TITUS
Kautiliya Arthasastra: Part No. 124

Chapter: 15 


(vigr̥hya-uparodha-hetavah - daṇḍa-upanata-vr̥ttam)


Sentence: 1 
   durbalo rājā balavatābʰiyuktas tadviśiṣṭabalam āśrayeta yam itaro mantraśaktyā nātisaṃdadʰyāt //
   
durbalo rājā balavatā+ abʰiyuktas tad-viśiṣṭa-balam āśrayeta yam itaro mantra-śaktyā na+ atisaṃdadʰyāt //

Sentence: 2 
   tulyamantraśaktīnām āyattasampado vr̥ddʰasamyogād vā viśeṣaḥ //
   
tulya-mantra-śaktīnām āyatta-sampado vr̥ddʰa-samyogād vā viśeṣaḥ //

Sentence: 3 
   viśiṣṭabalābʰāve samabalais tulyabalasaṃgʰair vā balavataḥ sambʰūya tiṣṭʰed yān na mantraprabʰāvaśaktibʰyām atisaṃdadʰyāt //
   
viśiṣṭa-bala-abʰāve sama-balais tulya-bala-saṃgʰair vā balavataḥ sambʰūya tiṣṭʰed yān na mantra-prabʰāva-śaktibʰyām atisaṃdadʰyāt //

Sentence: 4 
   tulyamantraprabʰāvaśaktīnāṃ vipulārambʰato viśeṣaḥ //
   
tulya-mantra-prabʰāva-śaktīnāṃ vipula-ārambʰato viśeṣaḥ //

Sentence: 5 
   samabalābʰāve hīnabalaiḥ śucibʰir utsāhibʰiḥ pratyanīkabʰūtair balavataḥ sambʰūya tiṣṭʰed yān na mantraprabʰāvotsāhaśaktibʰir atisaṃdadʰyāt //
   
sama-bala-abʰāve hīna-balaiḥ śucibʰir utsāhibʰiḥ pratyanīka-bʰūtair balavataḥ sambʰūya tiṣṭʰed yān na mantra-prabʰāva-utsāha-śaktibʰir atisaṃdadʰyāt //

Sentence: 6 
   tulyotsāhaśaktīnāṃ svayuddʰabʰūmilābʰād viśeṣaḥ //
   
tulya-utsāha-śaktīnāṃ sva-yuddʰa-bʰūmi-lābʰād viśeṣaḥ //

Sentence: 7 
   tulyabʰūmīnāṃ svayuddʰakālalābʰād viśeṣaḥ //
   
tulya-bʰūmīnāṃ sva-yuddʰa-kāla-lābʰād viśeṣaḥ //

Sentence: 8 
   tulyadeśakālānāṃ yugyaśastrāvaraṇato viśeṣaḥ //
   
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ //

Sentence: 9 
   sahāyābʰāve durgam āśrayeta yatrāmitraḥ prabʰūtasainyo ʼpi bʰaktayavasendʰanodakoparodʰaṃ na kuryāt svayaṃ ca kṣayavyayābʰyāṃ yujyeta //
   
sahāya-abʰāve durgam āśrayeta yatra+ amitraḥ prabʰūta-sainyo+ api bʰakta-yavasa-indʰana-udaka-uparodʰaṃ na kuryāt svayaṃ ca kṣaya-vyayābʰyāṃ yujyeta //

Sentence: 10 
   tulyadurgāṇāṃ nicayāpasārato viśeṣaḥ //
   
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ //

Sentence: 11 
   nicayāpasārasampannaṃ hi manuṣyadurgam iccʰed iti kauṭilyaḥ //
   
nicaya-apasāra-sampannaṃ hi manuṣya-durgam iccʰed iti kauṭilyaḥ //

Sentence: 12a 
   tad ebʰiḥ kārṇair āśrayeta - "pārṣṇigrāham āsāraṃ madʰyamam udāsīnaṃ vā pratipādayiṣyāmi, sāmantāṭavikatatkulīnāparuddʰānām anyatamenāsya rājyaṃ hārayiṣyāmi gʰātayiṣyāmi vā - //
   
tad ebʰiḥ kārṇair āśrayeta - "pārṣṇi-grāham āsāraṃ madʰyamam udāsīnaṃ vā pratipādayiṣyāmi, sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatamena+ asya rājyaṃ hārayiṣyāmi gʰātayiṣyāmi vā - //

Sentence: 12b 
   kr̥tyapakṣopagraheṇa vāsya durge rāṣṭre skandʰāvāre vā kopaṃ samuttʰāpayiṣyāmi, śastrāgnirasapraṇidʰānair aupaniṣadikair vā yatʰeṣṭam āsannaṃ haniṣyāmi - //
   
kr̥tya-pakṣa-upagraheṇa vā+ asya durge rāṣṭre skandʰa-āvāre vā kopaṃ samuttʰāpayiṣyāmi, śastra-agni-rasa-praṇidʰānair aupaniṣadikair vā yatʰā-iṣṭam āsannaṃ haniṣyāmi - //

Sentence: 12c 
   svayaṃadʰiṣṭʰitena vā yogapraṇidʰānena kṣayavyayam enam upaneṣyāmi, kṣayavyayapravāsopatapte vāsya mitravarge sainye vā krameṇopajāpaṃ prāpsyāmi - //
   
svayaṃ-adʰiṣṭʰitena vā yoga-praṇidʰānena kṣaya-vyayam enam upaneṣyāmi, kṣaya-vyaya-pravāsa-upatapte vā+ asya mitra-varge sainye vā krameṇa+ upajāpaṃ prāpsyāmi - //

Sentence: 12d 
   vīvadʰāsāraprasāravadʰena vāsya skandʰāvārāvagrahaṃ kariṣyāmi, daṇḍopanayena vāsya randʰram uttʰāpya sarvasaṃdohena prahariṣyāmi, pratihatotsāhena vā yatʰeṣṭaṃ saṃdʰim avāpsyāmi, mayi pratibaddʰasya vā sarvataḥ kopāḥ samuttʰāsyanti - //
   
vīvadʰa-āsāra-prasāra-vadʰena vā+ asya skandʰa-āvāra-avagrahaṃ kariṣyāmi, daṇḍa-upanayena vā+ asya randʰram uttʰāpya sarva-saṃdohena prahariṣyāmi, pratihata-utsāhena vā yatʰā-iṣṭaṃ saṃdʰim avāpsyāmi, mayi pratibaddʰasya vā sarvataḥ kopāḥ samuttʰāsyanti - //

Sentence: 12e 
   nirāsāraṃ vāsya mūlaṃ mitrāṭavīdaṇḍair uddʰātayiṣyāmi, mahato vā deśasya yogakṣemam ihastʰaḥ pālayiṣyāmi, svavikṣiptaṃ mitravikṣiptaṃ vā me sainyam ihastʰasyaikastʰam aviṣahyaṃ bʰaviṣyati, nimnakʰātarātriyuddʰaviśāradaṃ vā me sainyaṃ patʰyābādʰamuktam āsanne karma kariṣyati - //
   
nirāsāraṃ vā+ asya mūlaṃ mitra-aṭavī-daṇḍair uddʰātayiṣyāmi, mahato vā deśasya yoga-kṣemam ihastʰaḥ pālayiṣyāmi, sva-vikṣiptaṃ mitra-vikṣiptaṃ vā me sainyam ihastʰasya+ ekastʰam aviṣahyaṃ bʰaviṣyati, nimna-kʰāta-rātri-yuddʰa-viśāradaṃ vā me sainyaṃ patʰya-ābādʰa-muktam āsanne karma kariṣyati - //

Sentence: 12f 
   viruddʰadeśakālam ihāgato vā svayam eva kṣayavyayābʰyāṃ na bʰaviṣyati, mahākṣayavyayābʰigamyo ʼyaṃ deśo durgāṭavyapasārabāhulyāt - //
   
viruddʰa-deśa-kālam iha-āgato vā svayam eva kṣaya-vyayābʰyāṃ na bʰaviṣyati, mahā-kṣaya-vyaya-abʰigamyo+ ayaṃ deśo durga-aṭavy-apasāra-bāhulyāt - //

Sentence: 12g 
   pareṣāṃ vyādʰiprāyaḥ sainyavyāyāmānām alabdʰabʰaumaś ca, tam āpadgataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti //
   
pareṣāṃ vyādʰi-prāyaḥ sainya-vyāyāmānām alabdʰa-bʰaumaś ca, tam āpad-gataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti //

Sentence: 13 
   "kāraṇābʰāve balasamuccʰraye vā parasya durgam unmucyāpagaccʰet //
   
"kāraṇa-abʰāve bala-samuccʰraye vā parasya durgam unmucya+ apagaccʰet //

Sentence: 14 
   agnipataṅgavad amitre vā praviśet //
   
agni-pataṅgavad amitre vā praviśet //

Sentence: 15 
   anyatarasiddʰir hi tyaktātmano bʰavati" ity ācāryāḥ //
   
anyatara-siddʰir hi tyakta-ātmano bʰavati" ity ācāryāḥ //

Sentence: 16 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 17 
   saṃdʰeyatām ātmanaḥ parasya copalabʰya saṃdadʰīta //
   
saṃdʰeyatām ātmanaḥ parasya ca+ upalabʰya saṃdadʰīta //

Sentence: 18 
   viparyaye vikrameṇa saṃdʰim apasāraṃ vā lipseta //
   
viparyaye vikrameṇa saṃdʰim apasāraṃ vā lipseta //

Sentence: 19 
   saṃdʰeyasya vā dūtaṃ preṣayet //
   
saṃdʰeyasya vā dūtaṃ preṣayet //

Sentence: 20 
   tena vā preṣitam artʰamānābʰyāṃ satkr̥tya brūyāt "idaṃ rājñaḥ paṇyāgāram, idaṃ devīkumārāṇām, devīkumāravacanāt, idaṃ rājyam ahaṃ ca tvadarpaṇaḥ" iti //
   
tena vā preṣitam artʰa-mānābʰyāṃ satkr̥tya brūyāt "idaṃ rājñaḥ paṇya-agāram, idaṃ devī-kumārāṇām, devī-kumāra-vacanāt, idaṃ rājyam ahaṃ ca tvad-arpaṇaḥ" iti //

Sentence: 21 
   labdʰasaṃśrayaḥ samayācārikavad bʰartari varteta //
   
labdʰa-saṃśrayaḥ samaya-ācārikavad bʰartari varteta //

Sentence: 22 
   durgādīni ca karmāṇi āvāhavivāhaputrābʰiṣekāśvapaṇyahastigrahaṇasattrayātrāvihāragamanāni cānujñātaḥ kurvīta //
   
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abʰiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni ca+ anujñātaḥ kurvīta //

Sentence: 23 
   svabʰūmyavastʰitaprakr̥tisaṃdʰim upagʰātam apasr̥teṣu vā sarvam anujñātaḥ kurvīta //
   
sva-bʰūmy-avastʰita-prakr̥ti-saṃdʰim upagʰātam apasr̥teṣu vā sarvam anujñātaḥ kurvīta //

Sentence: 24 
   duṣṭapaurajānapado vā nyāyavr̥ttir anyāṃ bʰūmiṃ yāceta //
   
duṣṭa-paura-jānapado vā nyāya-vr̥ttir anyāṃ bʰūmiṃ yāceta //

Sentence: 25 
   duṣyavad upāṃśudaṇḍena vā pratikurvīta //
   
duṣyavad upāṃśu-daṇḍena vā pratikurvīta //

Sentence: 26 
   ucitāṃ vā mitrād bʰūmiṃ dīyamānāṃ na pratigr̥hṇīyāt //
   
ucitāṃ vā mitrād bʰūmiṃ dīyamānāṃ na pratigr̥hṇīyāt //

Sentence: 27 
   mantripurohitasenāpatiyuvarājānām anyatamam adr̥śyamāne bʰartari paśyet, yatʰāśakti copakuryāt //
   
mantri-purohita-senā-pati-yuva-rājānām anyatamam adr̥śyamāne bʰartari paśyet, yatʰā-śakti ca+ upakuryāt //

Sentence: 28 
   daivatasvastivācaneṣu tatparā āśiṣo vācayet //
   
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet //

Sentence: 29 
   sarvatrātmanisargaṃ guṇaṃ brūyāt //
   
sarvatra+ ātma-nisargaṃ guṇaṃ brūyāt //


Sentence: 30ab 
   samyuktabalavatsevī viruddʰaḥ śaṅkitādibʰiḥ /
   
samyukta-balavat-sevī viruddʰaḥ śaṅkita-ādibʰiḥ /

Sentence: 30cd 
   varteta daṇḍopanato bʰartary evam avastʰitaḥ //E
   
varteta daṇḍa-upanato bʰartary evam avastʰitaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.