TITUS
Kautiliya Arthasastra: Part No. 118

Chapter: 9 


(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ, tatra mitra-saṃdʰiḥ hiraṇya-saṃdʰiś ca)


Sentence: 1 
   saṃhitaprayāṇe mitrahiraṇyabʰūmilābʰānām uttarottaro lābʰaḥ śreyān //
   
saṃhita-prayāṇe mitra-hiraṇya-bʰūmi-lābʰānām uttara-uttaro lābʰaḥ śreyān //

Sentence: 2 
   mitrahiraṇye hi bʰūmilābʰād bʰavataḥ, mitraṃ hiraṇyalābʰāt //
   
mitra-hiraṇye hi bʰūmi-lābʰād bʰavataḥ, mitraṃ hiraṇya-lābʰāt //

Sentence: 3 
   yo vā lābʰaḥ siddʰaḥ śeṣayor anyataraṃ sādʰayati //
   
yo vā lābʰaḥ siddʰaḥ śeṣayor anyataraṃ sādʰayati //

Sentence: 4 
   "tvaṃ cāhaṃ ca mitraṃ labʰāvahe" ity evaṃādidʰ samasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca mitraṃ labʰāvahe" ity evaṃ-ādidʰ sama-saṃdʰiḥ //

Sentence: 5 
   "tvaṃ mitram" ity evaṃādir viṣamasaṃdʰiḥ //
   
"tvaṃ mitram" ity evaṃ-ādir viṣama-saṃdʰiḥ //

Sentence: 6 
   tayor viśeṣalābʰād atisaṃdʰiḥ //
   
tayor viśeṣa-lābʰād atisaṃdʰiḥ //

Sentence: 7 
   samasaṃdʰau tu yaḥ sampannaṃ mitraṃ mitrakr̥ccʰre vā mitram avāpnoti so ʼtisaṃdʰatte //
   
sama-saṃdʰau tu yaḥ sampannaṃ mitraṃ mitra-kr̥ccʰre vā mitram avāpnoti so+ atisaṃdʰatte //

Sentence: 8 
   āpadd hi sauhr̥dastʰairyam utpādayati //
   
āpadd hi sauhr̥da-stʰairyam utpādayati //

Sentence: 9 
   mitrakr̥ccʰre ʼpi nityam avaśyam anityaṃ vaśyaṃ veti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api nāpakaroti" ity ācāryāḥ //
   
mitra-kr̥ccʰre+ api nityam avaśyam anityaṃ vaśyaṃ vā+ iti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api na+ apakaroti" ity ācāryāḥ //

Sentence: 10 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11 
   vaśyam anityaṃ śreyaḥ //
   
vaśyam anityaṃ śreyaḥ //

Sentence: 12 
   yāvad upakaroti tāvan mitraṃ bʰavati, upakāralakṣaṇaṃ mitram iti //
   
yāvad upakaroti tāvan mitraṃ bʰavati, upakāra-lakṣaṇaṃ mitram iti //

Sentence: 13 
   vaśyayor api mahābʰogam anityam alpabʰogaṃ vā nityam iti // mahābʰogam anityaṃ śreyaḥ, mahābʰogam anityam alpakālena mahadupakurvan mahānti vyayastʰānāni pratikaroti" ity ācāryāḥ //
   
vaśyayor api mahā-bʰogam anityam alpa-bʰogaṃ vā nityam iti // mahā-bʰogam anityaṃ śreyaḥ, mahā-bʰogam anityam alpa-kālena mahad-upakurvan mahānti vyaya-stʰānāni pratikaroti" ity ācāryāḥ //

Sentence: 14 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15 
   nityam alpabʰogaṃ śreyaḥ //
   
nityam alpa-bʰogaṃ śreyaḥ //

Sentence: 16 
   mahābʰogam anityam upakārabʰayād apakrāmati, upakr̥tya vā pratyādātum īhate //
   
mahā-bʰogam anityam upakāra-bʰayād apakrāmati, upakr̥tya vā pratyādātum īhate //

Sentence: 17 
   nityam alpabʰogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti //
   
nityam alpa-bʰogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti //

Sentence: 18 
   gurusamuttʰaṃ mahan mitraṃ lagʰusamuttʰam alpaṃ veti "gurusamuttʰaṃ mahan mitraṃ pratāpakaraṃ bʰavati, yadā cottiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //
   
guru-samuttʰaṃ mahan mitraṃ lagʰu-samuttʰam alpaṃ vā+ iti "guru-samuttʰaṃ mahan mitraṃ pratāpa-karaṃ bʰavati, yadā ca+ uttiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //

Sentence: 19 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 20 
   lagʰusamuttʰam alpaṃ śreyaḥ //
   
lagʰu-samuttʰam alpaṃ śreyaḥ //

Sentence: 21 
   lagusamuttʰam alpaṃ mitraṃ kāryakālaṃ nātipātayati daurbalyāc ca yatʰeṣṭabʰogyaṃ bʰavati, netarat prakr̥ṣṭabʰaumam //
   
lagu-samuttʰam alpaṃ mitraṃ kārya-kālaṃ na+ atipātayati daurbalyāc ca yatʰā-iṣṭa-bʰogyaṃ bʰavati, na+ itarat prakr̥ṣṭa-bʰaumam //

Sentence: 22 
   vikṣiptasainyam avaśyasainyaṃ veti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ //
   
vikṣipta-sainyam avaśya-sainyaṃ vā+ iti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ //

Sentence: 23 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 24 
   avaśyasainyaṃ śreyaḥ //
   
avaśya-sainyaṃ śreyaḥ //

Sentence: 25 
   avaśyaṃ hi śakyaṃ sāmādibʰir vaśyaṃ kartum, netarat kāryavyāsaktaṃ pratisaṃha of the
   
avaśyaṃ hi śakyaṃ sāma-ādibʰir vaśyaṃ kartum, na+ itarat kārya-vyāsaktaṃ pratisaṃha of the

Sentence: 26 
   puruṣabʰogaṃ hiraṇyabʰogaṃ vā mitram iti "puruṣabʰogaṃ mitraṃ śreyaḥ, pruṣabʰogaṃ mitraṃ pratāpakaraṃ bʰavati, yadā cottiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //
   
puruṣa-bʰogaṃ hiraṇya-bʰogaṃ vā mitram iti "puruṣa-bʰogaṃ mitraṃ śreyaḥ, pruṣa-bʰogaṃ mitraṃ pratāpa-karaṃ bʰavati, yadā ca+ uttiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //

Sentence: 27 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 28 
   hiraṇyabʰogaṃ mitraṃ śreyaḥ //
   
hiraṇya-bʰogaṃ mitraṃ śreyaḥ //

Sentence: 29 
   nityo hi hiraṇyena yogaḥ kadācid daṇḍena //
   
nityo hi hiraṇyena yogaḥ kadācid daṇḍena //

Sentence: 30 
   daṇḍaś ca hiraṇyenānye ca kāmāḥ prāpyanta iti //
   
daṇḍaś ca hiraṇyena+ anye ca kāmāḥ prāpyanta iti //

Sentence: 31 
   hiraṇyabʰogaṃ bʰūmibʰogaṃ vā mitram iti "hiraṇyabʰogaṃ gatimattvāt sarvavyayapratīkārakaram" ity ācāryāḥ //
   
hiraṇya-bʰogaṃ bʰūmi-bʰogaṃ vā mitram iti "hiraṇya-bʰogaṃ gatimattvāt sarva-vyaya-pratīkāra-karam" ity ācāryāḥ //

Sentence: 32 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33 
   mitrahiraṇye hi bʰūmilābʰād bʰavata ity uktaṃ purastād //
   
mitra-hiraṇye hi bʰūmi-lābʰād bʰavata ity uktaṃ purastād //

Sentence: 34 
   tasmād bʰūmibʰogaṃ mitraṃ śreya iti //
   
tasmād bʰūmi-bʰogaṃ mitraṃ śreya iti //

Sentence: 35 
   tulye puruṣabʰoge vikramaḥ kleśasahatvam anurāgaḥ sarvabalalābʰo vā mitrakulād viśeṣaḥ //
   
tulye puruṣa-bʰoge vikramaḥ kleśa-sahatvam anurāgaḥ sarva-bala-lābʰo vā mitra-kulād viśeṣaḥ //

Sentence: 36 
   tulye hiraṇyabʰoge prārtʰitārtʰatā prābʰūtyam alpaprayasatā sātatyaṃ ca viśeṣaḥ //
   
tulye hiraṇya-bʰoge prārtʰita-artʰatā prābʰūtyam alpa-prayasatā sātatyaṃ ca viśeṣaḥ //

Sentence: 37 
   tatraitad bʰavati //
   
tatra+ etad bʰavati //


Sentence: 38ab 
   nityaṃ vaśyaṃ lagʰūttʰānaṃ pitr̥paitāmahaṃ mahat /
   
nityaṃ vaśyaṃ lagʰu-uttʰānaṃ pitr̥-paitāmahaṃ mahat /

Sentence: 38cd 
   advaidʰyaṃ ceti sampannaṃ mitraṃ ṣaḍguṇam ucyate //
   
advaidʰyaṃ ca+ iti sampannaṃ mitraṃ ṣaḍ-guṇam ucyate //

Sentence: 39ab 
   r̥te yad artʰaṃ praṇayād rakṣyate yac ca rakṣati /
   
r̥te yad artʰaṃ praṇayād rakṣyate yac ca rakṣati /

Sentence: 39cd 
   pūrvopacitasambandʰaṃ tan mitraṃ nityam ucyate //
   
pūrva-upacita-sambandʰaṃ tan mitraṃ nityam ucyate //

Sentence: 40ab 
   sarvacitramahābʰogaṃ trividʰaṃ vaśyam ucyate /
   
sarva-citra-mahā-bʰogaṃ trividʰaṃ vaśyam ucyate /

Sentence: 40cd 
   ekatobʰogy ubʰayataḥ sarvatobʰogi cāparam //
   
ekato-bʰogy ubʰayataḥ sarvato-bʰogi ca+ aparam //

Sentence: 41ab 
   ādātr̥ vā dātrapi vā jīvaty ariṣu hiṃsayā /
   
ādātr̥ vā dātr-api vā jīvaty ariṣu hiṃsayā /

Sentence: 41cd 
   mitraṃ nityam avaśyaṃ taddurgāṭavyapasāri ca //
   
mitraṃ nityam avaśyaṃ tad-durga-aṭavy-apasāri ca //

Sentence: 42ab 
   anyato vigr̥hītaṃ yal lagʰuvyasanam eva vā /
   
anyato vigr̥hītaṃ yal lagʰu-vyasanam eva vā /

Sentence: 42cd 
   saṃdʰatte copakārāya tan mitraṃ vaśyam adʰruvam //
   
saṃdʰatte ca+ upakārāya tan mitraṃ vaśyam adʰruvam //

Sentence: 43ab 
   ekārtʰenātʰa sambaddʰam upakāryavikāri ca /
   
eka-artʰena+ atʰa sambaddʰam upakārya-vikāri ca /

Sentence: 43cd 
   mitrabʰāvi bʰavaty etan mitram advaidʰyam āpadi //
   
mitra-bʰāvi bʰavaty etan mitram advaidʰyam āpadi //

Sentence: 44ab 
   mitrabʰāvād dʰruvaṃ mitraṃ śatrusādʰāraṇāc calam /
   
mitra-bʰāvād dʰruvaṃ mitraṃ śatru-sādʰāraṇāc calam /

Sentence: 44cd 
   na kasyacid udāsīnaṃ dvayor ubʰayabʰāvi tat //
   
na kasyacid udāsīnaṃ dvayor ubʰaya-bʰāvi tat //

Sentence: 45ab 
   vijigīṣor amitraṃ yan mitram antardʰitāṃ gatam /
   
vijigīṣor amitraṃ yan mitram antardʰitāṃ gatam /

Sentence: 45cd 
   upakāre ʼniviṣṭaṃ vāśaktaṃ vānupakāri tat //
   
upakāre+ aniviṣṭaṃ vā+ aśaktaṃ vā+ anupakāri tat //

Sentence: 46ab 
   priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddʰam eva vā /
   
priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddʰam eva vā /

Sentence: 46cd 
   anugr̥hṇāti yan mitraṃ śatrusādʰāraṇaṃ hi tat //
   
anugr̥hṇāti yan mitraṃ śatru-sādʰāraṇaṃ hi tat //

Sentence: 47ab 
   prakr̥ṣṭabʰaumaṃ saṃtuṣṭaṃ balavac cālasaṃ ca yat /
   
prakr̥ṣṭa-bʰaumaṃ saṃtuṣṭaṃ balavac ca+ ālasaṃ ca yat /

Sentence: 47cd 
   udāsīnaṃ bʰavaty etad vyasanād avamānitam //
   
udāsīnaṃ bʰavaty etad vyasanād avamānitam //

Sentence: 48ab 
   arer netuś ca yad vr̥ddʰiṃ daurbalyād anuvartate /
   
arer netuś ca yad vr̥ddʰiṃ daurbalyād anuvartate /

Sentence: 48cd 
   ubʰayasyāpy avidviṣṭaṃ vidyād ubʰayabʰāvi tat //
   
ubʰayasya+ apy avidviṣṭaṃ vidyād ubʰaya-bʰāvi tat //

Sentence: 49ab 
   kāraṇākāraṇadʰvastaṃ kāraṇākāraṇāgatam /
   
kāraṇa-akāraṇa-dʰvastaṃ kāraṇa-akāraṇa-āgatam /

Sentence: 49cd 
   yo mitraṃ samupekṣeta sa mr̥tyum upagūhati //
   
yo mitraṃ samupekṣeta sa mr̥tyum upagūhati //


Sentence: 50 
   kṣipram alpo lābʰaś cirān mahān iti vā "kṣipram alpo lābʰaḥ kāryadeśakālasaṃvādakaḥ śreyān" ity ācāryāḥ //
   
kṣipram alpo lābʰaś cirān mahān iti vā "kṣipram alpo lābʰaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" ity ācāryāḥ //

Sentence: 51 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 52 
   cirād avinipātī bījasadʰarmā mahāml lābʰaḥ śreyān, viparyaye pūrvaḥ //
   
cirād avinipātī bīja-sadʰarmā mahāml lābʰaḥ śreyān, viparyaye pūrvaḥ //


Sentence: 53ab 
   evaṃ dr̥ṣṭvā dʰruve lābʰe lābʰāṃśe ca guṇodayam /
   
evaṃ dr̥ṣṭvā dʰruve lābʰe lābʰa-aṃśe ca guṇa-udayam /

Sentence: 53cd 
   svārtʰasiddʰiparo yāyāt saṃhitaḥ sāmavāyikaiḥ //E
   
sva-artʰa-siddʰi-paro yāyāt saṃhitaḥ sāmavāyikaiḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.