TITUS
Kautiliya Arthasastra: Part No. 128

Book: 8 


(prakr̥ti-vyasana-vargaḥ)


Chapter: 1 



Sentence: 1 
   vyasanayaugapadye saukaryato yātavyaṃ rakṣitavyaṃ veti vyasanacintā //
   
vyasana-yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vā+ iti vyasana-cintā //

Sentence: 2 
   daivaṃ mānuṣaṃ vā prakr̥tivyasanam anayāpanayābʰyāṃ sambʰavati //
   
daivaṃ mānuṣaṃ vā prakr̥ti-vyasanam anaya-apanayābʰyāṃ sambʰavati //

Sentence: 3 
   guṇaprātilomyam abʰāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanam //
   
guṇa-prātilomyam abʰāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanam //

Sentence: 4 
   vyasyaty enaṃ śreyasa iti vyasanam //
   
vyasyaty enaṃ śreyasa iti vyasanam //

Sentence: 5 
   "svāmyamātyajanapadadurgakośadaṇḍamitravyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ //
   
"svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ //

Sentence: 6 
   neti bʰaradvājaḥ //
   
na+ iti bʰaradvājaḥ //

Sentence: 7 
   "svāmyamātyavyasanayor amātyavyasanaṃ garīyaḥ //
   
"svāmy-amātya-vyasanayor amātya-vyasanaṃ garīyaḥ //

Sentence: 8 
   mantro mantrapʰalāvāptiḥ karmānuṣṭʰānam āyavyayakarma daṇḍapraṇayanam amitrāṭavīpratiṣedʰo rājyarakṣaṇaṃ vyasanapratīkāraḥ kumārarakṣaṇam abʰiṣekaś ca kumārāṇām āyattam amātyeṣu //
   
mantro mantra-pʰala-avāptiḥ karma-anuṣṭʰānam āya-vyaya-karma daṇḍa-praṇayanam amitra-aṭavī-pratiṣedʰo rājya-rakṣaṇaṃ vyasana-pratīkāraḥ kumāra-rakṣaṇam abʰiṣekaś ca kumārāṇām āyattam amātyeṣu //

Sentence: 9 
   teṣām abʰāve tadabʰāvaḥ, cʰinnapakṣasyeva rājñaś ceṣṭānāśaś ca //
   
teṣām abʰāve tad-abʰāvaḥ, cʰinna-pakṣasya+ iva rājñaś ceṣṭā-nāśaś ca //

Sentence: 10 
   vyasaneṣu cāsannaḥ paropajāpaḥ //
   
vyasaneṣu ca+ āsannaḥ para-upajāpaḥ //

Sentence: 11 
   vaiguṇye ca prāṇābādʰaḥ prāṇāntikacaratvād rājñaḥ" iti //
   
vaiguṇye ca prāṇa-ābādʰaḥ prāṇa-antika-caratvād rājñaḥ" iti //

Sentence: 12 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 13 
   mantripurohitādibʰr̥tyavargam adʰyakṣapracāraṃ puruṣadravyaprakr̥tivyasanapratīkāram edʰanaṃ ca rājaiva karoti //
   
mantri-purohita-ādi-bʰr̥tya-vargam adʰyakṣa-pracāraṃ puruṣa-dravya-prakr̥ti-vyasana-pratīkāram edʰanaṃ ca rājā+ eva karoti //

Sentence: 14 
   vyasaniṣu vāmātyeṣv anyān avyasaninaḥ karoti //
   
vyasaniṣu vā+ amātyeṣv anyān avyasaninaḥ karoti //

Sentence: 15 
   pūjyapūjane dūṣyāvagrahe ca nityayuktas tiṣṭʰati //
   
pūjya-pūjane dūṣya-avagrahe ca nitya-yuktas tiṣṭʰati //

Sentence: 16 
   svāmī ca sampannaḥ svasampadbʰiḥ prakr̥tīḥ sampādayati //
   
svāmī ca sampannaḥ sva-sampadbʰiḥ prakr̥tīḥ sampādayati //

Sentence: 17 
   sa yac cʰīlas tac cʰīlāḥ prakr̥tayo bʰavanti, uttʰāne pramāde ca tadāyattatvāt //
   
sa yat-śīlas tat-śīlāḥ prakr̥tayo bʰavanti, uttʰāne pramāde ca tad-āyattatvāt //

Sentence: 18 
   tatkūṭastʰānīyo hi svāmīti //
   
tat-kūṭa-stʰānīyo hi svāmī+ iti //

Sentence: 19 
   "amātyajanapadavyasanayor janapadavyasanaṃ garīyaḥ" iti viśālākṣaḥ //
   
"amātya-jana-pada-vyasanayor jana-pada-vyasanaṃ garīyaḥ" iti viśāla-akṣaḥ //

Sentence: 20 
   "kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca janapadād uttiṣṭʰante //
   
"kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca jana-padād uttiṣṭʰante //

Sentence: 21 
   teṣām abʰāvo janapadābʰāve, svāmyamātyayoś cānantaraḥ" iti //
   
teṣām abʰāvo jana-pada-abʰāve, svāmy-amātyayoś ca+ anantaraḥ" iti //

Sentence: 22 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23 
   amātyamūlāḥ sarvārambʰāḥ - janapadasya karmasiddʰayaḥ svataḥ parataś ca yogakṣemasādʰanaṃ vyasanapratīkāraḥ śūnyaniveśopacayau daṇḍakarānugrahaś ceti //
   
amātya-mūlāḥ sarva-ārambʰāḥ - jana-padasya karma-siddʰayaḥ svataḥ parataś ca yoga-kṣema-sādʰanaṃ vyasana-pratīkāraḥ śūnya-niveśa-upacayau daṇḍa-kara-anugrahaś ca+ iti //

Sentence: 24 
   "janapadadurgavyasanayor durgavyasanam" iti pārāśarāḥ //
   
"jana-pada-durga-vyasanayor durga-vyasanam" iti pārāśarāḥ //

Sentence: 25 
   "durge hi kośadaṇḍotpattir āpadi stʰānaṃ ca janapadasya //
   
"durge hi kośa-daṇḍa-utpattir āpadi stʰānaṃ ca jana-padasya //

Sentence: 26 
   śaktimattarāś ca paurā jānapadebʰyo nityāś cāpadi sahāyā rājñaḥ //
   
śaktimattarāś ca paurā jānapadebʰyo nityāś ca+ āpadi sahāyā rājñaḥ //

Sentence: 27 
   jānapadās tv amitrasādʰāraṇāḥ" iti //
   
jānapadās tv amitra-sādʰāraṇāḥ" iti //

Sentence: 28 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 29 
   janapadamūlā durgakośadaṇḍasetuvārttārambʰāḥ //
   
jana-pada-mūlā durga-kośa-daṇḍa-setu-vārttā-ārambʰāḥ //

Sentence: 30 
   śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //
   
śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //

Sentence: 31 
   parvatāntardvīpāś ca durgā nādʰyuṣyante janapadābʰāvāt //
   
parvata-antar-dvīpāś ca durgā na+ adʰyuṣyante jana-pada-abʰāvāt //

Sentence: 32 
   karṣakaprāye tu durgavyasanam, āyudʰīyaprāye tu janapade janapadavyasanam iti //
   
karṣaka-prāye tu durga-vyasanam, āyudʰīya-prāye tu jana-pade jana-pada-vyasanam iti //

Sentence: 33 
   "durgakośavyasanayoḥ kośavyasanam" iti piśunaḥ //
   
"durga-kośa-vyasanayoḥ kośa-vyasanam" iti piśunaḥ //

Sentence: 34 
   "kośamūlo hi durgasaṃskāro durgarakṣaṇaṃ janapadamitrāmitranigraho deśāntaritānām utsāhanaṃ daṇḍabalavyavahāraś ca //
   
"kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānām utsāhanaṃ daṇḍa-bala-vyavahāraś ca //

Sentence: 35 
   durgaḥ kośād upajāpyaḥ pareṣām //
   
durgaḥ kośād upajāpyaḥ pareṣām //

Sentence: 36 
   kośam ādāya ca vyasane śakyam apayātum, na durgam" iti //
   
kośam ādāya ca vyasane śakyam apayātum, na durgam" iti //

Sentence: 37 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 38 
   durgārpaṇaḥ kośo daṇḍas tūṣṇīṃyuddʰaṃ svapakṣanigraho daṇḍabalavyavahāra āsārapratigrahaḥ paracakrāṭavīpratiṣedʰaś ca //
   
durga-arpaṇaḥ kośo daṇḍas tūṣṇīṃ-yuddʰaṃ sva-pakṣa-nigraho daṇḍa-bala-vyavahāra āsāra-pratigrahaḥ para-cakra-aṭavī-pratiṣedʰaś ca //

Sentence: 39 
   durgābʰāve ca kośaḥ pareṣām //
   
durga-abʰāve ca kośaḥ pareṣām //

Sentence: 40 
   dr̥śyate hi durgavatām anuccʰittir iti //
   
dr̥śyate hi durgavatām anuccʰittir iti //

Sentence: 41 
   "kośadaṇḍavyasanayor daṇḍavyasanam" iti kauṇapadantaḥ //
   
"kośa-daṇḍavyasanayor daṇḍa-vyasanam" iti kauṇapadantaḥ //

Sentence: 42 
   "daṇḍamūlo hi mitrāmitranigrahaḥ paradaṇḍotsāhanaṃ svadaṇḍapratigrahaś ca //
   
"daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaś ca //

Sentence: 43 
   daṇḍābʰāve ca dʰruvaḥ kośavināśaḥ //
   
daṇḍa-abʰāve ca dʰruvaḥ kośa-vināśaḥ //

Sentence: 44 
   kośābʰāve ca śakyaḥ kupyena bʰūmyā parabʰūmisvayaṃgrāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //
   
kośa-abʰāve ca śakyaḥ kupyena bʰūmyā para-bʰūmi-svayaṃ-grāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //

Sentence: 45 
   svāminaś cāsannavr̥ttitvād amātyasadʰarmā daṇḍaḥ" iti //
   
svāminaś ca+ āsanna-vr̥ttitvād amātya-sadʰarmā daṇḍaḥ" iti //

Sentence: 46 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 47 
   kośamūlo hi daṇḍaḥ //
   
kośa-mūlo hi daṇḍaḥ //

Sentence: 48 
   kośābʰāve daṇḍaḥ paraṃ gaccʰati, svāminaṃ vā hanti //
   
kośa-abʰāve daṇḍaḥ paraṃ gaccʰati, svāminaṃ vā hanti //

Sentence: 49 
   sarvābʰiyogakaraś ca kośo dʰarmakāmahetuḥ //
   
sarva-abʰiyoga-karaś ca kośo dʰarma-kāma-hetuḥ //

Sentence: 50 
   deśakālakāryavaśena tu kośadaṇḍayor anyataraḥ pramāṇībʰavati //
   
deśa-kāla-kārya-vaśena tu kośa-daṇḍayor anyataraḥ pramāṇī-bʰavati //

Sentence: 51 
   lambʰapālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bʰavati //
   
lambʰa-pālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bʰavati //

Sentence: 52 
   sarvadravyaprayojakatvāt kośavyasanaṃ garīya iti //
   
sarva-dravya-prayojakatvāt kośa-vyasanaṃ garīya iti //

Sentence: 53 
   "daṇḍamitravyasanayor mitravyasanam" iti vātavyādʰiḥ //
   
"daṇḍa-mitra-vyasanayor mitra-vyasanam" iti vātavyādʰiḥ //

Sentence: 54 
   "mitram abʰr̥taṃ vyavahitaṃ ca karma karoti, pārṣṇigrāham āsāram amitram āṭavikaṃ ca pratikaroti, kośadaṇḍabʰūmibʰiś copakaroti vyasanāvastʰāyogam" iti //
   
"mitram abʰr̥taṃ vyavahitaṃ ca karma karoti, pārṣṇi-grāham āsāram amitram āṭavikaṃ ca pratikaroti, kośa-daṇḍa-bʰūmibʰiś ca+ upakaroti vyasana-avastʰā-yogam" iti //

Sentence: 55 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 56 
   daṇḍavato mitraṃ mitrabʰāve tiṣṭʰati, amitro vā mitrabʰāve //
   
daṇḍavato mitraṃ mitra-bʰāve tiṣṭʰati, amitro vā mitra-bʰāve //

Sentence: 57 
   daṇḍamitrayos tu sādʰāraṇe kārye sārataḥ svayuddʰadeśakālalābʰād viśeṣaḥ //
   
daṇḍa-mitrayos tu sādʰāraṇe kārye sārataḥ sva-yuddʰa-deśa-kāla-lābʰād viśeṣaḥ //

Sentence: 58 
   śīgʰrābʰiyāne tv amitrāṭavikānabʰyantarakope ca na mitraṃ vidyate //
   
śīgʰra-abʰiyāne tv amitra-āṭavika-anabʰyantara-kope ca na mitraṃ vidyate //

Sentence: 59 
   vyasanayaugapadye paravr̥ddʰau ca mitram artʰayuktau tiṣṭʰati //
   
vyasana-yaugapadye para-vr̥ddʰau ca mitram artʰa-yuktau tiṣṭʰati //

Sentence: 60 
   iti prakr̥tivyasanasampradʰāraṇam uktam //
   
iti prakr̥ti-vyasana-sampradʰāraṇam uktam //


Sentence: 61ab 
   prakr̥tyavayavānāṃ tu vyasanasya viśeṣataḥ /
   
prakr̥ty-avayavānāṃ tu vyasanasya viśeṣataḥ /

Sentence: 61cd 
   bahubʰāvo ʼnurāgo vā sāro vā kāryasādʰakaḥ //
   
bahu-bʰāvo+ anurāgo vā sāro vā kārya-sādʰakaḥ //

Sentence: 62ab 
   dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt /
   
dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt /

Sentence: 62cd 
   śeṣaprakr̥tisādguṇyaṃ yadi syān nāvidʰeyakam //
   
śeṣa-prakr̥ti-sādguṇyaṃ yadi syān na+ avidʰeyakam //

Sentence: 63ab 
   śeṣaprakr̥tināśas tu yatraikavyasanād bʰavet /
   
śeṣa-prakr̥ti-nāśas tu yatra+ eka-vyasanād bʰavet /

Sentence: 63cd 
   vyasanaṃ tad garīyaḥ syāt pradʰānasyetarasya vā //E
   
vyasanaṃ tad garīyaḥ syāt pradʰānasya+ itarasya vā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.