TITUS
Kautiliya Arthasastra: Part No. 123

Chapter: 14 


(hīna-śakti-pūraṇam)


Sentence: 1 
   sāmavāyikair evam abʰiyukto vijigīṣur yas teṣāṃ pradʰānas taṃ brūyāt "tvayā me saṃdʰiḥ, idaṃ hiraṇyam, ahaṃ ca mitram, dviguṇā te vr̥ddʰiḥ, nārhasy ātmakṣayeṇa mitramukʰān amitrān vardʰayitum, ete hi vr̥ddʰās tvām eva paribʰaviṣyanti" iti //
   
sāmavāyikair evam abʰiyukto vijigīṣur yas teṣāṃ pradʰānas taṃ brūyāt "tvayā me saṃdʰiḥ, idaṃ hiraṇyam, ahaṃ ca mitram, dvi-guṇā te vr̥ddʰiḥ, na+ arhasy ātma-kṣayeṇa mitra-mukʰān amitrān vardʰayitum, ete hi vr̥ddʰās tvām eva paribʰaviṣyanti" iti //

Sentence: 2 
   bʰedaṃ vā brūyāt "anapakāro yatʰāham etaiḥ sambʰūyābʰiyuktas tatʰā tvām apy ete saṃhitabalāḥ svastʰā vyasane vābʰiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vigʰātaya" iti //
   
bʰedaṃ vā brūyāt "anapakāro yatʰā+ aham etaiḥ sambʰūya+ abʰiyuktas tatʰā tvām apy ete saṃhita-balāḥ svastʰā vyasane vā+ abʰiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vigʰātaya" iti //

Sentence: 3 
   bʰinneṣu pradʰānam upagr̥hya hīneṣu vikramayet, hīnān anugrāhya vā pradʰāne, yatʰā vā śreyo ʼbʰimanyeta tatʰā //
   
bʰinneṣu pradʰānam upagr̥hya hīneṣu vikramayet, hīnān anugrāhya vā pradʰāne, yatʰā vā śreyo+ abʰimanyeta tatʰā //

Sentence: 4 
   vairaṃ vā parair grāhayitvā visaṃvādayet //
   
vairaṃ vā parair grāhayitvā visaṃvādayet //

Sentence: 5 
   pʰalabʰūyastvena vā pradʰānam upajāpya saṃdʰiṃ kārayet //
   
pʰala-bʰūyastvena vā pradʰānam upajāpya saṃdʰiṃ kārayet //

Sentence: 6 
   atʰobʰayavetanāḥ pʰalabʰūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stʰa" ity udddūṣayeyuḥ //
   
atʰa+ ubʰaya-vetanāḥ pʰala-bʰūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stʰa" ity udddūṣayeyuḥ //

Sentence: 7 
   duṣṭeṣu saṃdʰiṃ dūṣayet //
   
duṣṭeṣu saṃdʰiṃ dūṣayet //

Sentence: 8 
   atʰobʰayavetanā bʰūyo bʰedam eṣāṃ kuryuḥ "evaṃ tad yad asmābʰir darśitam" iti //
   
atʰa+ ubʰaya-vetanā bʰūyo bʰedam eṣāṃ kuryuḥ "evaṃ tad yad asmābʰir darśitam" iti //

Sentence: 9 
   bʰinneṣv anyatamopagraheṇa ceṣṭeta //
   
bʰinneṣv anyatama-upagraheṇa ceṣṭeta //

Sentence: 10 
   pradʰānābʰāve sāmavāyikānām utsāhayitāraṃ stʰirakarmāṇam anuraktaprakr̥ktiṃ lobʰād bʰayād vā saṃgʰātam upāgataṃ vijigīṣor bʰītaṃ rājyapratisambaddʰaṃ mitraṃ calāmitraṃ vā pūrvān uttarābʰāve sādʰayet - utsāhayitāram ātmanisargeṇa, stʰirakarmāṇaṃ sāntvapraṇipātena, anuraktaprakr̥tiṃ kanyādānayāpanābʰyām, lubdʰam aṃśadvaiguṇyena, bʰītam ebʰyaḥ kośadaṇḍānugraheṇa, svato bʰītaṃ viśvāsya pratibʰūpradānena, rājyapratisambaddʰam ekībʰāvopagamanena, mitram ubʰayataḥ priyahitābʰyām, upakāratyāgena vā, calāmitram avadʰr̥tam anapakāropakārābʰyām //
   
pradʰāna-abʰāve sāmavāyikānām utsāhayitāraṃ stʰira-karmāṇam anurakta-prakr̥ktiṃ lobʰād bʰayād vā saṃgʰātam upāgataṃ vijigīṣor bʰītaṃ rājya-pratisambaddʰaṃ mitraṃ cala-amitraṃ vā pūrvān uttara-abʰāve sādʰayet - utsāhayitāram ātma-nisargeṇa, stʰira-karmāṇaṃ sāntva-praṇipātena, anurakta-prakr̥tiṃ kanyā-dāna-yāpanābʰyām, lubdʰam aṃśa-dvaiguṇyena, bʰītam ebʰyaḥ kośa-daṇḍa-anugraheṇa, svato bʰītaṃ viśvāsya pratibʰū-pradānena, rājya-pratisambaddʰam ekī-bʰāva-upagamanena, mitram ubʰayataḥ priya-hitābʰyām, upakāra-tyāgena vā, cala-amitram avadʰr̥tam anapakāra-upakārābʰyām //

Sentence: 11 
   yo vā yatʰāyogaṃ bʰajeta taṃ tatʰā sādʰayet, sāmadānabʰedadaṇḍair vā yatʰāpatsu vyākʰyāsyāmaḥ //
   
yo vā yatʰā+ ayogaṃ bʰajeta taṃ tatʰā sādʰayet, sāma-dāna-bʰeda-daṇḍair vā yatʰā+ āpatsu vyākʰyāsyāmaḥ //

Sentence: 12 
   vyasanopagʰātatvarito vā kośadaṇḍābʰyāṃ deśe kāle kārye vāvadʰr̥taṃ saṃdʰim upeyāt //
   
vyasana-upagʰāta-tvarito vā kośa-daṇḍābʰyāṃ deśe kāle kārye vā+ avadʰr̥taṃ saṃdʰim upeyāt //

Sentence: 13 
   kr̥tasaṃdʰir hīnam ātmānaṃ pratikurvīta //
   
kr̥ta-saṃdʰir hīnam ātmānaṃ pratikurvīta //

Sentence: 14 
   pakṣe hīno bandʰumitrapakṣaṃ kurvīta, durgam aviṣahyaṃ vā //
   
pakṣe hīno bandʰu-mitra-pakṣaṃ kurvīta, durgam aviṣahyaṃ vā //

Sentence: 15 
   durgamitrapratiṣṭabdʰo hi sveṣāṃ pareṣāṃ ca pūjyo bʰavati //
   
durga-mitra-pratiṣṭabdʰo hi sveṣāṃ pareṣāṃ ca pūjyo bʰavati //

Sentence: 16 
   mantraśaktihīnaḥ prājñapuruṣopacayaṃ vidyāvr̥ddʰasamyogaṃ vā kurvīta //
   
mantra-śakti-hīnaḥ prājña-puruṣa-upacayaṃ vidyā-vr̥ddʰa-samyogaṃ vā kurvīta //

Sentence: 17 
   tatʰā hi sadyaḥ śreyaḥ prāpnoti //
   
tatʰā hi sadyaḥ śreyaḥ prāpnoti //

Sentence: 18 
   prabʰāvahīnaḥ prakr̥tiyogakṣemasiddʰau yateta //
   
prabʰāva-hīnaḥ prakr̥ti-yoga-kṣema-siddʰau yateta //

Sentence: 19 
   janapadaḥ sarvakarmaṇāṃ yoniḥ, tataḥ prabʰāvaḥ //
   
jana-padaḥ sarva-karmaṇāṃ yoniḥ, tataḥ prabʰāvaḥ //

Sentence: 20 
   tasya stʰānam ātmanaś cāpadi durgam //
   
tasya stʰānam ātmanaś ca+ āpadi durgam //

Sentence: 21 
   setubandʰaḥ sasyānāṃ yoniḥ //
   
setu-bandʰaḥ sasyānāṃ yoniḥ //

Sentence: 22 
   nityānuṣakto hi varṣaguṇalābʰaḥ setuvāpeṣu //
   
nitya-anuṣakto hi varṣa-guṇa-lābʰaḥ setu-vāpeṣu //

Sentence: 23 
   vaṇikpatʰaḥ parātisaṃdʰānasya yoniḥ //
   
vaṇik-patʰaḥ para-atisaṃdʰānasya yoniḥ //

Sentence: 24 
   vaṇikpatʰena hi daṇḍagūḍʰapuruṣātinayanaṃ śastrāvaraṇayānavāhanakrayaś ca kriyate, praveśo nirṇayanaṃ ca //
   
vaṇik-patʰena hi daṇḍa-gūḍʰa-puruṣa-atinayanaṃ śastra-āvaraṇa-yāna-vāhana-krayaś ca kriyate, praveśo nirṇayanaṃ ca //

Sentence: 25 
   kʰaniḥ saṃgrāmopakaraṇānāṃ yoniḥ, dravyavanaṃ durgakarmaṇāṃ yānaratʰayoś ca, hastivanaṃ hastinām, gavāśvakʰaroṣṭrāṇāṃ ca vrajaḥ //
   
kʰaniḥ saṃgrāma-upakaraṇānāṃ yoniḥ, dravya-vanaṃ durga-karmaṇāṃ yāna-ratʰayoś ca, hasti-vanaṃ hastinām, gava-aśva-kʰara-uṣṭrāṇāṃ ca vrajaḥ //

Sentence: 26 
   teṣām alābʰe bandʰumitrakulebʰyaḥ samārjanam //
   
teṣām alābʰe bandʰu-mitra-kulebʰyaḥ samārjanam //

Sentence: 27 
   utsāhahīnaḥ śreṇīpravīrapuruṣāṇāṃ coragaṇāṭavikamleccʰajātīnāṃ parāpakāriṇāṃ gūḍʰapuruṣāṇāṃ ca yatʰālābbʰam upacayaṃ kurvīta //
   
utsāha-hīnaḥ śreṇī-pravīra-puruṣāṇāṃ cora-gaṇa-āṭavika-mleccʰa-jātīnāṃ para-apakāriṇāṃ gūḍʰa-puruṣāṇāṃ ca yatʰā-lābbʰam upacayaṃ kurvīta //

Sentence: 28 
   paramiśrāpratīkāram ābalīyasaṃ vā pareṣu prayuñjīta //
   
para-miśra-apratīkāram ābalīyasaṃ vā pareṣu prayuñjīta //


Sentence: 29ab 
   evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca /
   
evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca /

Sentence: 29cd 
   sampannaḥ pratinirgaccʰet parāvagraham ātmanaḥ //E
   
sampannaḥ pratinirgaccʰet para-avagraham ātmanaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.