TITUS
Kautiliya Arthasastra: Part No. 120

Chapter: 11 


(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ - tatra anavasita-samdʰiḥ)


Sentence: 1 
   "tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe" ity anavasitasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca śūnyaṃ niveśayāvahe" ity anavasita-saṃdʰiḥ //

Sentence: 2 
   tayor yaḥ pratyupastʰitārtʰo yatʰoktaguṇāṃ bʰūmiṃ niveśayati so ʼtisaṃdʰatte //
   
tayor yaḥ pratyupastʰita-artʰo yatʰā-ukta-guṇāṃ bʰūmiṃ niveśayati so+ atisaṃdʰatte //

Sentence: 3 
   tatrāpi stʰalam audakaṃ veti mahataḥ stʰalād alpam audakaṃ śreyaḥ, sātatyād avastʰitatvāc ca pʰalānām //
   
tatra+ api stʰalam audakaṃ vā+ iti mahataḥ stʰalād alpam audakaṃ śreyaḥ, sātatyād avastʰitatvāc ca pʰalānām //

Sentence: 4 
   stʰalayor api prabʰūtapūrvāparasasyam alpavarṣapākam asaktārambʰaṃ śreyaḥ //
   
stʰalayor api prabʰūta-pūrva-apara-sasyam alpa-varṣa-pākam asakta-ārambʰaṃ śreyaḥ //

Sentence: 5 
   audakayor api dʰānyavāpam adʰānyavāpāc cʰreyaḥ //
   
audakayor api dʰānya-vāpam adʰānya-vāpāt śreyaḥ //

Sentence: 6 
   tayor alpabahutve dʰānyakāntād alpān mahad adʰānyakāntaṃ śreyaḥ //
   
tayor alpa-bahutve dʰānya-kāntād alpān mahad adʰānya-kāntaṃ śreyaḥ //

Sentence: 7 
   mahaty avakāśe hi stʰālyāś cānūpyāś cauṣadʰayo bʰavanti //
   
mahaty avakāśe hi stʰālyāś ca+ anūpyāś ca+ oṣadʰayo bʰavanti //

Sentence: 8 
   durgādīni ca karmāṇi prabʰūtyena kriyante //
   
durga-ādīni ca karmāṇi prabʰūtyena kriyante //

Sentence: 9 
   kr̥trimā hi bʰūmiguṇāḥ //
   
kr̥trimā hi bʰūmi-guṇāḥ //

Sentence: 10 
   kʰanidʰānyabʰogayoḥ kʰanibʰogaḥ kośakaraḥ, dʰānyabʰogaḥ kośakoṣṭʰāgārakaraḥ //
   
kʰani-dʰānya-bʰogayoḥ kʰani-bʰogaḥ kośa-karaḥ, dʰānya-bʰogaḥ kośa-koṣṭʰa-agāra-karaḥ //

Sentence: 11 
   dʰānyamūlā hi durgādīnāṃ karmaṇām ārambʰāḥ //
   
dʰānya-mūlā hi durga-ādīnāṃ karmaṇām ārambʰāḥ //

Sentence: 12 
   mahāviṣayavikrayo vā kʰanibʰogaḥ śreyān //
   
mahā-viṣaya-vikrayo vā kʰani-bʰogaḥ śreyān //

Sentence: 13 
   "dravyahastivanabʰogayor dravyavanabʰogaḥ sarvakarmaṇāṃ yoniḥ prabʰūtanidʰānakṣamaś ca, viparīto hastivanabʰogaḥ" ity ācāryāḥ //
   
"dravya-hasti-vana-bʰogayor dravya-vana-bʰogaḥ sarva-karmaṇāṃ yoniḥ prabʰūta-nidʰāna-kṣamaś ca, viparīto hasti-vana-bʰogaḥ" ity ācāryāḥ //

Sentence: 14 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15 
   śakyaṃ dravyavanam anekam anekasyāṃ bʰūmau vāpayitum, na hastivanam //
   
śakyaṃ dravya-vanam anekam anekasyāṃ bʰūmau vāpayitum, na hasti-vanam //

Sentence: 16 
   hastipradʰāno hi parānīkavadʰa iti //
   
hasti-pradʰāno hi para-anīka-vadʰa iti //

Sentence: 17 
   vāristʰalapatʰabʰogayor anityo vāripatʰabʰogaḥ, nityaḥ stʰalapatʰabʰogaḥ //
   
vāri-stʰala-patʰa-bʰogayor anityo vāri-patʰa-bʰogaḥ, nityaḥ stʰala-patʰa-bʰogaḥ //

Sentence: 18 
   bʰinnamanuṣyā śreṇīmanuṣyā vā bʰūmir iti bʰinnamanuṣyā śreyasī //
   
bʰinna-manuṣyā śreṇī-manuṣyā vā bʰūmir iti bʰinna-manuṣyā śreyasī //

Sentence: 19 
   bʰinnamanuṣyā bʰogyā bʰavati, anupajāpyā cānyeṣām, anāpatsahā tu //
   
bʰinna-manuṣyā bʰogyā bʰavati, anupajāpyā ca+ anyeṣām, anāpat-sahā tu //

Sentence: 20 
   viparītā śreṇīmanuṣyā, kope mahādoṣā //
   
viparītā śreṇī-manuṣyā, kope mahā-doṣā //

Sentence: 21 
   tasyāṃ cāturvarṇyaniveśe sarvabʰogasahatvād avaravarṇaprāyā śreyasī, bāhulyād dʰruvatvāc ca kr̥ṣyāḥ karṣakavatī, kr̥ṣyāś cānyeṣāṃ cārambʰāṇāṃ prayojakatvāt gorakṣakavatī, paṇyanicayarṇānugrahād āḍʰyavaṇigvatī //
   
tasyāṃ cāturvarṇya-niveśe sarva-bʰoga-sahatvād avara-varṇa-prāyā śreyasī, bāhulyād dʰruvatvāc ca kr̥ṣyāḥ karṣakavatī, kr̥ṣyāś ca+ anyeṣāṃ ca+ ārambʰāṇāṃ prayojakatvāt go-rakṣakavatī, paṇya-nicaya-r̥ṇa-anugrahād āḍʰya-vaṇigvatī //

Sentence: 22 
   bʰūmiguṇānām apāśrayaḥ śreyān //
   
bʰūmi-guṇānām apāśrayaḥ śreyān //

Sentence: 23 
   durgāpāśrayā puruṣāpāśrayā vā bʰūmir iti puruṣāpāśrayā śreyasī //
   
durga-apāśrayā puruṣa-apāśrayā vā bʰūmir iti puruṣa-apāśrayā śreyasī //

Sentence: 24 
   puruṣavad dʰi rājyam //
   
puruṣavad dʰi rājyam //

Sentence: 25 
   apuruṣā gaur vandʰy eva kiṃ duhīta //
   
apuruṣā gaur vandʰy eva kiṃ duhīta //

Sentence: 26 
   mahākṣayavyayaniveśāṃ tu bʰūmim avāptukāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arājabījinaṃ nirutsāham apakṣam anyāyavr̥ttiṃ vyasaninaṃ daivapramāṇaṃ yatkiṃcanakāriṇaṃ vā //
   
mahā-kṣaya-vyaya-niveśāṃ tu bʰūmim avāptu-kāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arāja-bījinaṃ nirutsāham apakṣam anyāya-vr̥ttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ vā //

Sentence: 27 
   mahākṣayavyayaniveśāyāṃ hi bʰūmau durbalo rājabījī niviṣṭaḥ sagandʰābʰiḥ prakr̥tibʰiḥ saha kṣayavyayenāvasīdati //
   
mahā-kṣaya-vyaya-niveśāyāṃ hi bʰūmau durbalo rāja-bījī niviṣṭaḥ sagandʰābʰiḥ prakr̥tibʰiḥ saha kṣaya-vyayena+ avasīdati //

Sentence: 28 
   balavān arājabījī kṣayavyayabʰayād asagandʰābʰiḥ prakr̥tibʰis tyajyate //
   
balavān arāja-bījī kṣaya-vyaya-bʰayād asagandʰābʰiḥ prakr̥tibʰis tyajyate //

Sentence: 29 
   nirutsāhas tu daṇḍavān api daṇḍasyāpraṇetā sadaṇḍaḥ kṣayavyayenāvabʰajyate //
   
nirutsāhas tu daṇḍavān api daṇḍasya+ apraṇetā sadaṇḍaḥ kṣaya-vyayena+ avabʰajyate //

Sentence: 30 
   kośavān apy apakṣaḥ kṣayavyayānugrahahīnatvān na kutaścit prāpnoti //
   
kośavān apy apakṣaḥ kṣaya-vyaya-anugraha-hīnatvān na kutaścit prāpnoti //

Sentence: 31 
   anyāyavr̥ttir niviṣṭam apy uttʰāpayet //
   
anyāya-vr̥ttir niviṣṭam apy uttʰāpayet //

Sentence: 32 
   sa katʰam aniviṣṭaṃ niveśayet //
   
sa katʰam aniviṣṭaṃ niveśayet //

Sentence: 33 
   tena vyasanī vyākʰyātaḥ //
   
tena vyasanī vyākʰyātaḥ //

Sentence: 34 
   daivapramāṇo mānuṣahīno nirārambʰo vipannakarmārambʰo vāvasīdati //
   
daiva-pramāṇo mānuṣa-hīno nirārambʰo vipanna-karma-ārambʰo vā+ avasīdati //

Sentence: 35 
   yatkiṃcanakārī na kiṃcid āsādayati //
   
yat-kiṃcana-kārī na kiṃcid āsādayati //

Sentence: 36 
   sa caiṣāṃ pāpiṣṭʰatamo bʰavati //
   
sa ca+ eṣāṃ pāpiṣṭʰatamo bʰavati //

Sentence: 37 
   "yatkiṃcidārabʰamāṇo hi vijigīṣoḥ kadācic cʰidram āsādayed" ity ācāryāḥ //
   
"yat-kiṃcid-ārabʰamāṇo hi vijigīṣoḥ kadācic cʰidram āsādayed" ity ācāryāḥ //

Sentence: 38 
   yatʰā cʰidraṃ tatʰā vināśam apy āsādayed iti kauṭilyaḥ //
   
yatʰā cʰidraṃ tatʰā vināśam apy āsādayed iti kauṭilyaḥ //

Sentence: 39 
   teṣām alābʰe yatʰā pārṣṇigrāhopagrahe vakṣyāmas tatʰā bʰūmim avastʰāpayet //
   
teṣām alābʰe yatʰā pārṣṇi-grāha-upagrahe vakṣyāmas tatʰā bʰūmim avastʰāpayet //

Sentence: 40 
   ity abʰihitasaṃdʰiḥ //
   
ity abʰihita-saṃdʰiḥ //

Sentence: 41 
   guṇavatīm ādeyāṃ vā bʰūmiṃ balavatā krayeṇa yācitaḥ saṃdʰim avastʰāpya dadyāt //
   
guṇavatīm ādeyāṃ vā bʰūmiṃ balavatā krayeṇa yācitaḥ saṃdʰim avastʰāpya dadyāt //

Sentence: 42 
   ity anibʰr̥tasaṃdʰiḥ //
   
ity anibʰr̥ta-saṃdʰiḥ //

Sentence: 43 
   samena vā yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bʰūmir vaśyā vā, anayā pratibaddʰaḥ paro me vaśyo bʰaviṣyati bʰūmivikrayād vā mitrahiraṇyalābʰaḥ kāryasāmartʰyakaro me bʰaviṣyati" iti //
   
samena vā yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bʰūmir vaśyā vā, anayā pratibaddʰaḥ paro me vaśyo bʰaviṣyati bʰūmi-vikrayād vā mitra-hiraṇya-lābʰaḥ kārya-sāmartʰya-karo me bʰaviṣyati" iti //

Sentence: 44 
   tena hīnaḥ kretā vyākʰyātaḥ //
   
tena hīnaḥ kretā vyākʰyātaḥ //


Sentence: 45ab 
   evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām /
   
evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām /

Sentence: 45cd 
   labʰamāno ʼtisaṃdʰatte śāstravit sāmavāyikān //E
   
labʰamāno+ atisaṃdʰatte śāstravit sāmavāyikān //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.