tayor ekapuruṣānugrahe yo mitraṃ mitrataraṃ vānugr̥hṇāti so ʼtisaṃdʰatte // tayor eka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //
Sentence: 18
mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ // mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //
Sentence: 19
kr̥tārtʰaś ca śatrur vaiguṇyam eti // kr̥ta-artʰaś ca śatrur vaiguṇyam eti //
Sentence: 20
madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vānugr̥hṇāti so ʼtisaṃdʰatte // madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //
Sentence: 21
mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ // mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.