TITUS
Kautiliya Arthasastra: Part No. 127

Chapter: 18 


(madʰyama-caritam - udāsīna-caritam - maṇḍala-caritam)


Sentence: 1 
   madʰyamasyātmā tr̥tīyā pañcamī ca prakr̥tī prakr̥tayaḥ //
   
madʰyamasya+ ātmā tr̥tīyā pañcamī ca prakr̥tī prakr̥tayaḥ //

Sentence: 2 
   dvitīyā caturtʰī ṣaṣṭʰī ca vikr̥tayaḥ //
   
dvitīyā caturtʰī ṣaṣṭʰī ca vikr̥tayaḥ //

Sentence: 3 
   tac ced ubʰayaṃ madʰyamo ʼnugr̥hṇīyāt, vijigīṣur madʰyamānulomaḥ syāt //
   
tac ced ubʰayaṃ madʰyamo+ anugr̥hṇīyāt, vijigīṣur madʰyama-anulomaḥ syāt //

Sentence: 4 
   na ced anugr̥hṇīyāt, prakr̥tyanulomaḥ syāt //
   
na ced anugr̥hṇīyāt, prakr̥ty-anulomaḥ syāt //

Sentence: 5 
   madyamaś ced vijigīṣor mitraṃ mitrabʰāvi lipseta, mitrasyātmanaś ca mitrāṇy uttʰāpya madʰyamāc ca mitrāṇi bʰedayitvā mitraṃ trāyeta //
   
madyamaś ced vijigīṣor mitraṃ mitra-bʰāvi lipseta, mitrasya+ ātmanaś ca mitrāṇy uttʰāpya madʰyamāc ca mitrāṇi bʰedayitvā mitraṃ trāyeta //

Sentence: 6 
   maṇḍalaṃ vā protsāhayet "atipravr̥ddʰo ʼyaṃ madʰyamaḥ sarveṣāṃ no vināśāyābʰyuttʰitaḥ, sambʰūyāsya yātrāṃ vihanāma" iti //
   
maṇḍalaṃ vā protsāhayet "atipravr̥ddʰo+ ayaṃ madʰyamaḥ sarveṣāṃ no vināśāya+ abʰyuttʰitaḥ, sambʰūya+ asya yātrāṃ vihanāma" iti //

Sentence: 7 
   tac cen maṇḍalam anugr̥hṇīyāt, madʰyamāvagraheṇātmānam upabr̥ṃhayet //
   
tac cen maṇḍalam anugr̥hṇīyāt, madʰyama-avagraheṇa+ ātmānam upabr̥ṃhayet //

Sentence: 8 
   na ced anugr̥hṇīyāt, kośadaṇḍābʰyāṃ mitram anugr̥hya ye madʰyamadveṣiṇo rājānaḥ parasparānugr̥hītā vā bahavas tiṣṭʰeyuḥ, ekasiddʰau vā bahavaḥ sidʰyeyuḥ, parasparād vā śaṅkitā nottiṣṭʰeran, teṣāṃ pradʰānam ekam āsannaṃ vā sāmadānābʰyāṃ labʰeta //
   
na ced anugr̥hṇīyāt, kośa-daṇḍābʰyāṃ mitram anugr̥hya ye madʰyama-dveṣiṇo rājānaḥ paraspara-anugr̥hītā vā bahavas tiṣṭʰeyuḥ, eka-siddʰau vā bahavaḥ sidʰyeyuḥ, parasparād vā śaṅkitā na+ uttiṣṭʰeran, teṣāṃ pradʰānam ekam āsannaṃ vā sāma-dānābʰyāṃ labʰeta //

Sentence: 9 
   dviguṇo dvitīyaṃ trigunas tr̥tīyam //
   
dvi-guṇo dvitīyaṃ tri-gunas tr̥tīyam //

Sentence: 10 
   evam abʰyuccito madʰyamam avagr̥hṇīyāt //
   
evam abʰyuccito madʰyamam avagr̥hṇīyāt //

Sentence: 11 
   deśakālātipattau vā saṃdʰāya madʰyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu vā karmasaṃdʰim //
   
deśa-kāla-atipattau vā saṃdʰāya madʰyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu vā karma-saṃdʰim //

Sentence: 12 
   karśanīyaṃ vāsya mitraṃ madʰyamo lipseta, pratistambʰayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt //
   
karśanīyaṃ vā+ asya mitraṃ madʰyamo lipseta, pratistambʰayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt //

Sentence: 13 
   karśitam enaṃ trāyeta //
   
karśitam enaṃ trāyeta //

Sentence: 14 
   uccʰedanīyaṃ vāsya mitraṃ madʰyamo lipseta, karśitam enaṃ trāyeta madʰyamavr̥ddʰibʰayāt //
   
uccʰedanīyaṃ vā+ asya mitraṃ madʰyamo lipseta, karśitam enaṃ trāyeta madʰyama-vr̥ddʰi-bʰayāt //

Sentence: 15 
   uccʰinnaṃ vā bʰūmyanugraheṇa haste kuryād anyatrāpasārabʰayāt //
   
uccʰinnaṃ vā bʰūmy-anugraheṇa haste kuryād anyatra+ apasāra-bʰayāt //

Sentence: 16 
   karśanīyoccʰedanīyayoś cen mitrāṇi madʰyamasya sācivyakarāṇi syuḥ, puruṣāntareṇa saṃdʰīyeta //
   
karśanīya-uccʰedanīyayoś cen mitrāṇi madʰyamasya sācivya-karāṇi syuḥ, puruṣa-antareṇa saṃdʰīyeta //

Sentence: 17 
   vijigīṣor vā tayor mitrāṇy avagrahasamartʰāni syuḥ, saṃdʰim upeyāt //
   
vijigīṣor vā tayor mitrāṇy avagraha-samartʰāni syuḥ, saṃdʰim upeyāt //

Sentence: 18 
   amitraṃ vāsya madʰyamo lipseta, saṃdʰim upeyāt //
   
amitraṃ vā+ asya madʰyamo lipseta, saṃdʰim upeyāt //

Sentence: 19 
   evaṃ svārtʰaś ca kr̥to bʰavati madʰyamasya priyaṃ ca //
   
evaṃ sva-artʰaś ca kr̥to bʰavati madʰyamasya priyaṃ ca //

Sentence: 20 
   madʰyamaś cet svamitraṃ mitrabʰāvi lipseta, puruṣāntareṇa saṃdadʰyāt //
   
madʰyamaś cet sva-mitraṃ mitra-bʰāvi lipseta, puruṣa-antareṇa saṃdadʰyāt //

Sentence: 21 
   sāpekṣaṃ vā "nārhasi mitram uccʰettum" iti vārayet //
   
sa-apekṣaṃ vā "na+ arhasi mitram uccʰettum" iti vārayet //

Sentence: 22 
   upekṣeta vā "maṇḍalam asya kupyatu svapakṣavadʰāt" iti //
   
upekṣeta vā "maṇḍalam asya kupyatu sva-pakṣa-vadʰāt" iti //

Sentence: 23 
   amitram ātmano vā madʰyamo lipseta, kośadaṇḍābʰyām enam adr̥śyamāno ʼnugr̥hṇīyāt //
   
amitram ātmano vā madʰyamo lipseta, kośa-daṇḍābʰyām enam adr̥śyamāno+ anugr̥hṇīyāt //

Sentence: 24 
   udāsīnaṃ vā madʰyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bʰidyatām" iti //
   
udāsīnaṃ vā madʰyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bʰidyatām" iti //

Sentence: 25 
   madʰyamodāsīnayor yo maṇḍalasyābʰipretas tam āśrayeta //
   
madʰyama-udāsīnayor yo maṇḍalasya+ abʰipretas tam āśrayeta //

Sentence: 26 
   madʰyamacaritenodāsīnacaritaṃ vyākʰyātam //
   
madʰyama-caritena+ udāsīna-caritaṃ vyākʰyātam //

Sentence: 27 
   udāsīnaś cen madʰyamaṃ lipseta, yataḥ śatrum atisaṃdadʰyān mitrasyopakāraṃ kuryād udāsīnaṃ vā daṇḍopakāriṇaṃ labʰeta tataḥ pariṇameta //
   
udāsīnaś cen madʰyamaṃ lipseta, yataḥ śatrum atisaṃdadʰyān mitrasya+ upakāraṃ kuryād udāsīnaṃ vā daṇḍa-upakāriṇaṃ labʰeta tataḥ pariṇameta //

Sentence: 28 
   evam upabr̥hyātmānam ariprakr̥tiṃ karśayen mitraprakr̥tiṃ copagr̥hṇīyāt //
   
evam upabr̥hya+ ātmānam ari-prakr̥tiṃ karśayen mitra-prakr̥tiṃ ca+ upagr̥hṇīyāt //

Sentence: 29a 
   saty apy amitrabʰāve tasyānātmavān nityāpakārī śatruḥ śatrusaṃhitaḥ pārṣṇigrāho vā vyasanī yātavyo vyasane vā netur abʰiyoktā ity aribʰāvinaḥ, ekārtʰābʰiprayātaḥ pr̥tʰagartʰābʰiprayātaḥ sambʰūyayātrikaḥ saṃhitaprayāṇikaḥ svārtʰābʰiprayātaḥ sāmuttʰāyikaḥ kośadaṇḍayor anyatarasya kretā vikretā vā dvaidʰībʰāvika iti mitrabʰāvinaḥ, - //
   
saty apy amitra-bʰāve tasya+ anātmavān nitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vā vyasanī yātavyo vyasane vā netur abʰiyoktā ity ari-bʰāvinaḥ, eka-artʰa-abʰiprayātaḥ pr̥tʰag-artʰa-abʰiprayātaḥ sambʰūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artʰa-abʰiprayātaḥ sāmuttʰāyikaḥ kośa-daṇḍayor anyatarasya kretā vikretā vā dvaidʰī-bʰāvika iti mitra-bʰāvinaḥ, - //

Sentence: 29b 
   sāmanto balavataḥ pratigʰāto ʼntardʰiḥ prativeśo vā balavataḥ pārṣṇigrāho vā svayam upanataḥ pratāpopanato vā daṇḍopanata iti bʰr̥tyabʰāvinaḥ sāmantāḥ //
   
sāmanto balavataḥ pratigʰāto+ antardʰiḥ prativeśo vā balavataḥ pārṣṇi-grāho vā svayam upanataḥ pratāpa-upanato vā daṇḍa-upanata iti bʰr̥tya-bʰāvinaḥ sāmantāḥ //

Sentence: 30 
   tair bʰūmyekāntarā vyākʰyātāḥ //
   
tair bʰūmy-eka-antarā vyākʰyātāḥ //


Sentence: 31ab 
   teṣāṃ śatruvirodʰe yan mitram ekārtʰatāṃ vrajet /
   
teṣāṃ śatru-virodʰe yan mitram eka-artʰatāṃ vrajet /

Sentence: 31cd 
   śaktyā tadanugr̥hṇīyād viṣaheta yayā param //
   
śaktyā tad-anugr̥hṇīyād viṣaheta yayā param //

Sentence: 32ab 
   prasādʰya śatruṃ yan mitraṃ vr̥ddʰaṃ gaccʰed avaśyatām /
   
prasādʰya śatruṃ yan mitraṃ vr̥ddʰaṃ gaccʰed avaśyatām /

Sentence: 32cd 
   sāmantaikāntarābʰyāṃ tatprakr̥tibʰyāṃ virodʰayet //
   
sāmanta-eka-antarābʰyāṃ tat-prakr̥tibʰyāṃ virodʰayet //

Sentence: 33ab 
   tatkulīnāparuddʰābʰyāṃ bʰūmiṃ vā tasya hārayet /
   
tat-kulīna-aparuddʰābʰyāṃ bʰūmiṃ vā tasya hārayet /

Sentence: 33cd 
   yatʰā vānugrahāpekṣaṃ vaśyaṃ tiṣṭʰet tatʰā caret //
   
yatʰā vā+ anugraha-apekṣaṃ vaśyaṃ tiṣṭʰet tatʰā caret //

Sentence: 34ab 
   nopakuryād amitraṃ vā gaccʰed yad atikarśitam /
   
na+ upakuryād amitraṃ vā gaccʰed yad atikarśitam /

Sentence: 34cd 
   tad ahīnam avr̥ddʰaṃ ca stʰāpayen mitram artʰavit //
   
tad ahīnam avr̥ddʰaṃ ca stʰāpayen mitram artʰavit //

Sentence: 35ab 
   artʰayuktyā calaṃ mitraṃ saṃdʰiṃ yad upagaccʰati /
   
artʰa-yuktyā calaṃ mitraṃ saṃdʰiṃ yad upagaccʰati /

Sentence: 35cd 
   tasyāpagamane hetuṃ vihanyān na caled yatʰā //
   
tasya+ apagamane hetuṃ vihanyān na caled yatʰā //

Sentence: 36ab 
   arisādʰāraṇaṃ yad vā tiṣṭʰet tad aritaḥ śaṭʰam /
   
ari-sādʰāraṇaṃ yad vā tiṣṭʰet tad aritaḥ śaṭʰam /

Sentence: 36cd 
   bʰedayed bʰinnam uccʰindyāt tataḥ śatrum anantaram //
   
bʰedayed bʰinnam uccʰindyāt tataḥ śatrum anantaram //

Sentence: 37ab 
   udāsīnaṃ ca yat tiṣṭʰet sāmantais tad virodʰayet /
   
udāsīnaṃ ca yat tiṣṭʰet sāmantais tad virodʰayet /

Sentence: 37cd 
   tato vigrahasaṃtaptam upakāre niveśayet //
   
tato vigraha-saṃtaptam upakāre niveśayet //

Sentence: 38ab 
   amitraṃ vijigīṣuṃ ca yat saṃcarati durbalam /
   
amitraṃ vijigīṣuṃ ca yat saṃcarati durbalam /

Sentence: 38cd 
   tad balenānugr̥hṇīyād yatʰā syān na parānmukʰam //
   
tad balena+ anugr̥hṇīyād yatʰā syān na parān-mukʰam //

Sentence: 39ab 
   apanīya tato ʼnyasyāṃ bʰūmau vā samniveśayet /
   
apanīya tato+ anyasyāṃ bʰūmau vā samniveśayet /

Sentence: 39cd 
   niveśya pūrvaṃ tatrānyad daṇḍānugrahahetunā //
   
niveśya pūrvaṃ tatra+ anyad daṇḍa-anugraha-hetunā //

Sentence: 40ab 
   apakuryāt samartʰaṃ vā nopakuryād yad āpadi /
   
apakuryāt samartʰaṃ vā na+ upakuryād yad āpadi /

Sentence: 40cd 
   uccʰindyād eva tanmitraṃ viśvasyāṅkam upastʰitam //
   
uccʰindyād eva tan-mitraṃ viśvasya+ aṅkam upastʰitam //

Sentence: 41ab 
   mitravyasanato vārir uttiṣṭʰed yo ʼnavagrahaḥ /
   
mitra-vyasanato vā+ arir uttiṣṭʰed yo+ anavagrahaḥ /

Sentence: 41cd 
   mitreṇaiva bʰavet sādʰyaś cʰāditavyasanena saḥ //
   
mitreṇa+ eva bʰavet sādʰyaś cʰādita-vyasanena saḥ //

Sentence: 41ab 
   amitravyasanān mitram uttʰitaṃ yad virajyati /
   
amitra-vyasanān mitram uttʰitaṃ yad virajyati /

Sentence: 41cd 
   arivyasanasiddʰyā tac cʰatruṇaiva prasidʰyati //
   
ari-vyasana-siddʰyā tat-śatruṇā+ eva prasidʰyati //

Sentence: 42ab 
   vr̥ddʰiṃ kṣayaṃ ca stʰānaṃ ca karśanoccʰedanaṃ tatʰā //
   
vr̥ddʰiṃ kṣayaṃ ca stʰānaṃ ca karśana-uccʰedanaṃ tatʰā //

Sentence: 42cd 
   sarvopāyān samādadʰyād etān yaś cārtʰaśāstravit /
   
sarva-upāyān samādadʰyād etān yaś ca+ artʰa-śāstravit /

Sentence: 43ab 
   evam anyonyasaṃcāraṃ ṣāḍguṇyaṃ yo ʼnupaśyati //
   
evam anyonya-saṃcāraṃ ṣāḍguṇyaṃ yo+ anupaśyati //

Sentence: 43cd 
   sa buddʰinigalair baddʰair iṣṭaṃ krīḍati pārtʰivaiḥ //E
   
sa buddʰi-nigalair baddʰair iṣṭaṃ krīḍati pārtʰivaiḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.