TITUS
Kautiliya Arthasastra: Part No. 131

Chapter: 4 


(pīḍana-vargaḥ - stambḥa-vargaḥ - kośa-saṅga-vargaḥ)


Sentence: 1 
   daivapīḍanaṃ - agnir udakaṃ vyādʰir durbʰikṣaṃ maraka iti //
   
daiva-pīḍanaṃ - agnir udakaṃ vyādʰir durbʰikṣaṃ maraka iti //

Sentence: 2 
   "agnyudakayor agnipīḍanam apratikāryaṃ sarvadāhi ca, śakyāpagamanaṃ tāryābādʰam udakapīḍanam" ity ācāryāḥ //
   
"agny-udakayor agni-pīḍanam apratikāryaṃ sarva-dāhi ca, śakya-apagamanaṃ tārya-ābādʰam udaka-pīḍanam" ity ācāryāḥ //

Sentence: 3 
   net kauṭilyaḥ //
   
na+ it kauṭilyaḥ //

Sentence: 4 
   agnir grāmam ardʰagrāmaṃ vā dahati, udakavegas tu grāmaśatapravāhīti //
   
agnir grāmam ardʰa-grāmaṃ vā dahati, udaka-vegas tu grāma-śata-pravāhī+ iti //

Sentence: 5 
   "vyādʰidurbʰikṣayor vyādʰiḥ pretavyādʰitopasr̥ṣṭaparicārakavyāyāmoparodʰena karmāṇy upahanti, durbʰikṣaṃ punar akarmopagʰāti hiraṇyapaśukaradāyi ca" ity ācāryāḥ //
   
"vyādʰi-durbʰikṣayor vyādʰiḥ preta-vyādʰita-upasr̥ṣṭa-paricāraka-vyāyāma-uparodʰena karmāṇy upahanti, durbʰikṣaṃ punar akarma-upagʰāti hiraṇya-paśu-kara-dāyi ca" ity ācāryāḥ //

Sentence: 6 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7 
   ekadeśapīḍano vyādʰiḥ śakyapratīkāraś ca, sarvadeśapīḍanaṃ durbʰikṣaṃ prāṇinām ajīvanāyeti //
   
eka-deśa-pīḍano vyādʰiḥ śakya-pratīkāraś ca, sarva-deśa-pīḍanaṃ durbʰikṣaṃ prāṇinām ajīvanāya+ iti //

Sentence: 8 
   tena marako vyākʰyātaḥ //
   
tena marako vyākʰyātaḥ //

Sentence: 9 
   "kṣudrakamukʰyakṣayayoḥ kṣudrakakṣayaḥ karmaṇām ayogakṣemaṃ karoti, mukʰyakṣayaḥ karmānuṣṭʰānoparodʰadʰarmā" ity ācāryāḥ //
   
"kṣudraka-mukʰya-kṣayayoḥ kṣudraka-kṣayaḥ karmaṇām ayoga-kṣemaṃ karoti, mukʰya-kṣayaḥ karma-anuṣṭʰāna-uparodʰa-dʰarmā" ity ācāryāḥ //

Sentence: 10 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11 
   śakyaḥ kṣudrakakṣayaḥ pratisaṃdʰātuṃ bāhulyāt kṣudrakāṇām, na mukʰyakṣayaḥ //
   
śakyaḥ kṣudraka-kṣayaḥ pratisaṃdʰātuṃ bāhulyāt kṣudrakāṇām, na mukʰya-kṣayaḥ //

Sentence: 12 
   sahasreṣu hi mukʰyo bʰavaty eko na vā sattvaprajñādʰikyāt tadāśrayatvāt kṣudrakāṇām iti //
   
sahasreṣu hi mukʰyo bʰavaty eko na vā sattva-prajñā-ādʰikyāt tad-āśrayatvāt kṣudrakāṇām iti //

Sentence: 13 
   "svacakraparacakrayoḥ svacakram atimātrābʰyāṃ daṇḍakarābʰyāṃ pīḍayaty aśakyaṃ ca vārayitum, paracakraṃ tu śakyaṃ praiyoddʰum upasāreṇa saṃdʰinā vā mokṣayitum" ity ācāryāḥ //
   
"sva-cakra-para-cakrayoḥ sva-cakram atimātrābʰyāṃ daṇḍa-karābʰyāṃ pīḍayaty aśakyaṃ ca vārayitum, para-cakraṃ tu śakyaṃ praiyoddʰum upasāreṇa saṃdʰinā vā mokṣayitum" ity ācāryāḥ //

Sentence: 14 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15 
   svacakrapīḍanaṃ prakr̥tipuruṣamukʰyopagrahavigʰātābʰyāṃ śakyate vārayitum ekadeśaṃ vā pīḍayati, sarvadeśapīḍanaṃ tu paracakraṃ vilopagʰātadāhavidʰvaṃsanāpavāhanaiḥ pīḍayatīti //
   
sva-cakra-pīḍanaṃ prakr̥ti-puruṣa-mukʰya-upagraha-vigʰātābʰyāṃ śakyate vārayitum eka-deśaṃ vā pīḍayati, sarva-deśa-pīḍanaṃ tu para-cakraṃ vilopa-gʰāta-dāha-vidʰvaṃsana-apavāhanaiḥ pīḍayati+ iti //

Sentence: 16 
   "prakr̥tirājavivādayoḥ prakr̥itivivādaḥ prakr̥tīnāṃ bʰedakaḥ parābʰiyogān āvahati, rājavivādas tu prakr̥tīnāṃ dviguṇabʰaktavetanaparihārakaro bʰavati" ity ācāryāḥ //
   
"prakr̥ti-rāja-vivādayoḥ prakr̥iti-vivādaḥ prakr̥tīnāṃ bʰedakaḥ para-abʰiyogān āvahati, rāja-vivādas tu prakr̥tīnāṃ dvi-guṇa-bʰakta-vetana-parihāra-karo bʰavati" ity ācāryāḥ //

Sentence: 17 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 18 
   śakyaḥ prakr̥tivivādaḥ prakr̥timukʰyopagraheṇa kalahastʰānāpanayanena vā vārayitum //
   
śakyaḥ prakr̥ti-vivādaḥ prakr̥ti-mukʰya-upagraheṇa kalaha-stʰāna-apanayanena vā vārayitum //

Sentence: 19 
   vivadamānās tu prakr̥tayaḥ parasparasaṃgʰarṣeṇopakurvanti //
   
vivadamānās tu prakr̥tayaḥ paraspara-saṃgʰarṣeṇa+ upakurvanti //

Sentence: 20 
   rājavivādas tu pīḍanoccʰedanāya prakr̥tīnāṃ dviguṇavyāyāmasādʰya iti //
   
rāja-vivādas tu pīḍana-uccʰedanāya prakr̥tīnāṃ dvi-guṇa-vyāyāma-sādʰya iti //

Sentence: 21 
   "deśarājavihārayor deśavihāras traikālyena karmapʰalopagʰātaṃ karoti, rājavihāras tu kāruśilpikuśīlavavāgjīvanarūpājīvāvaidehakopakāraṃ karoti" ity ācāryāḥ //
   
"deśa-rāja-vihārayor deśa-vihāras traikālyena karma-pʰala-upagʰātaṃ karoti, rāja-vihāras tu kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ karoti" ity ācāryāḥ //

Sentence: 22 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23 
   deśavihāraḥ karmaśramam avadʰārtʰam alpaṃ bʰakṣayati bʰakṣayitvā ca bʰūyaḥ karmasu yogaṃ gaccʰati, rājavihāras tu svayaṃ vallabʰaiś ca svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayatīti //
   
deśa-vihāraḥ karma-śramam avadʰā-artʰam alpaṃ bʰakṣayati bʰakṣayitvā ca bʰūyaḥ karmasu yogaṃ gaccʰati, rāja-vihāras tu svayaṃ vallabʰaiś ca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati+ iti //

Sentence: 24 
   "subʰagākumārayoḥ kumāraḥ svayaṃ vallabʰaiś ca svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayati, subʰagā vilāsopabʰogena" ity ācāryāḥ //
   
"subʰagā-kumārayoḥ kumāraḥ svayaṃ vallabʰaiś ca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati, subʰagā vilāsa-upabʰogena" ity ācāryāḥ //

Sentence: 25 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 26 
   śakyaḥ kumāro mantripurohitābʰyāṃ vārayitum, na subʰagā bāliśyād anartʰyajanasamyogāc ceti //
   
śakyaḥ kumāro mantri-purohitābʰyāṃ vārayitum, na subʰagā bāliśyād anartʰya-jana-samyogāc ca+ iti //

Sentence: 27 
   "śreṇīmukʰyayoḥ śreṇī bāhulyād anavagrahā steyasāhasābʰyāṃ pīḍayati, mukʰyaḥ kāryānugrahavigʰātābʰyām" ity ācāryāḥ //
   
"śreṇī-mukʰyayoḥ śreṇī bāhulyād anavagrahā steya-sāhasābʰyāṃ pīḍayati, mukʰyaḥ kārya-anugraha-vigʰātābʰyām" ity ācāryāḥ //

Sentence: 28 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 29 
   suvyāvartyā śreṇī samānaśīlavyasanatvāt, śreṇīmukʰyaikadeśopagraheṇa vā //
   
suvyāvartyā śreṇī samāna-śīla-vyasanatvāt, śreṇī-mukʰya-eka-deśa-upagraheṇa vā //

Sentence: 30 
   stambʰayukto mukʰyaḥ paraprāṇadravyopagʰātābʰyāṃ pīḍayatīti //
   
stambʰa-yukto mukʰyaḥ para-prāṇa-dravya-upagʰātābʰyāṃ pīḍayati+ iti //

Sentence: 31 
   "samnidʰātr̥samāhartroḥ samnidʰātā kr̥tavidūṣaṇātyayābʰyāṃ pīḍayati, samāhartā karaṇādʰiṣṭʰitaḥ pradiṣṭapʰalopabʰogī bʰavati" ity ācāryāḥ //
   
"samnidʰātr̥-samāhartroḥ samnidʰātā kr̥ta-vidūṣaṇa-atyayābʰyāṃ pīḍayati, samāhartā karaṇa-adʰiṣṭʰitaḥ pradiṣṭa-pʰala-upabʰogī bʰavati" ity ācāryāḥ //

Sentence: 32 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33 
   samnidʰātā kr̥tāvastʰam anyaiḥ kośapraveśyaṃ pratigr̥hṇāti, samāhartā tu pūrvam artʰam ātmanaḥ kr̥tvā paścād rājārtʰaṃ karoti praṇāśayati vā, parasvādāne ca svapratyayaś caratīti //
   
samnidʰātā kr̥ta-avastʰam anyaiḥ kośa-praveśyaṃ pratigr̥hṇāti, samāhartā tu pūrvam artʰam ātmanaḥ kr̥tvā paścād rāja-artʰaṃ karoti praṇāśayati vā, para-sva-ādāne ca sva-pratyayaś carati+ iti //

Sentence: 34 
   "antapālavaidehakayor antapālaś coraprasargadeyātyādānābʰyāṃ vaṇikpatʰaṃ pīḍayati, vaidehakās tu paṇyapratipaṇyānugrahaiḥ prasādʰayanti" ity ācāryāḥ //
   
"anta-pāla-vaidehakayor anta-pālaś cora-prasarga-deya-atyādānābʰyāṃ vaṇik-patʰaṃ pīḍayati, vaidehakās tu paṇya--pratipaṇya-anugrahaiḥ prasādʰayanti" ity ācāryāḥ //

Sentence: 35 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 36 
   antapālaḥ paṇyasampātānugraheṇa vartayati, vaidehakās tu sambʰūya paṇyānām utkarṣāpakarṣaṃ kurvāṇāḥ paṇe paṇaśataṃ kumbʰe kumbʰaśatam ity ājīvanti //
   
anta-pālaḥ paṇya-sampāta-anugraheṇa vartayati, vaidehakās tu sambʰūya paṇyānām utkarṣa-apakarṣaṃ kurvāṇāḥ paṇe paṇa-śataṃ kumbʰe kumbʰa-śatam ity ājīvanti //

Sentence: 37 
   abʰijātoparuddʰā bʰūmiḥ paśuvrajoparuddʰā veti "abʰijātoparuddʰā bʰūmiḥ mahāpʰalāpy āyudʰīyopakāriṇī na kṣamā mokṣayituṃ vyasanābādʰabʰayāt, paśuvrajoparuddʰā tu kr̥ṣiyogyā kṣamā mokṣayitum //
   
abʰijāta-uparuddʰā bʰūmiḥ paśu-vraja-uparuddʰā vā+ iti "abʰijāta-uparuddʰā bʰūmiḥ mahā-pʰalā+ apy āyudʰīya-upakāriṇī na kṣamā mokṣayituṃ vyasana-ābādʰa-bʰayāt, paśu-vraja-uparuddʰā tu kr̥ṣi-yogyā kṣamā mokṣayitum //

Sentence: 38 
   vivītaṃ hi kṣetreṇa bādʰyate" ity ācāryāḥ //
   
vivītaṃ hi kṣetreṇa bādʰyate" ity ācāryāḥ //

Sentence: 39 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 40 
   abʰijātoparuddʰā bʰūmir atyantamahopakārāpi kṣamā mokṣayituṃ vyasanābādʰabʰayāt, paśuvrajoparuddʰā tu kośavāhanopakāriṇī na kṣamā mokṣayitum, anyatra sasyavāpoparodʰād iti //
   
abʰijāta-uparuddʰā bʰūmir atyanta-mahā-upakārā+ api kṣamā mokṣayituṃ vyasana-ābādʰa-bʰayāt, paśu-vraja-uparuddʰā tu kośa-vāhana-upakāriṇī na kṣamā mokṣayitum, anyatra sasya-vāpa-uparodʰād iti //

Sentence: 41 
   "pratirodʰakāṭavikayoḥ pratirodʰakā rātrisattracarāḥ śarīrākramiṇo nityāḥ śatasahasrāhapāriṇaḥ pradʰānakopakāś ca vyavahitāḥ pratyantarāraṇyacarāś cāṭavikāḥ prakāśā dr̥syāś caranti, ekadeśagʰātakāś ca" ity ācāryāḥ //
   
"pratirodʰaka-āṭavikayoḥ pratirodʰakā rātri-sattra-carāḥ śarīra-ākramiṇo nityāḥ śata-sahasra-ahapāriṇaḥ pradʰāna-kopakāś ca vyavahitāḥ pratyantara-araṇya-carāś ca+ āṭavikāḥ prakāśā dr̥syāś caranti, eka-deśa-gʰātakāś ca" ity ācāryāḥ //

Sentence: 42 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 43 
   pratirodʰakāḥ pramattasyāparahanti, alpāḥ kuṇṭʰāḥ sukʰā jñātuṃ grahītuṃ ca, svadeśastʰāḥ prabʰūtā vikrāntāś cāṭavikāḥ prakāśayodino ʼpahartāro hantāraś ca deśānāṃ rājasadʰarmāṇa iti //
   
pratirodʰakāḥ pramattasya+ aparahanti, alpāḥ kuṇṭʰāḥ sukʰā jñātuṃ grahītuṃ ca, sva-deśastʰāḥ prabʰūtā vikrāntāś ca+ āṭavikāḥ prakāśa-yodino+ apahartāro hantāraś ca deśānāṃ rāja-sadʰarmāṇa iti //

Sentence: 44 
   mr̥gahastivanayoḥ mr̥gāḥ prabʰūtāḥ prabʰūtamāṃsacarmopakāriṇo mandagrāsāvakleśinaḥ suniyamyāś ca //
   
mr̥ga-hasti-vanayoḥ mr̥gāḥ prabʰūtāḥ prabʰūta-māṃsa-carma-upakāriṇo manda-grāsa-avakleśinaḥ suniyamyāś ca //

Sentence: 45 
   viparītā hastino gr̥hyamāṇā duṣṭāś ca deśavināśāyeti //
   
viparītā hastino gr̥hyamāṇā duṣṭāś ca deśa-vināśāya+ iti //

Sentence: 46 
   svaparastʰānīyopakārayoḥ svastʰānīyopakāro dʰānyapaśuhiraṇyakupyopakāro jānapadānām āpady ātmadʰāraṇaḥ //
   
sva-para-stʰānīya-upakārayoḥ sva-stʰānīya-upakāro dʰānya-paśu-hiraṇya-kupya-upakāro jānapadānām āpady ātma-dʰāraṇaḥ //

Sentence: 47 
   viparītaḥ parastʰānīyopakāraḥ //
   
viparītaḥ para-stʰānīya-upakāraḥ //

Sentence: 48 
   iti pīḍanāni - ābʰyantaro mukʰyastambʰo bāhyo ʼmitrāṭavīstambʰaḥ // [iti stambʰavargah]
   
iti pīḍanāni - ābʰyantaro mukʰya-stambʰo bāhyo+ amitra-aṭavī-stambʰaḥ // [iti stambʰa-vargah]

Sentence: 49 
   tābʰyāṃ pīḍanair yatʰoktaiś ca pīḍitaḥ, sakto mukʰyeṣu, parihāropahataḥ, prakīrṇo, mitʰyāsaṃhr̥taḥ, sāmantāṭavīhr̥ta iti kośasaṅgavargaḥ //
   
tābʰyāṃ pīḍanair yatʰā-uktaiś ca pīḍitaḥ, sakto mukʰyeṣu, parihāra-upahataḥ, prakīrṇo, mitʰyā-saṃhr̥taḥ, sāmanta-aṭavī-hr̥ta iti kośa-saṅga-vargaḥ //


Sentence: 50ab 
   pīḍanānām anutpattāv utpannānāṃ ca vāraṇe /
   
pīḍanānām anutpattāv utpannānāṃ ca vāraṇe /

Sentence: 50cd 
   yateta deśavr̥ddʰyartʰaṃ nāśe ca stambʰasaṅgayoḥ //E
   
yateta deśa-vr̥ddʰy-artʰaṃ nāśe ca stambʰa-saṅgayoḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.