śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu // śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //
Sentence: 31
parvatāntardvīpāś ca durgā nādʰyuṣyante janapadābʰāvāt // parvata-antar-dvīpāś ca durgā na+ adʰyuṣyante jana-pada-abʰāvāt //
Sentence: 32
karṣakaprāye tu durgavyasanam, āyudʰīyaprāye tu janapade janapadavyasanam iti // karṣaka-prāye tu durga-vyasanam, āyudʰīya-prāye tu jana-pade jana-pada-vyasanam iti //
"kośamūlo hi durgasaṃskāro durgarakṣaṇaṃ janapadamitrāmitranigraho deśāntaritānām utsāhanaṃ daṇḍabalavyavahāraś ca // "kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānām utsāhanaṃ daṇḍa-bala-vyavahāraś ca //
"daṇḍamūlo hi mitrāmitranigrahaḥ paradaṇḍotsāhanaṃ svadaṇḍapratigrahaś ca // "daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaś ca //
Sentence: 43
daṇḍābʰāve ca dʰruvaḥ kośavināśaḥ // daṇḍa-abʰāve ca dʰruvaḥ kośa-vināśaḥ //
Sentence: 44
kośābʰāve ca śakyaḥ kupyena bʰūmyā parabʰūmisvayaṃgrāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ // kośa-abʰāve ca śakyaḥ kupyena bʰūmyā para-bʰūmi-svayaṃ-grāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //
śeṣaprakr̥tināśas tu yatraikavyasanād bʰavet / śeṣa-prakr̥ti-nāśas tu yatra+ eka-vyasanād bʰavet /
Sentence: 63cd
vyasanaṃ tad garīyaḥ syāt pradʰānasyetarasya vā //E
vyasanaṃ tad garīyaḥ syāt pradʰānasya+ itarasya vā //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.