śaktisampanno hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, na hīnaśaktir alabdʰalābʰaḥ // śakti-sampanno hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na hīna-śaktir alabdʰa-lābʰaḥ //
Sentence: 3
śaktisāmye yo vipulārambʰasya pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte // śakti-sāmye yo vipula-ārambʰasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //
Sentence: 4
vipulārambʰo hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, nālpārambʰaḥ saktacakraḥ // vipula-ārambʰo hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na+ alpa-ārambʰaḥ sakta-cakraḥ //
śūnyamūlo hy asya sukaro bʰavati, naikadeśabalaprayātaḥ kr̥tapārṣṇipratividʰānaḥ // śūnya-mūlo hy asya sukaro bʰavati, naika-deśa-bala-prayātaḥ kr̥ta-pārṣṇi-pratividʰānaḥ //
calāmitraṃ prayāto hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt, na stʰitāmitraṃ prayātaḥ // cala-amitraṃ prayāto hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt, na stʰita-amitraṃ prayātaḥ //
Sentence: 9
asau hi durgapratihataḥ pārṣṇigrāhe ca pratinivr̥ttaḥ stʰitenāmitreṇāvagr̥hyate // asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivr̥ttaḥ stʰitena+ amitreṇa+ avagr̥hyate //
Sentence: 10
tena pūrve vyākʰyātāḥ // tena pūrve vyākʰyātāḥ //
Sentence: 11
śatrusāmye yo dʰārmikābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte // śatru-sāmye yo dʰārmika-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //
Sentence: 12
dʰārmikābʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmikābʰiyogī sampriyaḥ // dʰārmika-abʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmika-abʰiyogī sampriyaḥ //
Sentence: 13
tena mūlaharatādātvikakadaryābʰiyogināṃ pārṣṇigrahaṇaṃ vyākʰyātam // tena mūla-hara-tādātvika-kadarya-abʰiyogināṃ pārṣṇi-grahaṇaṃ vyākʰyātam //
Sentence: 14
mitrābʰiyoginoḥ pārṣṇigrahaṇe ta eva hetavaḥ // mitra-abʰiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ //
Sentence: 15
mitram amitraṃ cābʰiyuñjānayor yo mitrābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so ʼtisaṃdʰatte // mitram amitraṃ ca+ abʰiyuñjānayor yo mitra-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //
Sentence: 16
mitrābʰiyogī hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt // mitra-abʰiyogī hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt //
Sentence: 17
sukaro hi mitreṇa saṃdʰir nāmitreṇa // sukaro hi mitreṇa saṃdʰir na+ amitreṇa //
pārṣṇigrāhayor api yaḥ śakyārambʰabalopādānādʰikaḥ stʰitaśatruḥ pārśvastʰāyī vā so ʼtisaṃdʰatte // pārṣṇi-grāhayor api yaḥ śakya-ārambʰa-bala-upādāna-adʰikaḥ stʰita-śatruḥ pārśva-stʰāyī vā so+ atisaṃdʰatte //
Sentence: 23
pārśvastʰāyī hi yātavyābʰisāro mūlābādʰakaś ca bʰavati, mūlābādʰaka eva paścātstʰāyī // pārśva-stʰāyī hi yātavya-abʰisāro mūla-ābādʰakaś ca bʰavati, mūla-ābādʰaka eva paścāt-stʰāyī //
dvayor api purastād dūṣyabalagʰātinor yo bahulataraṃ śaktimattaram atyantadūṣyaṃ ca gʰātayet so ʼtisaṃdʰatte // dvayor api purastād dūṣya-bala-gʰātinor yo bahulataraṃ śaktimattaram atyanta-dūṣyaṃ ca gʰātayet so+ atisaṃdʰatte //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.