   apasr̥tātikṣiptayor apasr̥tam ekarājyātikrāntaṃ mantravyāyāmābʰyāṃ sattramitrāpāśrayaṃ yudʰyeta, nātikṣiptam anekarājyātikrāntaṃ bahvābādʰatvāt //
   
apasr̥ta-atikṣiptayor apasr̥tam eka-rājya-atikrāntaṃ mantra-vyāyāmābʰyāṃ sattra-mitra-apāśrayaṃ yudʰyeta, na+ atikṣiptam aneka-rājya-atikrāntaṃ bahv-ābādʰatvāt //

Sentence: 12 
   upaniviṣṭasamāptayor upaniviṣṭaṃ pr̥tʰagyānastʰānam atisaṃdʰāyāriṃ yudʰyeta, na samāptam ariṇaikastʰānayānam //
   
upaniviṣṭa-samāptayor upaniviṣṭaṃ pr̥tʰag-yāna-stʰānam atisaṃdʰāya+ ariṃ yudʰyeta, na samāptam ariṇā+ eka-stʰāna-yānam //

Sentence: 13 
   uparuddʰaparikṣiptayor uparuddʰam anyato niṣkramyoparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //
   
uparuddʰa-parikṣiptayor uparuddʰam anyato niṣkramya+ uparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //

Sentence: 14 
   cʰinnadʰānyapuruṣavīvadʰayoḥ cʰinnadʰānyam anyato dʰānyam ānīya jaṅgamastʰāvarāhāraṃ vā yudʰyeta, na cʰinnapuruṣavīvadʰam anabʰisāram //
   
cʰinna-dʰānya-puruṣa-vīvadʰayoḥ cʰinna-dʰānyam anyato dʰānyam ānīya jaṅgama-stʰāvara-āhāraṃ vā yudʰyeta, na cʰinna-puruṣa-vīvadʰam anabʰisāram //

Sentence: 15 
   svavikṣiptamitravikṣiptayoḥ svavikṣiptaṃ svabʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitravikṣiptaṃ viprakr̥ṣṭadeśakālatvāt //
   
sva-vikṣipta-mitra-vikṣiptayoḥ sva-vikṣiptaṃ sva-bʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra-vikṣiptaṃ viprakr̥ṣṭa-deśa-kālatvāt //

Sentence: 16 
   dūṣyayuktaduṣṭapārṣṇigrāhayor dūṣyayuktam āptapuruṣādʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭapārṣṇigrāhaṃ pr̥ṣṭʰābʰigʰātatrastam //
   
dūṣya-yukta-duṣṭa-pārṣṇi-grāhayor dūṣya-yuktam āpta-puruṣa-adʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭa-pārṣṇi-grāhaṃ pr̥ṣṭʰa-abʰigʰāta-trastam //

Sentence: 17 
   śūnyamūlāsvāmisaṃhatayoḥ śūnyamūlaṃ kr̥tapaurajānapadārakṣaṃ sarvasaṃdohena yudʰyeta, nāsvāmisaṃhataṃ rājasenāpatihīnam //
   
śūnya-mūla-asvāmi-saṃhatayoḥ śūnya-mūlaṃ kr̥ta-paura-jānapada-ārakṣaṃ sarva-saṃdohena yudʰyeta, na+ asvāmi-saṃhataṃ rāja-senā-pati-hīnam //

Sentence: 18 
   bʰinnakūṭāndʰayor bʰinnakūṭam anyādʰiṣṭʰitaṃ yudʰyeta, nāndʰam adeśikaṃ - iti //
   
bʰinna-kūṭa-andʰayor bʰinna-kūṭam anya-adʰiṣṭʰitaṃ yudʰyeta, na+ andʰam adeśikaṃ - iti //


Sentence: 19ab 
   doṣaśuddʰir balāvāpaḥ sattrastʰānātisaṃhitam /
   
doṣa-śuddʰir bala-āvāpaḥ sattra-stʰāna-atisaṃhitam /

Sentence: 19cd 
   saṃdʰiś cottarapakṣasya balavyasanasādʰanam //
   
saṃdʰiś ca+ uttara-pakṣasya bala-vyasana-sādʰanam //

Sentence: 20ab 
   rakṣet svadaṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /
   
rakṣet sva-daṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /

Sentence: 20cd 
   prahared daṇḍarandʰreṣu śatrūṇāṃ nityam uttʰitaḥ //
   
prahared daṇḍa-randʰreṣu śatrūṇāṃ nityam uttʰitaḥ //

Sentence: 21ab 
   yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /
   
yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /

Sentence: 21cd 
   prāg eva pratikurvīta tan nimittam atandritaḥ /
   
prāg eva pratikurvīta tan nimittam atandritaḥ /

Sentence: 22ab 
   abʰiyātaṃ svayaṃ mitraṃ sambʰūyānyavaśena vā //
   
abʰiyātaṃ svayaṃ mitraṃ sambʰūya+ anya-vaśena vā //

Sentence: 22cd 
   parityaktam aśaktyā vā lobʰena praṇayena vā /
   
parityaktam aśaktyā vā lobʰena praṇayena vā /

Sentence: 23ab 
   vikrītam abʰiyuñjāne saṃgrāme vāpavartinā //
   
vikrītam abʰiyuñjāne saṃgrāme vā+ apavartinā //

Sentence: 23cd 
   dvaidʰībʰāvena vāmitraṃ yāsyatā vānyam anyataḥ /
   
dvaidʰī-bʰāvena vā+ amitraṃ yāsyatā vā+ anyam anyataḥ /

Sentence: 24ab 
   pr̥tʰag vā sahayāne vā viśvāsenātisaṃhitam //
   
pr̥tʰag vā saha-yāne vā viśvāsena+ atisaṃhitam //

Sentence: 24cd 
   bʰayāvamānālasyair vā vyasanān na pramokṣitam /
   
bʰaya-avamāna-ālasyair vā vyasanān na pramokṣitam /

Sentence: 25ab 
   avaruddʰaṃ svabʰūmibʰyaḥ samīpād vā bʰayād gatam //
   
avaruddʰaṃ sva-bʰūmibʰyaḥ samīpād vā bʰayād gatam //

Sentence: 25cd 
   āccʰedanād adānād vā dattvā vāpy avamānitam /
   
āccʰedanād adānād vā dattvā vā+ apy avamānitam /

Sentence: 26ab 
   atyāhāritam artʰaṃ vā svayaṃ paramukʰena vā //
   
atyāhāritam artʰaṃ vā svayaṃ para-mukʰena vā //

Sentence: 26cd 
   atibʰāre niyuktaṃ vā bʰaṅktvā param upastʰitam /
   
atibʰāre niyuktaṃ vā bʰaṅktvā param upastʰitam /

Sentence: 27ab 
   upekṣitam aśaktyā vā prārtʰayitvā virodʰitam //
   
upekṣitam aśaktyā vā prārtʰayitvā virodʰitam //

Sentence: 27cd 
   kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ cāśu virajyati /
   
kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ ca+ āśu virajyati /

Sentence: 28ab 
   kr̥taprayāsaṃ mānyaṃ vā mohān mitram amānitam /
   
kr̥ta-prayāsaṃ mānyaṃ vā mohān mitram amānitam /

Sentence: 28cd 
   mānitaṃ vā na sadr̥śaṃ śaktito vā nivāritam //
   
mānitaṃ vā na sadr̥śaṃ śaktito vā nivāritam //

Sentence: 29ab 
   mitropagʰātatrastaṃ vā śaṅkitaṃ vārisaṃhitāt /
   
mitra-upagʰāta-trastaṃ vā śaṅkitaṃ vā+ ari-saṃhitāt /

Sentence: 29cd 
   dūṣyair vā bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //
   
dūṣyair vā bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //

Sentence: 30ab 
   tasmān notpādayed enān doṣān mitropagʰātakān /
   
tasmān na+ utpādayed enān doṣān mitra-upagʰātakān /

Sentence: 30cd 
   utpannān vā praśamayed guṇair doṣopagʰātibʰiḥ //E
   
utpannān vā praśamayed guṇair doṣa-upagʰātibʰiḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.