TITUS
Kautiliya Arthasastra: Part No. 119

Chapter: 10 


(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ, tatra bʰūmi-saṃdʰiḥ)


Sentence: 1 
   "tvaṃ cāhaṃ ca bʰūmiṃ labʰāvahe" iti bʰūmisaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca bʰūmiṃ labʰāvahe" iti bʰūmi-saṃdʰiḥ //

Sentence: 2 
   tayor yaḥ pratyupastʰitārtʰaḥ sampannāṃ bʰūmim avāpnoti so ʼtisaṃdʰatte //
   
tayor yaḥ pratyupastʰita-artʰaḥ sampannāṃ bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 3 
   tulye sampannālābʰe yo balavantam ākramya bʰūmim avāpnoti so ʼtisaṃdʰatte //
   
tulye sampanna-alābʰe yo balavantam ākramya bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 4 
   bʰūmilābʰaṃ śatrukarśanaṃ pratāpaṃ ca hi prāpnoti //
   
bʰūmi-lābʰaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti //

Sentence: 5 
   durbalādbʰūmilābʰe satyaṃ saukaryaṃ bʰavati //
   
durbalād-bʰūmi-lābʰe satyaṃ saukaryaṃ bʰavati //

Sentence: 6 
   durbala eva ca bʰūmilābʰaḥ, tatsāmantaś ca mitram amitrabʰāvaṃ gaccʰati //
   
durbala eva ca bʰūmi-lābʰaḥ, tat-sāmantaś ca mitram amitra-bʰāvaṃ gaccʰati //

Sentence: 7 
   tulye balīyastve yaḥ stʰitaśatrum utpāṭya bʰūmim avāpnoti so ʼtisaṃdʰatte //
   
tulye balīyastve yaḥ stʰita-śatrum utpāṭya bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 8 
   durgāvāptir hi svabʰūmirakṣaṇam amitrāṭavīpratiṣedʰaṃ ca karoti //
   
durga-avāptir hi sva-bʰūmi-rakṣaṇam amitra-aṭavī-pratiṣedʰaṃ ca karoti //

Sentence: 9 
   calāmitrādbʰūmilābʰe śakyasāmantato viśeṣaḥ //
   
cala-amitrād-bʰūmi-lābʰe śakya-sāmantato viśeṣaḥ //

Sentence: 10 
   durbalasāmantā hi kṣiprāpyāyanayogakṣemā bʰavati //
   
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bʰavati //

Sentence: 11 
   viparītā balavat sāmantā kośadaṇḍāvaccʰedanī ca bʰūmir bʰavati //
   
viparītā balavat sāmantā kośa-daṇḍa-avaccʰedanī ca bʰūmir bʰavati //

Sentence: 12 
   sampannā nityāmitrā mandaguṇā vā bʰūmir anityāmitreti "sampannā nityāmitrā śreyasī bʰūmiḥ sampannā hi kośadaṇḍau sampādayati, tau cāmitrapratigʰātakau ity ācāryāḥ //
   
sampannā nitya-amitrā manda-guṇā vā bʰūmir anitya-amitrā+ iti "sampannā nitya-amitrā śreyasī bʰūmiḥ sampannā hi kośa-daṇḍau sampādayati, tau ca+ amitra-pratigʰātakau ity ācāryāḥ //

Sentence: 13 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14 
   nityāmitrālābʰe bʰūyān śatrulābʰo bʰavati //
   
nitya-amitra-alābʰe bʰūyān śatru-lābʰo bʰavati //

Sentence: 15 
   nityaś ca śatrur upakr̥te cāpakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād vā śāmyati //
   
nityaś ca śatrur upakr̥te ca+ apakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād vā śāmyati //

Sentence: 16 
   yasyā hi bʰūmer bahudurgāś coragaṇair mleccʰāṭavībʰir vā nityāvirahitāḥ pratyantāḥ sā nityāmitrā, viparyaye tv anityāmitrā //
   
yasyā hi bʰūmer bahu-durgāś cora-gaṇair mleccʰa-aṭavībʰir vā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā, viparyaye tv anitya-amitrā //

Sentence: 17 
   alpā pratyāsannā mahatī vyavahitā vā bʰūmir iti alpā pratyāsannā śreyasī //
   
alpā pratyāsannā mahatī vyavahitā vā bʰūmir iti alpā pratyāsannā śreyasī //

Sentence: 18 
   sukʰā hi prāptuṃ pālayitum abʰisārayituṃ ca bʰavati //
   
sukʰā hi prāptuṃ pālayitum abʰisārayituṃ ca bʰavati //

Sentence: 19 
   viparītā vyavahitā //
   
viparītā vyavahitā //

Sentence: 20 
   vyavahitayor api daṇḍadʰāraṇātmadʰāraṇā vā bʰūmir iti ātmadʰāraṇā śreyasī //
   
vyavahitayor api daṇḍa-dʰāraṇā+ ātma-dʰāraṇā vā bʰūmir iti ātma-dʰāraṇā śreyasī //

Sentence: 21 
   sā hi svasamuttʰābʰyāṃ kośadaṇḍābʰyāṃ dʰāryate //
   
sā hi sva-samuttʰābʰyāṃ kośa-daṇḍābʰyāṃ dʰāryate //

Sentence: 22 
   viparītā daṇḍadʰāraṇā daṇḍastʰānam //
   
viparītā daṇḍa-dʰāraṇā daṇḍa-stʰānam //

Sentence: 23 
   bāliśāt prājñād vā bʰūmilābʰa iti bāliśādbʰūmilābʰaḥ śreyān //
   
bāliśāt prājñād vā bʰūmi-lābʰa iti bāliśād-bʰūmi-lābʰaḥ śreyān //

Sentence: 24 
   suprāpyānupālyā hi bʰavati, apratyādeyā ca //
   
suprāpyā+ anupālyā hi bʰavati, apratyādeyā ca //

Sentence: 25 
   viparītā prājñād anuraktā //
   
viparītā prājñād anuraktā //

Sentence: 26 
   pīḍanīyoccʰedanīyayor uccʰedanīyād bʰūmilābʰaḥ śreyān //
   
pīḍanīya-uccʰedanīyayor uccʰedanīyād bʰūmi-lābʰaḥ śreyān //

Sentence: 27 
   uccʰedanīyo hy anapāśrayo durbalāpāśrayo vābʰiyuktaḥ kośadaṇḍāv ādāyāpasartukāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durgamitrapratiṣṭabdʰaḥ //
   
uccʰedanīyo hy anapāśrayo durbala-apāśrayo vā+ abʰiyuktaḥ kośa-daṇḍāv ādāya+ apasartu-kāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durga-mitra-pratiṣṭabdʰaḥ //

Sentence: 28 
   durgapratiṣṭabdʰayor api stʰalanadīdurgīyābʰyāṃ stʰaladurgīyād bʰūmilābʰaḥ śreyān //
   
durga-pratiṣṭabdʰayor api stʰala-nadī-durgīyābʰyāṃ stʰala-durgīyād bʰūmi-lābʰaḥ śreyān //

Sentence: 29 
   stʰāleyaṃ hi surodʰāvamardāvaskandam anihśrāviśatru ca //
   
stʰāleyaṃ hi surodʰa-avamarda-avaskandam anihśrāvi-śatru ca //

Sentence: 30 
   nadīdurgaṃ tu dviguṇakleśakaram, udakaṃ ca pātavyaṃ vr̥ttikaraṃ cāmitrasya //
   
nadī-durgaṃ tu dvi-guṇa-kleśa-karam, udakaṃ ca pātavyaṃ vr̥tti-karaṃ ca+ amitrasya //

Sentence: 31 
   nadīparvatadurgīyābʰyāṃ nadīdurgīyād bbʰūmilābʰaḥ śreyān //
   
nadī-parvata-durgīyābʰyāṃ nadī-durgīyād bbʰūmi-lābʰaḥ śreyān //

Sentence: 32 
   nadīdurgaṃ hi hastistambʰasaṃkramasetubandʰanaubʰiḥ sādʰyam anityagāmbʰīryam avasrāvy udakaṃ ca //
   
nadī-durgaṃ hi hasti-stambʰa-saṃkrama-setu-bandʰa-naubʰiḥ sādʰyam anitya-gāmbʰīryam avasrāvy udakaṃ ca //

Sentence: 33 
   pārvataṃ tu svārakṣaṃ duruparodʰi kr̥ccʰrārohaṇam, bʰagne caikasmin na sarvavadʰaḥ, śilāvr̥kṣapramokṣaś ca mahāpakāriṇām //
   
pārvataṃ tu sv-ārakṣaṃ duruparodʰi kr̥ccʰra-ārohaṇam, bʰagne ca+ ekasmin na sarva-vadʰaḥ, śilā-vr̥kṣa-pramokṣaś ca mahā-apakāriṇām //

Sentence: 34 
   nimnastʰalayodʰibʰyo nimnayodʰibʰyo bʰūmilābʰaḥ śreyān //
   
nimna-stʰala-yodʰibʰyo nimna-yodʰibʰyo bʰūmi-lābʰaḥ śreyān //

Sentence: 35 
   nimnayodʰino hy uparuddʰadeśakālāḥ, stʰalayodʰinas tu sarvadeśakālayodʰinaḥ //
   
nimna-yodʰino hy uparuddʰa-deśa-kālāḥ, stʰala-yodʰinas tu sarva-deśa-kāla-yodʰinaḥ //

Sentence: 36 
   kʰanakākāśayodʰibʰyaḥ kʰanakebʰyo bʰūmilābʰaḥ śreyān //
   
kʰanaka-ākāśa-yodʰibʰyaḥ kʰanakebʰyo bʰūmi-lābʰaḥ śreyān //

Sentence: 37 
   kʰanakā hi kʰātena śastreṇa cobʰayatʰā yudʰyante, śastreṇaivākāśayodʰinaḥ //
   
kʰanakā hi kʰātena śastreṇa ca+ ubʰayatʰā yudʰyante, śastreṇa+ eva+ ākāśa-yodʰinaḥ //


Sentence: 38ab 
   evaṃvidʰyebʰyaḥ pr̥tʰivīṃ labʰamāno ʼrtʰaśāstravit /
   
evaṃ-vidʰyebʰyaḥ pr̥tʰivīṃ labʰamāno+ artʰa-śāstravit /

Sentence: 38cd 
   saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati //E
   
saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.