TITUS
Kautiliya Arthasastra: Part No. 117

Chapter: 8 


(yātavya-vr̥ttiḥ - anugrāhya-mitra-viśeṣāḥ)


Sentence: 1 
   yātavyo ʼbʰiyāsyamānaḥ saṃdʰikāraṇam ādātukāmo vihantukāmo vā sāmavāyikānām anyatamaṃ lābʰadvaiguṇyena paṇeta //
   
yātavyo+ abʰiyāsyamānaḥ saṃdʰi-kāraṇam ādātu-kāmo vihantu-kāmo vā sāmavāyikānām anyatamaṃ lābʰa-dvaiguṇyena paṇeta //

Sentence: 2 
   paṇamānaḥ kṣayavyayapravāsapratyavāyaparopakāraśarīrābādʰāṃś cāsya varṇayet //
   
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādʰāṃś ca+ asya varṇayet //

Sentence: 3 
   pratipannam artʰena yojayet //
   
pratipannam artʰena yojayet //

Sentence: 4 
   vairaṃ vā parair grāhayitvā visaṃvādayet //
   
vairaṃ vā parair grāhayitvā visaṃvādayet //

Sentence: 5 
   durārabdʰakarmāṇaṃ bʰūyaḥ kṣayavyayābʰyāṃ yoktukāmaḥ svārabdʰāṃ vā yātrāsiddʰiṃ vigʰātayitukāmo mūle yātrāyāṃ vā prahartukāmo yātavyasaṃhitaḥ punar yācitukāmaḥ pratyutpannārtʰakr̥ccʰras tasminn aviśvasto vā tadātve lābʰam alpam iccʰet, āyatyāṃ prabʰūtam //
   
durārabdʰa-karmāṇaṃ bʰūyaḥ kṣaya-vyayābʰyāṃ yoktu-kāmaḥ sv-ārabdʰāṃ vā yātrā-siddʰiṃ vigʰātayitu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavya-saṃhitaḥ punar yācitu-kāmaḥ pratyutpanna-artʰa-kr̥ccʰras tasminn aviśvasto vā tadātve lābʰam alpam iccʰet, āyatyāṃ prabʰūtam //

Sentence: 6 
   mitropakāram amitropagʰātam artʰānubandʰam avekṣamāṇaḥ pūrvopakārakaṃ kārayitukāmo bʰūyas tadātve mahāntaṃ lābʰam utsr̥jyāyatyām alpam iccʰet //
   
mitra-upakāram amitra-upagʰātam artʰa-anubandʰam avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bʰūyas tadātve mahāntaṃ lābʰam utsr̥jya+ āyatyām alpam iccʰet //

Sentence: 7 
   dūṣyāmitrābʰyāṃ mūlahareṇa vā jyāyasā vigr̥hītaṃ trātukāmas tatʰāvidʰam upakāraṃ kārayitukāmaḥ sambandʰāvekṣī vā tadātve cāyatyāṃ ca lābʰaṃ na pratigr̥hṇīyāt //
   
dūṣya-amitrābʰyāṃ mūla-hareṇa vā jyāyasā vigr̥hītaṃ trātu-kāmas tatʰā-vidʰam upakāraṃ kārayitu-kāmaḥ sambandʰa-avekṣī vā tadātve ca+ āyatyāṃ ca lābʰaṃ na pratigr̥hṇīyāt //

Sentence: 8 
   kr̥tasaṃdʰir atikramitukāmaḥ parasya prakr̥tikarśanaṃ mitrāmitrasaṃdʰiviśleṣaṇaṃ vā kartukāmaḥ parābʰiyogāc cʰaṅkamāno lābʰam aprāptam adʰikaṃ vā yāceta //
   
kr̥ta-saṃdʰir atikramitu-kāmaḥ parasya prakr̥ti-karśanaṃ mitra-amitra-saṃdʰi-viśleṣaṇaṃ vā kartu-kāmaḥ para-abʰiyogāt śaṅkamāno lābʰam aprāptam adʰikaṃ vā yāceta //

Sentence: 9 
   tam itaras tadātve cāyatyāṃ ca kramam avekṣeta //
   
tam itaras tadātve ca+ āyatyāṃ ca kramam avekṣeta //

Sentence: 10 
   tena pūrve vyākʰyātāḥ //
   
tena pūrve vyākʰyātāḥ //

Sentence: 11 
   arivijigīṣvos tu svaṃ svaṃ mitram anugr̥hṇatoḥ śakyakalyabʰavyārambʰistʰirakarmānuraktaprakr̥tibʰyo viśeṣaḥ //
   
ari-vijigīṣvos tu svaṃ svaṃ mitram anugr̥hṇatoḥ śakya-kalya-bʰavya-ārambʰi-stʰira-karma-anurakta-prakr̥tibʰyo viśeṣaḥ //

Sentence: 12 
   śakyārambʰī viṣahyaṃ karmārabʰate, kalyārambʰī nirdoṣam, bʰavyārambʰī kalyāṇodayam //
   
śakya-ārambʰī viṣahyaṃ karma+ ārabʰate, kalya-ārambʰī nirdoṣam, bʰavya-ārambʰī kalyāṇa-udayam //

Sentence: 13 
   stʰirakarmā nāsamāpya karmoparamate //
   
stʰira-karmā na+ asamāpya karma+ uparamate //

Sentence: 14 
   anuraktaprakr̥tiḥ susahāyatvād alpenāpy anugraheṇa kāryaṃ sādʰayati //
   
anurakta-prakr̥tiḥ susahāyatvād alpena+ apy anugraheṇa kāryaṃ sādʰayati //

Sentence: 15 
   ta ete kr̥tārtʰāḥ sukʰena prabʰūtaṃ copakurvanti //
   
ta ete kr̥ta-artʰāḥ sukʰena prabʰūtaṃ ca+ upakurvanti //

Sentence: 16 
   ataḥ pratilomā nānugrāhyāḥ //
   
ataḥ pratilomā na+ anugrāhyāḥ //

Sentence: 17 
   tayor ekapuruṣānugrahe yo mitraṃ mitrataraṃ vānugr̥hṇāti so ʼtisaṃdʰatte //
   
tayor eka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //

Sentence: 18 
   mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ //
   
mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //

Sentence: 19 
   kr̥tārtʰaś ca śatrur vaiguṇyam eti //
   
kr̥ta-artʰaś ca śatrur vaiguṇyam eti //

Sentence: 20 
   madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vānugr̥hṇāti so ʼtisaṃdʰatte //
   
madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //

Sentence: 21 
   mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ //
   
mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //

Sentence: 22 
   madʰyamaś ced anugr̥hīto viguṇaḥ syād amitro ʼtisaṃdʰatte //
   
madʰyamaś ced anugr̥hīto viguṇaḥ syād amitro+ atisaṃdʰatte //

Sentence: 23 
   kr̥taprayāsaṃ hi madʰyamāmitram apasr̥tam ekārtʰopagataṃ prāpnoti //
   
kr̥ta-prayāsaṃ hi madʰyama-amitram apasr̥tam eka-artʰa-upagataṃ prāpnoti //

Sentence: 24 
   tenodāsīnānugraho vyākʰyātaḥ //
   
tena+ udāsīna-anugraho vyākʰyātaḥ //

Sentence: 25 
   madʰyamodāsīnayor balāṃśadāne yaḥ śūraṃ kr̥tāstraṃ duḥkʰasaham anuraktaṃ vā daṇḍaṃ dadāti so ʼtisaṃdʰīyate //
   
madʰyama-udāsīnayor bala-aṃśa-dāne yaḥ śūraṃ kr̥ta-astraṃ duḥkʰa-saham anuraktaṃ vā daṇḍaṃ dadāti so+ atisaṃdʰīyate //

Sentence: 26 
   viparīto ʼtisaṃdʰatte //
   
viparīto+ atisaṃdʰatte //

Sentence: 27 
   yatra tu daṇḍaḥ prahitas taṃ vā cārtʰam anyāṃś ca sādʰayati tatra maulabʰr̥taśreṇīmitrāṭavībalānām anyatamam upalabdʰadeśakālaṃ daṇḍaṃ dadyāt, amitrāṭavībalaṃ vā vyavahitadeśakālam //
   
yatra tu daṇḍaḥ prahitas taṃ vā ca+ artʰam anyāṃś ca sādʰayati tatra maula-bʰr̥ta-śreṇī-mitra-aṭavī-balānām anyatamam upalabdʰa-deśa-kālaṃ daṇḍaṃ dadyāt, amitra-aṭavī-balaṃ vā vyavahita-deśa-kālam //

Sentence: 28 
   yaṃ tu manyeta "kr̥tārtʰo me daṇḍaṃ gr̥hṇīyād, amitrāṭavyabʰūmyanr̥tuṣu vā vāsayed, apʰalaṃ vā kuryād" iti, daṇḍavyāsaṅgāpadeśena nainam anugr̥hṇīyāt //
   
yaṃ tu manyeta "kr̥ta-artʰo me daṇḍaṃ gr̥hṇīyād, amitra-aṭavy-abʰūmy-anr̥tuṣu vā vāsayed, apʰalaṃ vā kuryād" iti, daṇḍa-vyāsaṅga-apadeśena na+ enam anugr̥hṇīyāt //

Sentence: 29 
   evam avaśyaṃ tv anugrahītavye tatkālasaham asmai daṇḍaṃ dadyāt //
   
evam avaśyaṃ tv anugrahītavye tat-kāla-saham asmai daṇḍaṃ dadyāt //

Sentence: 30 
   āsamāpteś cainaṃ vāsayed yodʰayec ca balavyasanebʰyaś ca rakṣet //
   
ā-samāpteś ca+ enaṃ vāsayed yodʰayec ca bala-vyasanebʰyaś ca rakṣet //

Sentence: 31 
   kr̥tārtʰāc ca sāpadeśam apasrāvayet //
   
kr̥ta-artʰāc ca sa-apadeśam apasrāvayet //

Sentence: 32 
   dūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt //
   
dūṣya-amitra-aṭavī-daṇḍaṃ vā+ asmai dadyāt //

Sentence: 33 
   yātavyena vā saṃdʰāyainam atisaṃdadʰyāt //
   
yātavyena vā saṃdʰāya+ enam atisaṃdadʰyāt //


Sentence: 34ab 
   same hi lābʰe saṃdʰiḥ syād viṣame vikramo mataḥ //
   
same hi lābʰe saṃdʰiḥ syād viṣame vikramo mataḥ //

Sentence: 34cd 
   samahīnaviśiṣṭānām ity uktāḥ saṃdʰivikramāḥ //E
   
sama-hīna-viśiṣṭānām ity uktāḥ saṃdʰi-vikramāḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.