sahodakayor api prabʰūtavāpastʰānaḥ śreyān // saha-udakayor api prabʰūta-vāpa-stʰānaḥ śreyān //
Sentence: 6
dravyavanayor api yo mahatsāravaddravyāṭavīkaṃ viṣayānte nadīmātr̥kaṃ dravyavanaṃ cʰedayati so ʼtisaṃdʰatte // dravya-vanayor api yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātr̥kaṃ dravya-vanaṃ cʰedayati so+ atisaṃdʰatte //
Sentence: 7
nadīmātr̥kaṃ hi svājīvam apāśrayaś cāpadi bʰavati // nadī-mātr̥kaṃ hi sv-ājīvam apāśrayaś ca+ āpadi bʰavati //
Sentence: 8
hastivanayor api yo bahuśūramr̥gaṃ durbalaprativeśaṃanantāvakleśi viṣayānte hastivanaṃ badʰnāti so ʼtisaṃdʰatte // hasti-vanayor api yo bahu-śūra-mr̥gaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badʰnāti so+ atisaṃdʰatte //
Sentence: 9
tatrāpi "bahukuṇṭʰālpaśūrayoḥ alpaśūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ svasainyāvagʰātino bʰavanti" ity ācāryāḥ // tatra+ api "bahu-kuṇṭʰa-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ sva-sainya-avagʰātino bʰavanti" ity ācāryāḥ //
bahuṣu hi kuṇṭʰeṣu vinayakarmaṇā śakyaṃ śauryam ādʰātum, na tv evālpeṣu śūreṣu bahutvam iti // bahuṣu hi kuṇṭʰeṣu vinaya-karmaṇā śakyaṃ śauryam ādʰātum, na tv eva+ alpeṣu śūreṣu bahutvam iti //
Sentence: 13
kʰanyor api yaḥ prabʰūtasārām adurgamārgām alpavyayārambʰāṃ kʰaniṃ kʰānayati, so ʼtisaṃdʰatte // kʰanyor api yaḥ prabʰūta-sārām adurga-mārgām alpa-vyaya-ārambʰāṃ kʰaniṃ kʰānayati, so+ atisaṃdʰatte //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.