TITUS
Kautiliya Arthasastra: Part No. 121

Chapter: 12 


(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ - tatra karma-samdʰiḥ)


Sentence: 1 
   "tvaṃ cāhaṃ ca durgaṃ kārayāvahe" iti karmasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca durgaṃ kārayāvahe" iti karma-saṃdʰiḥ //

Sentence: 2 
   tayor yo daivakr̥tam aviṣahyam alpavyayārambʰaṃ durgaṃ kārayati so ʼtisaṃdʰatte //
   
tayor yo daiva-kr̥tam aviṣahyam alpa-vyaya-ārambʰaṃ durgaṃ kārayati so+ atisaṃdʰatte //

Sentence: 3 
   tatrāpi stʰalanadīparvatadurgāṇām uttarottaraṃ śreyaḥ //
   
tatra+ api stʰala-nadī-parvata-durgāṇām uttara-uttaraṃ śreyaḥ //

Sentence: 4 
   setubandʰayor apy āhāryodakāt sahodakaḥ śreyān //
   
setu-bandʰayor apy āhārya-udakāt saha-udakaḥ śreyān //

Sentence: 5 
   sahodakayor api prabʰūtavāpastʰānaḥ śreyān //
   
saha-udakayor api prabʰūta-vāpa-stʰānaḥ śreyān //

Sentence: 6 
   dravyavanayor api yo mahatsāravaddravyāṭavīkaṃ viṣayānte nadīmātr̥kaṃ dravyavanaṃ cʰedayati so ʼtisaṃdʰatte //
   
dravya-vanayor api yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātr̥kaṃ dravya-vanaṃ cʰedayati so+ atisaṃdʰatte //

Sentence: 7 
   nadīmātr̥kaṃ hi svājīvam apāśrayaś cāpadi bʰavati //
   
nadī-mātr̥kaṃ hi sv-ājīvam apāśrayaś ca+ āpadi bʰavati //

Sentence: 8 
   hastivanayor api yo bahuśūramr̥gaṃ durbalaprativeśaṃanantāvakleśi viṣayānte hastivanaṃ badʰnāti so ʼtisaṃdʰatte //
   
hasti-vanayor api yo bahu-śūra-mr̥gaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badʰnāti so+ atisaṃdʰatte //

Sentence: 9 
   tatrāpi "bahukuṇṭʰālpaśūrayoḥ alpaśūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ svasainyāvagʰātino bʰavanti" ity ācāryāḥ //
   
tatra+ api "bahu-kuṇṭʰa-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ sva-sainya-avagʰātino bʰavanti" ity ācāryāḥ //

Sentence: 10 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11 
   kuṇṭʰā bahavaḥ śreyāṃsaḥ, skandʰaviniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddʰe, pareṣāṃ durdʰarṣā vibʰīṣaṇāś ca //
   
kuṇṭʰā bahavaḥ śreyāṃsaḥ, skandʰa-viniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddʰe, pareṣāṃ durdʰarṣā vibʰīṣaṇāś ca //

Sentence: 12 
   bahuṣu hi kuṇṭʰeṣu vinayakarmaṇā śakyaṃ śauryam ādʰātum, na tv evālpeṣu śūreṣu bahutvam iti //
   
bahuṣu hi kuṇṭʰeṣu vinaya-karmaṇā śakyaṃ śauryam ādʰātum, na tv eva+ alpeṣu śūreṣu bahutvam iti //

Sentence: 13 
   kʰanyor api yaḥ prabʰūtasārām adurgamārgām alpavyayārambʰāṃ kʰaniṃ kʰānayati, so ʼtisaṃdʰatte //
   
kʰanyor api yaḥ prabʰūta-sārām adurga-mārgām alpa-vyaya-ārambʰāṃ kʰaniṃ kʰānayati, so+ atisaṃdʰatte //

Sentence: 14 
   tatrāpi mahāsāram alpam alpasāraṃ vā prabʰūtam iti "mahāsāram alpaṃ śreyaḥ, vajramaṇimuktāpravālahemarūpyadʰātur hi prabʰūtam alpasāram atyargʰeṇa grasate" ity ācāryāḥ //
   
tatra+ api mahā-sāram alpam alpa-sāraṃ vā prabʰūtam iti "mahā-sāram alpaṃ śreyaḥ, vajra-maṇi-muktā-pravāla-hema-rūpya-dʰātur hi prabʰūtam alpa-sāram atyargʰeṇa grasate" ity ācāryāḥ //

Sentence: 15 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 16 
   cirād alpo mahāsārasya kretā vidyate, prabʰūtaḥ sātatyād alpasārasya //
   
cirād alpo mahā-sārasya kretā vidyate, prabʰūtaḥ sātatyād alpa-sārasya //

Sentence: 17 
   etena vaṇikpatʰo vyākʰyātaḥ //
   
etena vaṇik-patʰo vyākʰyātaḥ //

Sentence: 18 
   tatrāpi "vāristʰalapatʰayor vāripatʰaḥ śreyān, alpavyayavyāyāmaḥ prabʰūtapaṇyodayaś ca" ity ācāryāḥ //
   
tatra+ api "vāri-stʰala-patʰayor vāri-patʰaḥ śreyān, alpa-vyaya-vyāyāmaḥ prabʰūta-paṇya-udayaś ca" ity ācāryāḥ //

Sentence: 19 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 20 
   samruddʰagatir asārvakālikaḥ prakr̥ṣṭabʰayayonir niṣpratīkāraś ca vāripatʰaḥ, viparītaḥ stʰalapatʰaḥ //
   
samruddʰa-gatir asārvakālikaḥ prakr̥ṣṭa-bʰaya-yonir niṣpratīkāraś ca vāri-patʰaḥ, viparītaḥ stʰala-patʰaḥ //

Sentence: 21 
   vāripatʰe tu kūlasamyānapatʰayoḥ kūlapatʰaḥ paṇyapattanabāhulyāc cʰreyān, nadīpatʰo vā, sātatyād viṣahyābādʰatvāc ca //
   
vāri-patʰe tu kūla-samyāna-patʰayoḥ kūla-patʰaḥ paṇya-pattana-bāhulyāt śreyān, nadī-patʰo vā, sātatyād viṣahya-ābādʰatvāc ca //

Sentence: 22 
   stʰalapatʰe ʼpi "haimavato dakṣiṇāpatʰāc cʰreyān, hastyaśvagandʰadantājinarūpyasuvarṇapaṇyāḥ sāravattarāḥ" ity ācāryāḥ" //
   
stʰala-patʰe+ api "haimavato dakṣiṇā-patʰāt śreyān, hasty-aśva-gandʰa-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ity ācāryāḥ" //

Sentence: 23 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 24 
   kambalājināśvapaṇyavarjāḥ śaṅkʰavajramaṇimuktāsuvarṇapaṇyāś ca prabʰūtatarā dakṣiṇāpatʰe //
   
kambala-ajina-aśva-paṇya-varjāḥ śaṅkʰa-vajra-maṇi-muktā-suvarṇa-paṇyāś ca prabʰūtatarā dakṣiṇā-patʰe //

Sentence: 25 
   dakṣiṇāpatʰe ʼpi bahukʰaniḥ sārapaṇyaḥ prasiddʰagatir alpavyayavyāyāmo vā vaṇikpatʰaḥ śreyān, prabʰūtaviṣayo vā pʰalgupuṇyaḥ //
   
dakṣiṇā-patʰe+ api bahu-kʰaniḥ sāra-paṇyaḥ prasiddʰa-gatir alpa-vyaya-vyāyāmo vā vaṇik-patʰaḥ śreyān, prabʰūta-viṣayo vā pʰalgu-puṇyaḥ //

Sentence: 26 
   tena pūrvaḥ paścimaś ca vaṇikpatʰo vyākʰyātaḥ //
   
tena pūrvaḥ paścimaś ca vaṇik-patʰo vyākʰyātaḥ //

Sentence: 27 
   tatrāpi cakrapādapatʰayoś cakrapatʰo vipulārambʰatvāc cʰreyān, deśakālasambʰāvano vā kʰaroṣṭrapatʰaḥ //
   
tatra+ api cakra-pāda-patʰayoś cakra-patʰo vipula-ārambʰatvāt śreyān, deśa-kāla-sambʰāvano vā kʰara-uṣṭra-patʰaḥ //

Sentence: 28 
   ābʰyām aṃsapatʰo vyākʰyātaḥ //
   
ābʰyām aṃsa-patʰo vyākʰyātaḥ //

Sentence: 29 
   parakarmodayo netuḥ kṣayo vr̥ddʰir viparyaye //
   
para-karma-udayo netuḥ kṣayo vr̥ddʰir viparyaye //

Sentence: 30 
   tulye karmapatʰe stʰānaṃ jñeyaṃ svaṃ vijigīṣuṇā //
   
tulye karma-patʰe stʰānaṃ jñeyaṃ svaṃ vijigīṣuṇā //

Sentence: 31 
   alpāgamātivyayatā kṣayo vr̥ddʰir viparyaye //
   
alpa-āgama-ativyayatā kṣayo vr̥ddʰir viparyaye //

Sentence: 32 
   samāyavyayatā stʰānaṃ karmasu jñeyam ātmanaḥ //
   
samāya-vyayatā stʰānaṃ karmasu jñeyam ātmanaḥ //

Sentence: 33 
   tasmād alpavyayārambʰaṃ durgādiṣu mahodayam //
   
tasmād alpa-vyaya-ārambʰaṃ durga-ādiṣu mahā-udayam //

Sentence: 34 
   karma labdʰvā viśiṣṭaḥ syād ity uktāḥ karmasaṃdʰayaḥ //E
   
karma labdʰvā viśiṣṭaḥ syād ity uktāḥ karma-saṃdʰayaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.