TITUS
Kautiliya Arthasastra: Part No. 129

Chapter: 2 


(rāja-rājyayor vyasana-cintā)


Sentence: 1 
   rājā rājyam iti prakr̥tisaṃkṣepaḥ //
   
rājā rājyam iti prakr̥ti-saṃkṣepaḥ //

Sentence: 2 
   rājño ʼbʰyantaro bāhyo vā kopa iti //
   
rājño+ abʰyantaro bāhyo vā kopa iti //

Sentence: 3 
   ahibʰayād abʰyantaraḥ kopo bāhyakopāt pāpīyān, antaramātyakopaś cāntaḥkopāt //
   
ahi-bʰayād abʰyantaraḥ kopo bāhya-kopāt pāpīyān, antar-amātya-kopaś ca+ antaḥ-kopāt //

Sentence: 4 
   tasmāt kośadaṇḍaśaktim ātmasaṃstʰāṃ kurvīta //
   
tasmāt kośa-daṇḍa-śaktim ātma-saṃstʰāṃ kurvīta //

Sentence: 5 
   "dvairājyavairājyayor dvairājyam anyonyapakṣadveṣānurāgābʰyāṃ parasparasaṃgʰarṣeṇa vā vinaśyati, vairājyaṃ tu prakr̥ticittagrahaṇāpekṣi yatʰāstʰitam anyair bʰujyate" ity ācāryāḥ //
   
"dvairājya-vairājyayor dvairājyam anyonya-pakṣa-dveṣa-anurāgābʰyāṃ paraspara-saṃgʰarṣeṇa vā vinaśyati, vairājyaṃ tu prakr̥ti-citta-grahaṇa-apekṣi yatʰā-stʰitam anyair bʰujyate" ity ācāryāḥ //

Sentence: 6 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7 
   pitāputrayor bʰrātror vā dvairājyaṃ tulyayogakṣemam amātyāvagrahaṃ vartayati //
   
pitā-putrayor bʰrātror vā dvairājyaṃ tulya-yoga-kṣemam amātya-avagrahaṃ vartayati //

Sentence: 8 
   vairājyaṃ tu jīvataḥ parasyāccʰidya "naitan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ vā karoti, viraktaṃ vā parityajyāpagaccʰatīti //
   
vairājyaṃ tu jīvataḥ parasya+ āccʰidya "na+ etan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ vā karoti, viraktaṃ vā parityajya+ apagaccʰati+ iti //

Sentence: 9 
   andʰaś calitaśāstro vā rājeti "aśāstracakṣur andʰo yatkiṃcanakārī dr̥ḍʰābʰiniveśī parapraṇeyo vā rājyam anyāyenopahanti, calitaśāstras tu yatra śāstrāc calitamatir bʰavati śakyānunayo bʰavati" ity ācāryāḥ //
   
andʰaś calita-śāstro vā rājā+ iti "aśāstra-cakṣur andʰo yat-kiṃcana-kārī dr̥ḍʰa-abʰiniveśī para-praṇeyo vā rājyam anyāyena+ upahanti, calita-śāstras tu yatra śāstrāc calita-matir bʰavati śakya-anunayo bʰavati" ity ācāryāḥ //

Sentence: 10 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11 
   andʰo rājā śakyate sahāyasampadā yatra tatra vā paryavastʰāpayitum //
   
andʰo rājā śakyate sahāya-sampadā yatra tatra vā paryavastʰāpayitum //

Sentence: 12 
   calitaśāstras tu śāstrād anyatʰābʰiniviṣṭabuddʰir anyāyena rājyam ātmānaṃ copahantīti //
   
calita-śāstras tu śāstrād anyatʰā-abʰiniviṣṭa-buddʰir anyāyena rājyam ātmānaṃ ca+ upahanti+ iti //

Sentence: 13 
   vyādʰito navo vā rājeti "vyādʰito rājā rājyopagʰātam amātyamūlaṃ prāṇābādʰaṃ vā rājyamūlam avāpnoti, navas tu rājā svadʰarmānugrahaparihāradānamānakarmabʰiḥ prakr̥tirañjanopakāraiś carati" ity ācāryāḥ //
   
vyādʰito navo vā rājā+ iti "vyādʰito rājā rājya-upagʰātam amātya-mūlaṃ prāṇa-ābādʰaṃ vā rājya-mūlam avāpnoti, navas tu rājā sva-dʰarma-anugraha-parihāra-dāna-māna-karmabʰiḥ prakr̥ti-rañjana-upakāraiś carati" ity ācāryāḥ //

Sentence: 14 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15 
   vyādʰito rājā yatʰāpravr̥ttaṃ rājapraṇidʰim anuvartayati //
   
vyādʰito rājā yatʰā-pravr̥ttaṃ rāja-praṇidʰim anuvartayati //

Sentence: 16 
   navas tu rājā balāvarjitaṃ "mamedaṃ rājyam" iti yatʰeṣṭam anavagrahaś carati //
   
navas tu rājā bala-āvarjitaṃ "mama+ idaṃ rājyam" iti yatʰā-iṣṭam anavagrahaś carati //

Sentence: 17 
   sāmuttʰāyikair avagr̥hīto vā rājyopagʰātaṃ marṣayati //
   
sāmuttʰāyikair avagr̥hīto vā rājya-upagʰātaṃ marṣayati //

Sentence: 18 
   prakr̥tiṣv arūḍʰaḥ sukʰam uccʰettuṃ bʰavatīti //
   
prakr̥tiṣv arūḍʰaḥ sukʰam uccʰettuṃ bʰavati+ iti //

Sentence: 19 
   vyādʰite viśeṣaḥ pāparogyapāparogī ca //
   
vyādʰite viśeṣaḥ pāpa-rogya-pāpa-rogī ca //

Sentence: 20 
   nave ʼpy abʰijāto ʼnabʰijāta iti //
   
nave+ apy abʰijāto+ anabʰijāta iti //

Sentence: 21 
   durbalo ʼbʰijāto balavān anabʰijāto rājeti "durbalasyābʰijātasyopajāpaṃ daurbalyāpekṣāḥ prakr̥tayaḥ kr̥ccʰreṇopagaccʰanti, balavataś cānabʰijātasya balāpekṣāḥ sukʰena" ity ācāryāḥ //
   
durbalo+ abʰijāto balavān anabʰijāto rājā+ iti "durbalasya+ abʰijātasya+ upajāpaṃ daurbalya-apekṣāḥ prakr̥tayaḥ kr̥ccʰreṇa+ upagaccʰanti, balavataś ca+ anabʰijātasya bala-apekṣāḥ sukʰena" ity ācāryāḥ //

Sentence: 22 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23 
   durbalam abʰijātaṃ prakr̥tayaḥ svayam upanamanti, jātyam aiśvaryaprakr̥tir anuvartata iti //
   
durbalam abʰijātaṃ prakr̥tayaḥ svayam upanamanti, jātyam aiśvarya-prakr̥tir anuvartata iti //

Sentence: 24 
   balavataś cānabʰijātasyopajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //
   
balavataś ca+ anabʰijātasya+ upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //

Sentence: 25 
   prayāsavadʰāt sasyavadʰo muṣṭivadʰāt pāpīyān, nirājīvatvād avr̥ṣṭir ativr̥ṣṭitaḥ //
   
prayāsa-vadʰāt sasya-vadʰo muṣṭi-vadʰāt pāpīyān, nirājīvatvād avr̥ṣṭir ativr̥ṣṭitaḥ //


Sentence: 26ab 
   dvayor dvayor vyasanayoḥ prakr̥tīnāṃ balābalam /
   
dvayor dvayor vyasanayoḥ prakr̥tīnāṃ bala-abalam /

Sentence: 26cd 
   pāramparyakrameṇoktaṃ yāne stʰāne ca kāraṇam //E
   
pāramparya-krameṇa+ uktaṃ yāne stʰāne ca kāraṇam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.