viruddʰadeśakālam ihāgato vā svayam eva kṣayavyayābʰyāṃ na bʰaviṣyati, mahākṣayavyayābʰigamyo ʼyaṃ deśo durgāṭavyapasārabāhulyāt - // viruddʰa-deśa-kālam iha-āgato vā svayam eva kṣaya-vyayābʰyāṃ na bʰaviṣyati, mahā-kṣaya-vyaya-abʰigamyo+ ayaṃ deśo durga-aṭavy-apasāra-bāhulyāt - //
Sentence: 12g
pareṣāṃ vyādʰiprāyaḥ sainyavyāyāmānām alabdʰabʰaumaś ca, tam āpadgataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti // pareṣāṃ vyādʰi-prāyaḥ sainya-vyāyāmānām alabdʰa-bʰaumaś ca, tam āpad-gataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.