TITUS
Kautiliya Arthasastra: Part No. 125

Chapter: 16 


(daṇḍa-upanāyi-vr̥ttam)


Sentence: 1 
   anujñātasaṃdʰipaṇodvegakaraṃ balavān vijigīṣamāṇo yataḥ svabʰūmiḥ svartuvr̥ttiś ca svasainyānām, adurgāpasāraḥ śatrurapārṣṇir anāsāraś ca, tato yāyāt //
   
anujñāta-saṃdʰi-paṇa-udvega-karaṃ balavān vijigīṣamāṇo yataḥ sva-bʰūmiḥ sva-r̥tu-vr̥ttiś ca sva-sainyānām, adurga-apasāraḥ śatrur-apārṣṇir anāsāraś ca, tato yāyāt //

Sentence: 2 
   viparyaye kr̥tapratīkāro yāyāt //
   
viparyaye kr̥ta-pratīkāro yāyāt //

Sentence: 3 
   sāmadānābʰyāṃ durbalān upanamayet, bʰedadaṇḍābʰyāṃ balavataḥ //
   
sāma-dānābʰyāṃ durbalān upanamayet, bʰeda-daṇḍābʰyāṃ balavataḥ //

Sentence: 4 
   niyogavikalpasamuccayaiś copāyānām anantaraikāntarāḥ prakr̥tīḥ sādʰayet //
   
niyoga-vikalpa-samuccayaiś ca+ upāyānām anantara-eka-antarāḥ prakr̥tīḥ sādʰayet //

Sentence: 5 
   grāmāraṇyopajīvivrajavaṇikpatʰānupālanam ujjʰitāpasr̥tāpakāriṇāṃ cārpaṇam iti sāntvam ācaret //
   
grāma-araṇya-upajīvi-vraja-vaṇik-patʰa-anupālanam ujjʰita-apasr̥ta-apakāriṇāṃ ca+ arpaṇam iti sāntvam ācaret //

Sentence: 6 
   bʰūmidravyakanyādānam abʰayasya ceti dānam ācaret //
   
bʰūmi-dravya-kanyā-dānam abʰayasya ca+ iti dānam ācaret //

Sentence: 7 
   sāmantāṭavikatatkulīnāparuddʰānām anyatamopagraheṇa kośadaṇḍabʰūmidāyayācanam iti bʰedam ācaret //
   
sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatama-upagraheṇa kośa-daṇḍa-bʰūmi-dāya-yācanam iti bʰedam ācaret //

Sentence: 8 
   prakāśakūṭatūṣṇīṃyuddʰadurgalambʰopāyair amitrapragrahaṇam iti daṇḍam ācaret //
   
prakāśa-kūṭa-tūṣṇīṃ-yuddʰa-durga-lambʰa-upāyair amitra-pragrahaṇam iti daṇḍam ācaret //

Sentence: 9 
   evam utsāhavato daṇḍopakāriṇaḥ stʰāpayet, svaprabʰāvavataḥ kośopakāriṇaḥ, prajñāvato bʰūmyupakāriṇaḥ //
   
evam utsāhavato daṇḍa-upakāriṇaḥ stʰāpayet, sva-prabʰāvavataḥ kośa-upakāriṇaḥ, prajñāvato bʰūmy-upakāriṇaḥ //

Sentence: 10 
   teṣāṃ paṇyapattanagrāmakʰanisaṃjātena ratnasārapʰalgukupyena dravyahastivanavrajasamuttʰena yānavāhanena vā yad bahuśa upakaroti tac citrabʰogam //
   
teṣāṃ paṇya-pattana-grāma-kʰani-saṃjātena ratna-sāra-pʰalgu-kupyena dravya-hasti-vana-vraja-samuttʰena yāna-vāhanena vā yad bahuśa upakaroti tac citra-bʰogam //

Sentence: 11 
   yad daṇḍena kośena vā mahad upakaroti tan mahābʰogam //
   
yad daṇḍena kośena vā mahad upakaroti tan mahā-bʰogam //

Sentence: 12 
   yad daṇḍakośabʰūmībʰir upakaroti tat sarvabʰogam //
   
yad daṇḍa-kośa-bʰūmībʰir upakaroti tat sarva-bʰogam //

Sentence: 13 
   yad amitram ekataḥ pratikaroti tad ekatobʰogi //
   
yad amitram ekataḥ pratikaroti tad ekato-bʰogi //

Sentence: 14 
   yad amitram āsāraṃ cobʰayataḥ pratikaroti tad ubʰayatobʰogi //
   
yad amitram āsāraṃ ca+ ubʰayataḥ pratikaroti tad ubʰayato-bʰogi //

Sentence: 15 
   yad amitrāsāraprativeśāṭavikān sarvataḥ pratikaroti tat sarvatobʰogi //
   
yad amitra-āsāra-prativeśa-āṭavikān sarvataḥ pratikaroti tat sarvato-bʰogi //

Sentence: 16a 
   pārṣṇigrāhaś cāṭavikaḥ śatrumukʰyaḥ śatrur vā bʰūmidānasādʰyaḥ kaścid āsādyeta, nirguṇayā bʰūmyainam upagrāhayet, apratisambaddʰayā durgastʰam, nirupajīvyayāṭavikaṃ - //
   
pārṣṇi-grāhaś ca+ āṭavikaḥ śatru-mukʰyaḥ śatrur vā bʰūmi-dāna-sādʰyaḥ kaścid āsādyeta, nirguṇayā bʰūmyā+ enam upagrāhayet, apratisambaddʰayā durgastʰam, nirupajīvyayā+ āṭavikaṃ - //

Sentence: 16b 
   pratyādeyayā tatkulīnaṃ śatroḥ, apaccʰinnayā śatror aparuddʰaṃ nityāmitrayā śreṇībalam, balavatsāmantayā saṃhatabalam, ubʰābʰyāṃ yuddʰe pratilomam, - //
   
pratyādeyayā tat-kulīnaṃ śatroḥ, apaccʰinnayā śatror aparuddʰaṃ nitya-amitrayā śreṇī-balam, balavat-sāmantayā saṃhata-balam, ubʰābʰyāṃ yuddʰe pratilomam, - //

Sentence: 16c 
   alabdʰavyāyāmayotsāhinam, śūyayāripakṣīyam, karśitayāpavāhitam, mahākṣayavyayaniveśayā gatapratyāgatam, anapāśrayayā pratyapasr̥tam, pareṇānadʰivāsyayā svayam eva bʰartāram upagrāhayet //
   
alabdʰa-vyāyāmayā+ utsāhinam, śūyayā+ ari-pakṣīyam, karśitayā+ apavāhitam, mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam, anapāśrayayā pratyapasr̥tam, pareṇa+ anadʰivāsyayā svayam eva bʰartāram upagrāhayet //

Sentence: 17 
   teṣāṃ mahopakāraṃ nirvikāraṃ cānuvartayet //
   
teṣāṃ mahā-upakāraṃ nirvikāraṃ ca+ anuvartayet //

Sentence: 18 
   pratilomam upāṃśunā sādʰayet //
   
pratilomam upāṃśunā sādʰayet //

Sentence: 19 
   upakāriṇam upakāraśaktyā toṣayet //
   
upakāriṇam upakāra-śaktyā toṣayet //

Sentence: 20 
   prayāsataś cārtʰamānau kuryād, vyasaneṣu cānugraham //
   
prayāsataś ca+ artʰa-mānau kuryād, vyasaneṣu ca+ anugraham //

Sentence: 21 
   svayaṃāgatānāṃ yatʰeṣṭadarśanaṃ pratividʰānaṃ ca kuryāt //
   
svayaṃ-āgatānāṃ yatʰā-iṣṭa-darśanaṃ pratividʰānaṃ ca kuryāt //

Sentence: 22 
   paribʰavopagʰātakutsātivādāṃś caiṣu na prayuñjīta //
   
paribʰava-upagʰāta-kutsa-ativādāṃś ca+ eṣu na prayuñjīta //

Sentence: 23 
   dattvā cābʰayaṃ pitevānugr̥hṇīyāt //
   
dattvā ca+ abʰayaṃ pitā+ iva+ anugr̥hṇīyāt //

Sentence: 24 
   yaś cāsyāpakuryāt tad doṣam abʰivikʰyāpya prakāśam enaṃ gʰātayet //
   
yaś ca+ asya+ apakuryāt tad doṣam abʰivikʰyāpya prakāśam enaṃ gʰātayet //

Sentence: 25 
   parodvegakāraṇād vā dāṇḍakarmikavac ceṣṭeta //
   
para-udvega-kāraṇād vā dāṇḍakarmikavac ceṣṭeta //

Sentence: 26 
   na ca hatasya bʰūmidravyaputradārān abʰimanyeta //
   
na ca hatasya bʰūmi-dravya-putra-dārān abʰimanyeta //

Sentence: 27 
   kulyān apy asya sveṣu pātreṣu stʰāpayet //
   
kulyān apy asya sveṣu pātreṣu stʰāpayet //

Sentence: 28 
   karmaṇi mr̥tasya putraṃ rājye stʰāpayet //
   
karmaṇi mr̥tasya putraṃ rājye stʰāpayet //

Sentence: 29 
   evam asya daṇḍopanatāḥ putrapautrān anuvartante //
   
evam asya daṇḍa-upanatāḥ putra-pautrān anuvartante //

Sentence: 30 
   yas tūpanatān hatvā baddʰvā vā bʰūmidravyaputradārān abʰimanyeta tasyodvignaṃ maṇḍalam abʰāvāyottiṣṭʰate //
   
yas tu+ upanatān hatvā baddʰvā vā bʰūmi-dravya-putra-dārān abʰimanyeta tasya+ udvignaṃ maṇḍalam abʰāvāya+ uttiṣṭʰate //

Sentence: 31 
   ye cāsyāmātyāḥ svabʰūmiṣv āyattās te cāsyodvignā maṇḍalam āśrayante //
   
ye ca+ asya+ amātyāḥ sva-bʰūmiṣv āyattās te ca+ asya+ udvignā maṇḍalam āśrayante //

Sentence: 32 
   svayaṃ vā rājyaṃ prāṇān vāsyābʰimanyante //
   
svayaṃ vā rājyaṃ prāṇān vā+ asya+ abʰimanyante //


Sentence: 33ab 
   svabʰūmiṣu ca rājānas tasmāt sāmnānupālitāḥ /
   
sva-bʰūmiṣu ca rājānas tasmāt sāmnā+ anupālitāḥ /

Sentence: 33cd 
   bʰavanty anuguṇā rājñaḥ putrapautrānuvartinaḥ //E
   
bʰavanty anuguṇā rājñaḥ putra-pautra-anuvartinaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.