durbala eva ca bʰūmilābʰaḥ, tatsāmantaś ca mitram amitrabʰāvaṃ gaccʰati // durbala eva ca bʰūmi-lābʰaḥ, tat-sāmantaś ca mitram amitra-bʰāvaṃ gaccʰati //
nityaś ca śatrur upakr̥te cāpakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād vā śāmyati // nityaś ca śatrur upakr̥te ca+ apakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād vā śāmyati //
Sentence: 16
yasyā hi bʰūmer bahudurgāś coragaṇair mleccʰāṭavībʰir vā nityāvirahitāḥ pratyantāḥ sā nityāmitrā, viparyaye tv anityāmitrā // yasyā hi bʰūmer bahu-durgāś cora-gaṇair mleccʰa-aṭavībʰir vā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā, viparyaye tv anitya-amitrā //
uccʰedanīyo hy anapāśrayo durbalāpāśrayo vābʰiyuktaḥ kośadaṇḍāv ādāyāpasartukāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durgamitrapratiṣṭabdʰaḥ // uccʰedanīyo hy anapāśrayo durbala-apāśrayo vā+ abʰiyuktaḥ kośa-daṇḍāv ādāya+ apasartu-kāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durga-mitra-pratiṣṭabdʰaḥ //
Sentence: 28
durgapratiṣṭabdʰayor api stʰalanadīdurgīyābʰyāṃ stʰaladurgīyād bʰūmilābʰaḥ śreyān // durga-pratiṣṭabdʰayor api stʰala-nadī-durgīyābʰyāṃ stʰala-durgīyād bʰūmi-lābʰaḥ śreyān //
Sentence: 29
stʰāleyaṃ hi surodʰāvamardāvaskandam anihśrāviśatru ca // stʰāleyaṃ hi surodʰa-avamarda-avaskandam anihśrāvi-śatru ca //
Sentence: 30
nadīdurgaṃ tu dviguṇakleśakaram, udakaṃ ca pātavyaṃ vr̥ttikaraṃ cāmitrasya // nadī-durgaṃ tu dvi-guṇa-kleśa-karam, udakaṃ ca pātavyaṃ vr̥tti-karaṃ ca+ amitrasya //
nadīdurgaṃ hi hastistambʰasaṃkramasetubandʰanaubʰiḥ sādʰyam anityagāmbʰīryam avasrāvy udakaṃ ca // nadī-durgaṃ hi hasti-stambʰa-saṃkrama-setu-bandʰa-naubʰiḥ sādʰyam anitya-gāmbʰīryam avasrāvy udakaṃ ca //
Sentence: 33
pārvataṃ tu svārakṣaṃ duruparodʰi kr̥ccʰrārohaṇam, bʰagne caikasmin na sarvavadʰaḥ, śilāvr̥kṣapramokṣaś ca mahāpakāriṇām // pārvataṃ tu sv-ārakṣaṃ duruparodʰi kr̥ccʰra-ārohaṇam, bʰagne ca+ ekasmin na sarva-vadʰaḥ, śilā-vr̥kṣa-pramokṣaś ca mahā-apakāriṇām //
nimnayodʰino hy uparuddʰadeśakālāḥ, stʰalayodʰinas tu sarvadeśakālayodʰinaḥ // nimna-yodʰino hy uparuddʰa-deśa-kālāḥ, stʰala-yodʰinas tu sarva-deśa-kāla-yodʰinaḥ //
saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati //E
saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.