TITUS
Kautiliya Arthasastra: Part No. 130

Chapter: 3 


(puruṣa-vyasana-vargaḥ)


Sentence: 1 
   avidyāvinayaḥ puruṣavyasanahetuḥ //
   
avidyā-vinayaḥ puruṣa-vyasana-hetuḥ //

Sentence: 2 
   avinīto hi vyasanadoṣān na paśyati //
   
avinīto hi vyasana-doṣān na paśyati //

Sentence: 3 
   tān upadekṣyāmaḥ //
   
tān upadekṣyāmaḥ //

Sentence: 4 
   kopajas trivargaḥ, kāmajaś caturvargaḥ //
   
kopajas tri-vargaḥ, kāmajaś catur-vargaḥ //

Sentence: 5 
   tayoḥ kopo garīyān //
   
tayoḥ kopo garīyān //

Sentence: 6 
   sarvatra hi kopaś carati //
   
sarvatra hi kopaś carati //

Sentence: 7 
   prāyaśaś ca kopavaśā rājānaḥ prakr̥tikopair hatāḥ śrūyante, kāmavaśāḥ kṣayanimittam arivyādʰibʰir iti //
   
prāyaśaś ca kopa-vaśā rājānaḥ prakr̥ti-kopair hatāḥ śrūyante, kāma-vaśāḥ kṣaya-nimittam ari-vyādʰibʰir iti //

Sentence: 8 
   neti bʰāradvājaḥ //
   
na+ iti bʰāradvājaḥ //

Sentence: 9 
   "satpuruṣācāraḥ kopo vairayātanam avajñāvadʰo bʰītamanuṣyatā ca //
   
"sat-puruṣa-ācāraḥ kopo vaira-yātanam avajñā-vadʰo bʰīta-manuṣyatā ca //

Sentence: 10 
   nityaś ca kopena sambandʰaḥ pāpapratiṣedʰārtʰaḥ //
   
nityaś ca kopena sambandʰaḥ pāpa-pratiṣedʰa-artʰaḥ //

Sentence: 11 
   kāmaḥ siddʰilābʰaḥ sāntvaṃ tyāgaśīlatā sampriyabʰāvaś ca //
   
kāmaḥ siddʰi-lābʰaḥ sāntvaṃ tyāga-śīlatā sampriya-bʰāvaś ca //

Sentence: 12 
   nityaś ca kāmena sambandʰaḥ kr̥takarmaṇaḥ pʰalopabʰogārtʰaḥ" iti //
   
nityaś ca kāmena sambandʰaḥ kr̥ta-karmaṇaḥ pʰala-upabʰoga-artʰaḥ" iti //

Sentence: 13 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14 
   dveṣyatā śatruvedanaṃ duḥkʰāsaṅgaś ca kopaḥ //
   
dveṣyatā śatru-vedanaṃ duḥkʰa-āsaṅgaś ca kopaḥ //

Sentence: 15 
   paribʰavo dravyanāśaḥ pāṭaccaradyūtakāralubdʰakagāyanavādakaiś cānartʰyaiḥ samyogaḥ kāmaḥ //
   
paribʰavo dravya-nāśaḥ pāṭaccara-dyūtakāra-lubdʰaka-gāyana-vādakaiś ca+ anartʰyaiḥ samyogaḥ kāmaḥ //

Sentence: 16 
   tayoḥ paribʰavād dveṣyatā garīyasī //
   
tayoḥ paribʰavād dveṣyatā garīyasī //

Sentence: 17 
   paribʰūtaḥ svaiḥ paraiś cāvagr̥hyate, dveṣyaḥ samuccʰidyata iti //
   
paribʰūtaḥ svaiḥ paraiś ca+ avagr̥hyate, dveṣyaḥ samuccʰidyata iti //

Sentence: 18 
   dravyanāśāc cʰatruvedanaṃ garīyaḥ //
   
dravya-nāśāt śatru-vedanaṃ garīyaḥ //

Sentence: 19 
   dravyanāśaḥ kośābādʰakaḥ, śatruvedanaṃ prāṇābādʰakam iti //
   
dravya-nāśaḥ kośa-ābādʰakaḥ, śatru-vedanaṃ prāṇa-ābādʰakam iti //

Sentence: 20 
   anartʰyasamyogād duḥkʰasamyogo garīyān //
   
anartʰya-samyogād duḥkʰa-samyogo garīyān //

Sentence: 21 
   anartʰyasamyogo muhūrtapratīkāro, dīrgʰakleśakaro duḥkʰānām āsaṅga iti //
   
anartʰya-samyogo muhūrta-pratīkāro, dīrgʰa-kleśa-karo duḥkʰānām āsaṅga iti //

Sentence: 22 
   tasmāt kopo garīyān //
   
tasmāt kopo garīyān //

Sentence: 23 
   vākpāruṣyam artʰadūṣaṇaṃ daṇḍapāruṣyam iti //
   
vāk-pāruṣyam artʰa-dūṣaṇaṃ daṇḍa-pāruṣyam iti //

Sentence: 24 
   "vākpāruṣyārtʰadūṣaṇayor vākpāruṣyaṃ garīyaḥ" iti viśālākṣaḥ //
   
"vāk-pāruṣya-artʰa-dūṣaṇayor vāk-pāruṣyaṃ garīyaḥ" iti viśāla-akṣaḥ //

Sentence: 25 
   "paruṣamukto hi tejasvī tejasā pratyārohati //
   
"paruṣa-mukto hi tejasvī tejasā pratyārohati //

Sentence: 26 
   duruktaśalyaṃ hr̥di nikʰātaṃ tejaḥsaṃdīpanam indriyopatāpi ca" iti //
   
durukta-śalyaṃ hr̥di nikʰātaṃ tejaḥ-saṃdīpanam indriya-upatāpi ca" iti //

Sentence: 27 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 28 
   artʰapūjā vākśalyam apahanti, vr̥ttivilopas tv artʰadūṣaṇam //
   
artʰa-pūjā vāk-śalyam apahanti, vr̥tti-vilopas tv artʰa-dūṣaṇam //

Sentence: 29 
   adānam ādānaṃ vināśaḥ parityāgo vārtʰasyety artʰadūṣaṇam //
   
adānam ādānaṃ vināśaḥ parityāgo vā+ artʰasya+ ity artʰa-dūṣaṇam //

Sentence: 30 
   "artʰadūṣaṇadaṇḍapāruṣyayor artʰadūṣaṇaṃ garīyaḥ" iti pārāśarāḥ //
   
"artʰa-dūṣaṇa-daṇḍa-pāruṣyayor artʰa-dūṣaṇaṃ garīyaḥ" iti pārāśarāḥ //

Sentence: 31 
   "artʰamūlau dʰarmakāmau //
   
"artʰa-mūlau dʰarma-kāmau //

Sentence: 32 
   artʰapratibaddʰaś ca loko vartate //
   
artʰa-pratibaddʰaś ca loko vartate //

Sentence: 33 
   tasyopagʰāto garīyān" iti //
   
tasya-upagʰāto garīyān" iti //

Sentence: 34 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 35 
   sumahatāpy artʰena na kaścana śarīravināśam iccʰet //
   
sumahatā+ apy artʰena na kaścana śarīra-vināśam iccʰet //

Sentence: 36 
   daṇḍapāruṣyāc ca tam eva doṣam anyebʰyaḥ prāpnoti //
   
daṇḍa-pāruṣyāc ca tam eva doṣam anyebʰyaḥ prāpnoti //

Sentence: 37 
   iti kopajas trivargaḥ //
   
iti kopajas tri-vargaḥ //

Sentence: 38 
   kāmajas tu mr̥gayā dyūtaṃ striyaḥ pānam iti caturvargaḥ //
   
kāmajas tu mr̥gayā dyūtaṃ striyaḥ pānam iti catur-vargaḥ //

Sentence: 39 
   tasya "mr̥gayādyūtayor mr̥gayā garīyasī" iti piśunaḥ //
   
tasya "mr̥gayā-dyūtayor mr̥gayā garīyasī" iti piśunaḥ //

Sentence: 40 
   "stenāmitravyāladāvapraskʰalanabʰayadinmohāḥ kṣutpipāse ca prāṇābādʰas tasyām //
   
"stena-amitra-vyāla-dāva-praskʰalana-bʰaya-din-mohāḥ kṣut-pipāse ca prāṇa-ābādʰas tasyām //

Sentence: 41 
   dyūte tu jitam evākṣaviduṣā yatʰā jayatsenaduryodʰanābʰyām" iti //
   
dyūte tu jitam eva+ akṣa-viduṣā yatʰā jayat-sena-duryodʰanābʰyām" iti //

Sentence: 42 
   nety kauṭilyaḥ //
   
na+ ity kauṭilyaḥ //

Sentence: 43 
   tayor apy anyataraparājayo ʼstīti nalayudʰiṣṭʰirābʰyāṃ vyākʰyātam //
   
tayor apy anyatara-parājayo+ asti+ iti nala-yudʰiṣṭʰirābʰyāṃ vyākʰyātam //

Sentence: 44 
   tad eva vijitadravyam āmiṣaṃ vairānubandʰaś ca //
   
tad eva vijita-dravyam āmiṣaṃ vaira-anubandʰaś ca //

Sentence: 45 
   sato ʼrtʰasya vipratipattir asataś cārjanam apratibʰuktanāśo mūtrapurīṣadʰāraṇabubʰukṣādibʰiś ca vyādʰilābʰa iti dyūtadoṣāḥ //
   
sato+ artʰasya vipratipattir asataś ca+ arjanam apratibʰukta-nāśo mūtra-purīṣa-dʰāraṇa-bubʰukṣā-ādibʰiś ca vyādʰi-lābʰa iti dyūta-doṣāḥ //

Sentence: 46 
   mr̥gayāyāṃ tu vyāyāmaḥ śleṣmapittamedaḥsvedanāśaś cale stʰite ca kāye lakṣaparicayaḥ kopabʰayastʰāneṣu ca mr̥gāṇāṃ cittajñānam anityayānaṃ ceti //
   
mr̥gayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaś cale stʰite ca kāye lakṣa-paricayaḥ kopa-bʰaya-stʰāneṣu ca mr̥gāṇāṃ citta-jñānam anitya-yānaṃ ca+ iti //

Sentence: 47 
   "dyūtastrīvyasanayoḥ kaitavavyasanam" iti kauṇapadantaḥ //
   
"dyūta-strī-vyasanayoḥ kaitava-vyasanam" iti kauṇapadantaḥ //

Sentence: 48 
   "sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ //
   
"sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ //

Sentence: 49 
   kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati //
   
kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati //

Sentence: 50 
   strīvyasane tu snānapratikarmabʰojanabʰūmiṣu bʰavaty eva dʰarmārtʰaparipraśnaḥ //
   
strī-vyasane tu snāna-pratikarma-bʰojana-bʰūmiṣu bʰavaty eva dʰarma-artʰa-paripraśnaḥ //

Sentence: 51 
   śakyā ca strī rājahiteniyoktum, upāṃśudaṇḍena vyādʰinā vā vyāvartayitum avasrāvayituṃ vā" iti //
   
śakyā ca strī rājahite-niyoktum, upāṃśu-daṇḍena vyādʰinā vā vyāvartayitum avasrāvayituṃ vā" iti //

Sentence: 52 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 53 
   sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strīvyasanam //
   
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī-vyasanam //

Sentence: 54 
   adarśanaṃ kāryanirvedaḥ kālātipātanād anartʰo dʰarmalopaś ca tantradaurbalyaṃ pānānubandʰaś ceti //
   
adarśanaṃ kārya-nirvedaḥ kāla-atipātanād anartʰo dʰarma-lopaś ca tantra-daurbalyaṃ pāna-anubandʰaś ca+ iti //

Sentence: 55 
   "strīpānavyasanayoḥ strīvyasanam" iti vātavyādʰiḥ //
   
"strī-pāna-vyasanayoḥ strī-vyasanam" iti vātavyādʰiḥ //

Sentence: 56 
   "strīṣu hi bāliśyam anekavidʰaṃ niśāntapraṇidʰau vyākʰyātam //
   
"strīṣu hi bāliśyam aneka-vidʰaṃ niśānta-praṇidʰau vyākʰyātam //

Sentence: 57 
   pāne tu śabdādīnām indriyārtʰānām upabʰogaḥ prītidānaṃ parijanapūjanaṃ karmaśramavadʰaś ca" iti //
   
pāne tu śabda-ādīnām indriya-artʰānām upabʰogaḥ prīti-dānaṃ parijana-pūjanaṃ karma-śrama-vadʰaś ca" iti //

Sentence: 58 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 59 
   strīvyasane bʰavaty apatyotpattir ātmarakṣaṇaṃ cāntardāreṣu, viparyayo vā bāhyeṣu, agamyeṣu sarvoccʰittiḥ //
   
strī-vyasane bʰavaty apatya-utpattir ātma-rakṣaṇaṃ ca+ antar-dāreṣu, viparyayo vā bāhyeṣu, agamyeṣu sarva-uccʰittiḥ //

Sentence: 60 
   tad ubʰayaṃ pānavyasane //
   
tad ubʰayaṃ pāna-vyasane //

Sentence: 61 
   pānasampat - saṃjñānāśo ʼnunmattasyonmattatvam apretasya pretatvaṃ kaupīnadarśanaṃ śrutaprajñāprāṇavittamitrahāniḥ sadbʰir viyogo ʼnartʰyasamyogas tantrīgītanaipuṇyeṣu cārtʰagʰneṣu prasaṅga iti //
   
pāna-sampat - saṃjñā-nāśo+ anunmattasya+ unmattatvam apretasya pretatvaṃ kaupīna-darśanaṃ śruta-prajñā-prāṇa-vitta-mitra-hāniḥ sadbʰir viyogo+ anartʰya-samyogas tantrī-gīta-naipuṇyeṣu ca+ artʰagʰneṣu prasaṅga iti //

Sentence: 62 
   dyūtamadyayor dyūtam //
   
dyūta-madyayor dyūtam //

Sentence: 63 
   ekeṣāṃ paṇanimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣadvaidʰena prakr̥tikopaṃ karoti //
   
ekeṣāṃ paṇa-nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa-dvaidʰena prakr̥ti-kopaṃ karoti //

Sentence: 64 
   viśeṣataś ca saṃgʰānāṃ saṃgʰadʰarmiṇāṃ ca rājakulānāṃ dyūtanimitto bʰedas tannimitto vināśa ity asatpragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantradaurbalyād iti //
   
viśeṣataś ca saṃgʰānāṃ saṃgʰa-dʰarmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bʰedas tan-nimitto vināśa ity asat-pragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantra-daurbalyād iti //


Sentence: 65ab 
   asatāṃ pragrahaḥ kāmaḥ kopaś cāvagrahaḥ satām /
   
asatāṃ pragrahaḥ kāmaḥ kopaś ca+ avagrahaḥ satām /

Sentence: 65cd 
   vyasanaṃ doṣabāhulyād atyantam ubʰayaṃ matam //
   
vyasanaṃ doṣa-bāhulyād atyantam ubʰayaṃ matam //

Sentence: 66ab 
   tasmāt kopaṃ ca kāmaṃ ca vyasanārambʰam ātmavān /
   
tasmāt kopaṃ ca kāmaṃ ca vyasana-ārambʰam ātmavān /

Sentence: 66cd 
   parityajen mūlaharaṃ vr̥ddʰasevī jitendriyaḥ //E
   
parityajen mūla-haraṃ vr̥ddʰa-sevī jita-indriyaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.