tad eva vijitadravyam āmiṣaṃ vairānubandʰaś ca // tad eva vijita-dravyam āmiṣaṃ vaira-anubandʰaś ca //
Sentence: 45
sato ʼrtʰasya vipratipattir asataś cārjanam apratibʰuktanāśo mūtrapurīṣadʰāraṇabubʰukṣādibʰiś ca vyādʰilābʰa iti dyūtadoṣāḥ // sato+ artʰasya vipratipattir asataś ca+ arjanam apratibʰukta-nāśo mūtra-purīṣa-dʰāraṇa-bubʰukṣā-ādibʰiś ca vyādʰi-lābʰa iti dyūta-doṣāḥ //
Sentence: 46
mr̥gayāyāṃ tu vyāyāmaḥ śleṣmapittamedaḥsvedanāśaś cale stʰite ca kāye lakṣaparicayaḥ kopabʰayastʰāneṣu ca mr̥gāṇāṃ cittajñānam anityayānaṃ ceti // mr̥gayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaś cale stʰite ca kāye lakṣa-paricayaḥ kopa-bʰaya-stʰāneṣu ca mr̥gāṇāṃ citta-jñānam anitya-yānaṃ ca+ iti //
"sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ // "sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ //
Sentence: 49
kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati // kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati //
Sentence: 50
strīvyasane tu snānapratikarmabʰojanabʰūmiṣu bʰavaty eva dʰarmārtʰaparipraśnaḥ // strī-vyasane tu snāna-pratikarma-bʰojana-bʰūmiṣu bʰavaty eva dʰarma-artʰa-paripraśnaḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.