TITUS
Kautiliya Arthasastra: Part No. 126

Chapter: 17 


(samdʰi-karma - samādʰi-mokṣaḥ)


Sentence: 1 
   śamaḥ saṃdʰiḥ samādʰir ity eko ʼrtʰaḥ //
   
śamaḥ saṃdʰiḥ samādʰir ity eko+ artʰaḥ //

Sentence: 2 
   rājñāṃ viśvāsopagamaḥ śamaḥ saṃdʰiḥ samādʰir iti //
   
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdʰiḥ samādʰir iti //

Sentence: 3 
   "satyaṃ śapatʰo vā calaḥ saṃdʰiḥ, pratibʰūḥ pratigraho vā stʰāvaraḥ" ity ācāryāḥ //
   
"satyaṃ śapatʰo vā calaḥ saṃdʰiḥ, pratibʰūḥ pratigraho vā stʰāvaraḥ" ity ācāryāḥ //

Sentence: 4 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 5 
   satyaṃ śapatʰo vā paratreha ca stʰāvaraḥ saṃdʰiḥ, ihārtʰa eva pratibʰūḥ pratigraho vā balāpekṣaḥ //
   
satyaṃ śapatʰo vā paratra+ iha ca stʰāvaraḥ saṃdʰiḥ, iha-artʰa eva pratibʰūḥ pratigraho vā bala-apekṣaḥ //

Sentence: 6 
   "saṃhitāḥ smaḥ" iti satyasaṃdʰāḥ pūrve rājānaḥ satyena saṃdadʰire //
   
"saṃhitāḥ smaḥ" iti satya-saṃdʰāḥ pūrve rājānaḥ satyena saṃdadʰire //

Sentence: 7 
   tasyātikrame śapatʰena agnyudakasītāprākāraloṣṭahastiskandʰāśvapr̥ṣṭaratʰopastʰaśastraratnabījagandʰarasasuvarṇahiraṇyāny ālebʰire "hanyur etāni tyajeyuś cainaṃ yaḥ śapatʰam atikrāmet" iti //
   
tasya+ atikrame śapatʰena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandʰa-aśva-pr̥ṣṭa-ratʰa-upastʰa-śastra-ratna-bīja-gandʰa-rasa-suvarṇa-hiraṇyāny ālebʰire "hanyur etāni tyajeyuś ca+ enaṃ yaḥ śapatʰam atikrāmet" iti //

Sentence: 8 
   śapatʰātikrame mahatāṃ tapasvināṃ mukʰyānāṃ vā prātibʰāvyabandʰaḥ pratibʰūḥ //
   
śapatʰa-atikrame mahatāṃ tapasvināṃ mukʰyānāṃ vā prātibʰāvya-bandʰaḥ pratibʰūḥ //

Sentence: 9 
   tasmin yaḥ parāvagrahasamartʰān pratibʰuvo gr̥hṇāti, so ʼtisaṃdʰatte //
   
tasmin yaḥ para-avagraha-samartʰān pratibʰuvo gr̥hṇāti, so+ atisaṃdʰatte //

Sentence: 10 
   viparīto ʼtisaṃdʰīyate //
   
viparīto+ atisaṃdʰīyate //

Sentence: 11 
   bandʰumukʰyapragrahaḥ pratigrahaḥ //
   
bandʰu-mukʰya-pragrahaḥ pratigrahaḥ //

Sentence: 12 
   tasmin yo dūṣyāmātyaṃ dūṣyāpatyaṃ vā dadāti, so ʼtisaṃdʰatte //
   
tasmin yo dūṣya-amātyaṃ dūṣya-apatyaṃ vā dadāti, so+ atisaṃdʰatte //

Sentence: 13 
   viparīto ʼtisaṃdʰīyate
   
viparīto+ atisaṃdʰīyate

Sentence: 14 
   pratigrahagrahaṇaviśvastasya hi paraś cʰidreṣu nirapekṣaḥ praharati //
   
pratigraha-grahaṇa-viśvastasya hi paraś cʰidreṣu nirapekṣaḥ praharati //

Sentence: 15 
   apatyasamādʰau tu kanyāputradāne dadat tu kanyām atisaṃdʰatte //
   
apatya-samādʰau tu kanyā-putra-dāne dadat tu kanyām atisaṃdʰatte //

Sentence: 16 
   kanyā hy adāyādā pareṣām evārtʰāyākleśyā(?) ca //
   
kanyā hy adāyādā pareṣām eva+ artʰāya+ ākleśyā(?) ca //

Sentence: 17 
   viparītaḥ putraḥ //
   
viparītaḥ putraḥ //

Sentence: 18 
   putrayor api yo jātyaṃ prājñaṃ śūraṃ kr̥tāstram ekaputraṃ vā dadāti so ʼtisaṃdʰīyate //
   
putrayor api yo jātyaṃ prājñaṃ śūraṃ kr̥ta-astram eka-putraṃ vā dadāti so+ atisaṃdʰīyate //

Sentence: 19 
   viparīto ʼtisaṃdʰatte //
   
viparīto+ atisaṃdʰatte //

Sentence: 20 
   jātyād ajātyo hi luptadāyādasaṃtānatvād ādʰātuṃ śreyān, prājñād aprājño mantraśaktilopāt, śūrād aśūra utsāhaśaktilopāt, kr̥tāstrād akr̥tāstraḥ prahartavyasampallopāt, ekaputrād anekaputro nirapekṣatvāt //
   
jātyād ajātyo hi lupta-dāyāda-saṃtānatvād ādʰātuṃ śreyān, prājñād aprājño mantra-śakti-lopāt, śūrād aśūra utsāha-śakti-lopāt, kr̥ta-astrād akr̥ta-astraḥ prahartavya-sampal-lopāt, eka-putrād aneka-putro nirapekṣatvāt //

Sentence: 21 
   jātyaprājñayor jātyam aprājñam aiśvaryaprakr̥tir anuvartate, prājñam ajātyaṃ mantrādʰikāraḥ //
   
jātya-prājñayor jātyam aprājñam aiśvarya-prakr̥tir anuvartate, prājñam ajātyaṃ mantra-adʰikāraḥ //

Sentence: 22 
   mantrādʰikāre ʼpi vr̥ddʰasamyogāj jātyaḥ prājñam atisaṃdʰatte //
   
mantra-adʰikāre+ api vr̥ddʰa-samyogāj jātyaḥ prājñam atisaṃdʰatte //

Sentence: 23 
   prājñaśūrayoḥ prājñam aśūraṃ matikarmaṇāṃ yogo ʼnuvartate, śūram aprājñaṃ vikramādʰikāraḥ //
   
prājña-śūrayoḥ prājñam aśūraṃ mati-karmaṇāṃ yogo+ anuvartate, śūram aprājñaṃ vikrama-adʰikāraḥ //

Sentence: 24 
   vikramādʰikāre ʼpi hastinam iva lubdʰakaḥ prājñaḥ śūram atisaṃdʰatteś //
   
vikrama-adʰikāre+ api hastinam iva lubdʰakaḥ prājñaḥ śūram atisaṃdʰatteś //

Sentence: 25 
   śūrakr̥tāstrayoḥ śūram akr̥tāstraṃ vikramavyavasāyo ʼnuvartate, kr̥tāstram aśūraṃ lakṣyalambʰādʰikāraḥ //
   
śūra-kr̥ta-astrayoḥ śūram akr̥ta-astraṃ vikrama-vyavasāyo+ anuvartate, kr̥ta-astram aśūraṃ lakṣya-lambʰa-adʰikāraḥ //

Sentence: 26 
   lakṣyalambʰādʰikāre ʼpi stʰairyapratipattyasammoṣaiḥ śūraḥ kr̥tāstram atisaṃdʰatte //
   
lakṣya-lambʰa-adʰikāre+ api stʰairya-pratipatty-asammoṣaiḥ śūraḥ kr̥ta-astram atisaṃdʰatte //

Sentence: 27 
   bahvekaputrayor bahuputra ekaṃ dattvā śeṣapratiṣṭabdʰaḥ saṃdʰim atikrāmati, netaraḥ //
   
bahv-eka-putrayor bahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdʰaḥ saṃdʰim atikrāmati, na+ itaraḥ //

Sentence: 28 
   putrasarvasvadāne saṃdʰiś cet putrapʰalato viśeṣaḥ //
   
putra-sarva-sva-dāne saṃdʰiś cet putra-pʰalato viśeṣaḥ //

Sentence: 29 
   samapʰalayoḥ śaktaprajananato viśeṣaḥ //
   
sama-pʰalayoḥ śakta-prajananato viśeṣaḥ //

Sentence: 30 
   śaktaprajananayor apy upastʰitaprajananato viśeṣaḥ //
   
śakta-prajananayor apy upastʰita-prajananato viśeṣaḥ //

Sentence: 31 
   śaktimaty ekaputre tu luptaputrotpattir ātmānam ādadʰyāt, na caikaputram iti //
   
śaktimaty eka-putre tu lupta-putra-utpattir ātmānam ādadʰyāt, na ca+ eka-putram iti //

Sentence: 32 
   abʰyuccīyamānaḥ samādʰimokṣaṃ kārayet //
   
abʰyuccīyamānaḥ samādʰi-mokṣaṃ kārayet //

Sentence: 33 
   kumārāsannāḥ sattriṇaḥ kāruśilpivyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakʰānayitvā kumāram apahareyuḥ //
   
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakʰānayitvā kumāram apahareyuḥ //

Sentence: 34 
   naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikā vā pūrvapraṇihitāḥ param upatiṣṭʰeran //
   
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰikā vā pūrva-praṇihitāḥ param upatiṣṭʰeran //

Sentence: 35 
   te kumāraṃ paraṃparayopatiṣṭʰeran //
   
te kumāraṃ paraṃ-parayā+ upatiṣṭʰeran //

Sentence: 36 
   teṣām aniyatakālapraveśastʰānanirgamanāni stʰāpayet //
   
teṣām aniyata-kāla-praveśa-stʰāna-nirgamanāni stʰāpayet //

Sentence: 37 
   tatas tadvyañjano vā rātrau pratiṣṭʰeta //
   
tatas tad-vyañjano vā rātrau pratiṣṭʰeta //

Sentence: 38 
   tena rūpājīvā bʰāryāvyañjanāś ca vyākʰyātāḥ //
   
tena rūpa-ājīvā bʰāryā-vyañjanāś ca vyākʰyātāḥ //

Sentence: 39 
   teṣāṃ vā tūryabʰāṇḍapʰelāṃ gr̥hītvā nirgaccʰet //
   
teṣāṃ vā tūrya-bʰāṇḍa-pʰelāṃ gr̥hītvā nirgaccʰet //

Sentence: 40 
   sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādʰakodakaparicārakair vā dravyavastrabʰāṇḍapʰelāśayanāsanasambʰogair nirhriyeta //
   
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādʰaka-udaka-paricārakair vā dravya-vastra-bʰāṇḍa-pʰelā-śayana-āsana-sambʰogair nirhriyeta //

Sentence: 41 
   paricārakaccʰadmanā vā kiṃcid arūpavelāyām ādāya nirgaccʰet, suruṅgāmukʰena vā niśopahāreṇa //
   
paricārakac-cʰadmanā vā kiṃcid arūpa-velāyām ādāya nirgaccʰet, suruṅgā-mukʰena vā niśā-upahāreṇa //

Sentence: 42 
   toyāśaye vā vāruṇaṃ yogam ātiṣṭʰet //
   
toya-āśaye vā vāruṇaṃ yogam ātiṣṭʰet //

Sentence: 43 
   vaidehakavyañjanā vā pakvānnapʰalavyavahāreṇārakṣiṣu rasam upacārayeyuḥ //
   
vaidehaka-vyañjanā vā pakva-anna-pʰala-vyavahāreṇa+ ārakṣiṣu rasam upacārayeyuḥ //

Sentence: 44 
   daivatopahāraśrāddʰaprahavaṇanimittam ārakṣiṣu madanayogayuktam annapānaṃ rasaṃ vā prayujyāpagaccʰet, ārakṣakaprotsāhanena vā //
   
daivata-upahāra-śrāddʰa-prahavaṇa-nimittam ārakṣiṣu madana-yoga-yuktam anna-pānaṃ rasaṃ vā prayujya+ apagaccʰet, ārakṣaka-protsāhanena vā //

Sentence: 45 
   nāgarakakuśīlavacikitsakāpūpikavyañjanā vā rātrau samr̥ddʰagr̥hāṇy ādīpayeyuḥ ārakṣiṇāṃ vā //
   
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā vā rātrau samr̥ddʰa-gr̥hāṇy ādīpayeyuḥ ārakṣiṇāṃ vā //

Sentence: 46 
   vaidehakavyañjanā vā paṇyasaṃstʰām ādīpayeyuḥ //
   
vaidehaka-vyañjanā vā paṇya-saṃstʰām ādīpayeyuḥ //

Sentence: 47 
   anyad vā śarīraṃ nikṣipya svagr̥ham ādīpayed anupātabʰayāt //
   
anyad vā śarīraṃ nikṣipya sva-gr̥ham ādīpayed anupāta-bʰayāt //

Sentence: 48 
   tataḥ saṃdʰiccʰedakʰātasuruṅgābʰir apagaccʰet //
   
tataḥ saṃdʰic-cʰeda-kʰāta-suruṅgābʰir apagaccʰet //

Sentence: 49 
   kācakumbʰabʰāṇḍabʰāravyañjano vā rātrau pratiṣṭʰeta //
   
kāca-kumbʰa-bʰāṇḍa-bʰāra-vyañjano vā rātrau pratiṣṭʰeta //

Sentence: 50 
   muṇḍajaṭilānāṃ pravāsanāny anupraviṣṭo vā rātrau tadvyañjanaḥ pratiṣṭʰeta, virūpavyādʰikaraṇāraṇyacaraccʰadmanām anyatamena vā //
   
muṇḍa-jaṭilānāṃ pravāsanāny anupraviṣṭo vā rātrau tad-vyañjanaḥ pratiṣṭʰeta, virūpa-vyādʰi-karaṇa-araṇya-carac-cʰadmanām anyatamena vā //

Sentence: 51 
   pretavyañjano vā gūḍʰair nirhriyeta //
   
preta-vyañjano vā gūḍʰair nirhriyeta //

Sentence: 52 
   pretaṃ vā strīveṣeṇānugaccʰet //
   
pretaṃ vā strī-veṣeṇa+ anugaccʰet //

Sentence: 53 
   vanacaravyañjanāś cainam anyato yāntam anyato ʼpadiśeyuḥ //
   
vana-cara-vyañjanāś ca+ enam anyato yāntam anyato+ apadiśeyuḥ //

Sentence: 54 
   tato ʼnyato gaccʰet //
   
tato+ anyato gaccʰet //

Sentence: 55 
   cakracarāṇāṃ vā śakaṭavāṭair apagaccʰet //
   
cakra-carāṇāṃ vā śakaṭa-vāṭair apagaccʰet //

Sentence: 56 
   āsanne cānupāte sattraṃ vā gr̥hṇīyāt //
   
āsanne ca+ anupāte sattraṃ vā gr̥hṇīyāt //

Sentence: 57 
   sattrābʰāve hiraṇyaṃ rasaviddʰaṃ vā bʰakṣyajātam ubʰayataḥpantʰānam utsr̥jet //
   
sattra-abʰāve hiraṇyaṃ rasa-viddʰaṃ vā bʰakṣya-jātam ubʰayataḥ-pantʰānam utsr̥jet //

Sentence: 58 
   tato ʼnyato ʼpagaccʰet //
   
tato+ anyato+ apagaccʰet //

Sentence: 59 
   gr̥hīto vā sāmādibʰir anupātam atisaṃdadʰyāt, rasaviddʰena vā patʰyadanena //
   
gr̥hīto vā sāma-ādibʰir anupātam atisaṃdadʰyāt, rasa-viddʰena vā patʰy-adanena //

Sentence: 60 
   vāruṇayogāgnidāheṣu vā śarīram anyad ādʰāya śatrum abʰiyuñjīta "putro me tvayā hataḥ" iti //
   
vāruṇa-yoga-agni-dāheṣu vā śarīram anyad ādʰāya śatrum abʰiyuñjīta "putro me tvayā hataḥ" iti //

Sentence: 61a 
   upāttaccʰannaśastro vā rātrau vikramya rakṣiṣu //
   
upāttac-cʰanna-śastro vā rātrau vikramya rakṣiṣu //

Sentence: 61b 
   śīgʰrapātair apasared gūḍʰapraṇihitaiḥ saha //E
   
śīgʰra-pātair apasared gūḍʰa-praṇihitaiḥ saha //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.