TITUS
Kautiliya Arthasastra: Part No. 122

Chapter: 13 


(pārṣṇi-grāḥ-cintā)


Sentence: 1 
   saṃhatyārivijigīṣvor amitrayoḥ parābʰiyoginoḥ pārṣṇiṃ gr̥hṇator yaḥ śaktisampannasya pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
saṃhatya+ ari-vijigīṣvor amitrayoḥ para-abʰiyoginoḥ pārṣṇiṃ gr̥hṇator yaḥ śakti-sampannasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 2 
   śaktisampanno hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, na hīnaśaktir alabdʰalābʰaḥ //
   
śakti-sampanno hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na hīna-śaktir alabdʰa-lābʰaḥ //

Sentence: 3 
   śaktisāmye yo vipulārambʰasya pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
śakti-sāmye yo vipula-ārambʰasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 4 
   vipulārambʰo hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, nālpārambʰaḥ saktacakraḥ //
   
vipula-ārambʰo hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na+ alpa-ārambʰaḥ sakta-cakraḥ //

Sentence: 5 
   ārambʰasāmye yaḥ sarvasaṃdohena prayātasya pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
ārambʰa-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 6 
   śūnyamūlo hy asya sukaro bʰavati, naikadeśabalaprayātaḥ kr̥tapārṣṇipratividʰānaḥ //
   
śūnya-mūlo hy asya sukaro bʰavati, naika-deśa-bala-prayātaḥ kr̥ta-pārṣṇi-pratividʰānaḥ //

Sentence: 7 
   balopādānasāmye yaś calāmitraṃ prayātasya pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
bala-upādāna-sāmye yaś cala-amitraṃ prayātasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 8 
   calāmitraṃ prayāto hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt, na stʰitāmitraṃ prayātaḥ //
   
cala-amitraṃ prayāto hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt, na stʰita-amitraṃ prayātaḥ //

Sentence: 9 
   asau hi durgapratihataḥ pārṣṇigrāhe ca pratinivr̥ttaḥ stʰitenāmitreṇāvagr̥hyate //
   
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivr̥ttaḥ stʰitena+ amitreṇa+ avagr̥hyate //

Sentence: 10 
   tena pūrve vyākʰyātāḥ //
   
tena pūrve vyākʰyātāḥ //

Sentence: 11 
   śatrusāmye yo dʰārmikābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
śatru-sāmye yo dʰārmika-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 12 
   dʰārmikābʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmikābʰiyogī sampriyaḥ //
   
dʰārmika-abʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmika-abʰiyogī sampriyaḥ //

Sentence: 13 
   tena mūlaharatādātvikakadaryābʰiyogināṃ pārṣṇigrahaṇaṃ vyākʰyātam //
   
tena mūla-hara-tādātvika-kadarya-abʰiyogināṃ pārṣṇi-grahaṇaṃ vyākʰyātam //

Sentence: 14 
   mitrābʰiyoginoḥ pārṣṇigrahaṇe ta eva hetavaḥ //
   
mitra-abʰiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ //

Sentence: 15 
   mitram amitraṃ cābʰiyuñjānayor yo mitrābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
mitram amitraṃ ca+ abʰiyuñjānayor yo mitra-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 16 
   mitrābʰiyogī hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt //
   
mitra-abʰiyogī hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt //

Sentence: 17 
   sukaro hi mitreṇa saṃdʰir nāmitreṇa //
   
sukaro hi mitreṇa saṃdʰir na+ amitreṇa //

Sentence: 18 
   mitram amitraṃ coddʰarator yo ʼmitroddʰāriṇaḥ pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte //
   
mitram amitraṃ ca+ uddʰarator yo+ amitra-uddʰāriṇaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 19 
   vr̥ddʰamitro hy amitroddʰārī pārṣṇigrāham uccʰindyāt, netaraḥ svapakṣopagʰātī //
   
vr̥ddʰa-mitro hy amitra-uddʰārī pārṣṇi-grāham uccʰindyāt, na+ itaraḥ sva-pakṣa-upagʰātī //

Sentence: 20 
   tayor alabdʰalābʰāpagamane yasyāmitro mahato lābʰād viyuktaḥ kṣayavyayādʰiko vā sa pārṣṇigrāho ʼtisaṃdʰatte //
   
tayor alabdʰa-lābʰa-apagamane yasya-amitro mahato lābʰād viyuktaḥ kṣaya-vyaya-adʰiko vā sa pārṣṇi-grāho+ atisaṃdʰatte //

Sentence: 21 
   labdʰalābʰāpagamane yasyāmitro lābʰena śaktyā hīnaḥ sa pārṣṇigrāho ʼtisaṃdʰatte, yasya vā yātavyaḥ śatror vigrahāpakārasamartʰaḥ syāt //
   
labdʰa-lābʰa-apagamane yasya+ amitro lābʰena śaktyā hīnaḥ sa pārṣṇi-grāho+ atisaṃdʰatte, yasya vā yātavyaḥ śatror vigraha-apakāra-samartʰaḥ syāt //

Sentence: 22 
   pārṣṇigrāhayor api yaḥ śakyārambʰabalopādānādʰikaḥ stʰitaśatruḥ pārśvastʰāyī vā so ʼtisaṃdʰatte //
   
pārṣṇi-grāhayor api yaḥ śakya-ārambʰa-bala-upādāna-adʰikaḥ stʰita-śatruḥ pārśva-stʰāyī vā so+ atisaṃdʰatte //

Sentence: 23 
   pārśvastʰāyī hi yātavyābʰisāro mūlābādʰakaś ca bʰavati, mūlābādʰaka eva paścātstʰāyī //
   
pārśva-stʰāyī hi yātavya-abʰisāro mūla-ābādʰakaś ca bʰavati, mūla-ābādʰaka eva paścāt-stʰāyī //


Sentence: 24ab 
   pārṣṇigrāhās trayo jñeyāḥ śatroś ceṣṭānirodʰakāḥ /
   
pārṣṇi-grāhās trayo jñeyāḥ śatroś ceṣṭā-nirodʰakāḥ /

Sentence: 24cd 
   sāmantaḥ pr̥ṣṭʰato vargaḥ prativeśau ca pārśvayoḥ //
   
sāmantaḥ pr̥ṣṭʰato vargaḥ prativeśau ca pārśvayoḥ //

Sentence: 25ab 
   arer netuś ca madʰyastʰo durbalo ʼntardʰir ucyate /
   
arer netuś ca madʰyastʰo durbalo+ antardʰir ucyate /

Sentence: 25cd 
   pratigʰāto balavato durgāṭavyapasāravān //
   
pratigʰāto balavato durga-aṭavy-apasāravān //


Sentence: 26 
   madʰyamaṃ tvarivijigīṣvor lipsamānayor madʰyamasya pārṣṇiṃ gr̥hṇator labdʰalābʰāpagamane yo madʰyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so ʼtisaṃdʰatte //
   
madʰyamaṃ tvari-vijigīṣvor lipsamānayor madʰyamasya pārṣṇiṃ gr̥hṇator labdʰa-lābʰa-apagamane yo madʰyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so+ atisaṃdʰatte //

Sentence: 27 
   saṃdʰeyaś ca śatrur upakurvāṇo, na mitraṃ mitrabʰāvād utkrāntam //
   
saṃdʰeyaś ca śatrur upakurvāṇo, na mitraṃ mitra-bʰāvād utkrāntam //

Sentence: 28 
   tenodāsīnalipsā vyākʰyātā //
   
tena+ udāsīna-lipsā vyākʰyātā //

Sentence: 29 
   "pārṣṇigrahaṇābʰiyānayos tu mantrayuddʰād abʰyuccayaḥ //
   
"pārṣṇi-grahaṇa-abʰiyānayos tu mantra-yuddʰād abʰyuccayaḥ //

Sentence: 30 
   vyāyāmayuddʰe hi kṣayavyayābʰyām ubʰayor avr̥ddʰiḥ //
   
vyāyāma-yuddʰe hi kṣaya-vyayābʰyām ubʰayor avr̥ddʰiḥ //

Sentence: 31 
   jitvāpi hi kṣiṇadaṇḍakośaḥ parājito bʰavati" ity ācāryāḥ //
   
jitvā+ api hi kṣiṇa-daṇḍa-kośaḥ parājito bʰavati" ity ācāryāḥ //

Sentence: 32 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33 
   sumahatāpi kṣayavyayena śatruvināśo ʼbʰyupagantavyaḥ //
   
sumahatā+ api kṣaya-vyayena śatru-vināśo+ abʰyupagantavyaḥ //

Sentence: 34 
   tulye kṣayavyaye yaḥ purastād dūṣyabalaṃ gʰātayitvā nihśalyaḥ paścād vaśyabalo yudʰyeta so ʼtisaṃdʰatte //
   
tulye kṣaya-vyaye yaḥ purastād dūṣya-balaṃ gʰātayitvā nihśalyaḥ paścād vaśya-balo yudʰyeta so+ atisaṃdʰatte //

Sentence: 35 
   dvayor api purastād dūṣyabalagʰātinor yo bahulataraṃ śaktimattaram atyantadūṣyaṃ ca gʰātayet so ʼtisaṃdʰatte //
   
dvayor api purastād dūṣya-bala-gʰātinor yo bahulataraṃ śaktimattaram atyanta-dūṣyaṃ ca gʰātayet so+ atisaṃdʰatte //

Sentence: 36 
   tenāmitrāṭavībalagʰāto vyākʰyātaḥ //
   
tena+ amitra-aṭavī-bala-gʰāto vyākʰyātaḥ //


Sentence: 37ab 
   pārṣṇigrāho ʼbʰiyoktā vā yātavyo vā yadā bʰavet /
   
pārṣṇi-grāho+ abʰiyoktā vā yātavyo vā yadā bʰavet /

Sentence: 37cd 
   vijigīṣus tadā tatra netram etat samācaret //
   
vijigīṣus tadā tatra netram etat samācaret //

Sentence: 38ab 
   pārṣṇigrāho bʰaven netā śatror mitrābʰiyoginaḥ /
   
pārṣṇi-grāho bʰaven netā śatror mitra-abʰiyoginaḥ /

Sentence: 38cd 
   vigrāhya pūrvam ākrandaṃ pārṣṇigrāhābʰisāriṇā //
   
vigrāhya pūrvam ākrandaṃ pārṣṇi-grāha-abʰisāriṇā //

Sentence: 39ab 
   ākrandenābʰiyuñjānaḥ pārṣṇigrāhaṃ nivārayet /
   
ākrandena+ abʰiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet /

Sentence: 39cd 
   tatʰākrandābʰisāreṇa pārṣṇigrāhābʰisāriṇam //
   
tatʰā+ ākranda-abʰisāreṇa pārṣṇi-grāha-abʰisāriṇam //

Sentence: 40ab 
   arimitreṇa mitraṃ ca purastād avagʰaṭṭayet /
   
ari-mitreṇa mitraṃ ca purastād avagʰaṭṭayet /

Sentence: 40cd 
   mitramitram areś cāpi mitramitreṇa vārayet //
   
mitra-mitram areś ca+ api mitra-mitreṇa vārayet //

Sentence: 41ab 
   mitreṇa grāhayet pārṣṇim abʰiyukto ʼbʰiyoginaḥ /
   
mitreṇa grāhayet pārṣṇim abʰiyukto+ abʰiyoginaḥ /

Sentence: 41cd 
   mitramitreṇa cākrandaṃ pārṣṇigrāhān nivārayet //
   
mitra-mitreṇa ca+ ākrandaṃ pārṣṇi-grāhān nivārayet //

Sentence: 42ab 
   evaṃ maṇḍalam ātmārtʰaṃ vijigīṣur niveśayet /
   
evaṃ maṇḍalam ātma-artʰaṃ vijigīṣur niveśayet /

Sentence: 42cd 
   pr̥ṣṭʰataś ca purastāc ca mitraprakr̥tisampadā //
   
pr̥ṣṭʰataś ca purastāc ca mitra-prakr̥ti-sampadā //

Sentence: 43ab 
   kr̥tsne ca maṇḍale nityaṃ dūtān gūḍʰāṃś ca vāsayet /
   
kr̥tsne ca maṇḍale nityaṃ dūtān gūḍʰāṃś ca vāsayet /

Sentence: 43cd 
   mitrabʰūtaḥ sapatnānāṃ hatvā hatvā ca saṃvr̥taḥ //
   
mitra-bʰūtaḥ sapatnānāṃ hatvā hatvā ca saṃvr̥taḥ //

Sentence: 44ab 
   asaṃvr̥tasya kāryāṇi prāptāny api viśeṣataḥ /
   
asaṃvr̥tasya kāryāṇi prāptāny api viśeṣataḥ /

Sentence: 44cd 
   nihsaṃśayaṃ vipadyante bʰinnaplava ivodadʰau //E
   
nihsaṃśayaṃ vipadyante bʰinna-plava iva+ udadʰau //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.