TITUS
Kautiliya Arthasastra: Part No. 116

Chapter: 7 


(dvaidʰī-bʰāvikāḥ saṃdʰi-vikramāḥ)


Sentence: 1 
   vijigīṣur dvitīyāṃ prakr̥tim evam upagr̥hṇīyāt //
   
vijigīṣur dvitīyāṃ prakr̥tim evam upagr̥hṇīyāt //

Sentence: 2 
   sāmantaṃ sāmantena sambʰūya yāyāt, yadi vā manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇigrāhaṃ vārayiṣyati, yātavyaṃ nābʰisariṣyati, baladvaiguṇyaṃ me bʰaviṣyati, vīvadʰāsārau me pravartayiṣyati, parasya vārayiṣyati, bahvābādʰe me patʰi kaṇṭakān mardayiṣyati, durgāṭavyapasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe saṃdʰau vā stʰāpayiṣyati, labdʰalābʰāṃśo vā śatrūn anyān me viśvāsayiṣyati" iti //
   
sāmantaṃ sāmantena sambʰūya yāyāt, yadi vā manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇi-grāhaṃ vārayiṣyati, yātavyaṃ na+ abʰisariṣyati, bala-dvaiguṇyaṃ me bʰaviṣyati, vīvadʰa-āsārau me pravartayiṣyati, parasya vārayiṣyati, bahv-ābādʰe me patʰi kaṇṭakān mardayiṣyati, durga-aṭavy-apasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe saṃdʰau vā stʰāpayiṣyati, labdʰa-lābʰa-aṃśo vā śatrūn anyān me viśvāsayiṣyati" iti //

Sentence: 3 
   dvaidʰībʰūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta //
   
dvaidʰī-bʰūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta //

Sentence: 4 
   teṣāṃ jyāyaso ʼdʰikenāṃśena samāt samena hīnādd hīneneti samasaṃdʰiḥ //
   
teṣāṃ jyāyaso+ adʰikena+ aṃśena samāt samena hīnādd hīnena+ iti sama-saṃdʰiḥ //

Sentence: 5 
   viparyaye viṣamasaṃdʰiḥ //
   
viparyaye viṣama-saṃdʰiḥ //

Sentence: 6 
   tayor viśeṣalābʰād atisaṃdʰiḥ //
   
tayor viśeṣa-lābʰād atisaṃdʰiḥ //

Sentence: 7 
   vyasaninam apāyastʰāne saktam anartʰinaṃ vā jyāyāṃsaṃ hīno balasamena lābʰena paṇeta //
   
vyasaninam apāya-stʰāne saktam anartʰinaṃ vā jyāyāṃsaṃ hīno bala-samena lābʰena paṇeta //

Sentence: 8 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 9 
   evaṃbʰūto vā hīnaśaktipratāpapūraṇārtʰaṃ sambʰāvyārtʰābʰisārī mūlapārṣṇitrāṇārtʰaṃ vā jyāyāṃsaṃ hīno balasamād viśiṣṭena lābʰena paṇeta //
   
evaṃ-bʰūto vā hīna-śakti-pratāpa-pūraṇa-artʰaṃ sambʰāvya-artʰa-abʰisārī mūla-pārṣṇi-trāṇa-artʰaṃ vā jyāyāṃsaṃ hīno bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 10 
   paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt, anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt, anyatʰā vikrameta //

Sentence: 11 
   jātavyasanaprakr̥tirandʰram upastʰitānartʰaṃ vā jyāyāṃsaṃ hīno durgamitrapratiṣṭabdʰo vā hrasvam adʰvānaṃ yātukāmaḥ śatrum ayuddʰam ekāntasiddʰiṃ vā lābʰam ādātukāmo balasamādd hīnena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰram upastʰita-anartʰaṃ vā jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdʰo vā hrasvam adʰvānaṃ yātu-kāmaḥ śatrum ayuddʰam eka-anta-siddʰiṃ vā lābʰam ādātu-kāmo bala-samādd hīnena lābʰena paṇeta //

Sentence: 12 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 13 
   arandʰravyasano vā jyāyān durārabdʰakarmāṇaṃ bʰūyaḥ kṣayavyayābʰyāṃ yoktukāmo dūṣyadaṇḍaṃ pravāsayitukāmo dūṣyadaṇḍam āvāhayitukāmo vā pīḍanīyam uccʰedanīyaṃ vā hīnena vyatʰayitukāmaḥ saṃdʰipradʰāno vā kalyāṇabuddʰir hīnaṃ lābʰaṃ pratigr̥hṇīyāt //
   
arandʰra-vyasano vā jyāyān dur-ārabdʰa-karmāṇaṃ bʰūyaḥ kṣaya-vyayābʰyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍam āvāhayitu-kāmo vā pīḍanīyam uccʰedanīyaṃ vā hīnena vyatʰayitu-kāmaḥ saṃdʰi-pradʰāno vā kalyāṇa-buddʰir hīnaṃ lābʰaṃ pratigr̥hṇīyāt //

Sentence: 14 
   kalyāṇabuddʰinā sambʰūyārtʰaṃ lipseta, anyatʰā vikrameta //
   
kalyāṇa-buddʰinā sambʰūya+ artʰaṃ lipseta, anyatʰā vikrameta //

Sentence: 15 
   evaṃ samaḥ samam atisaṃdadʰyād anugr̥hṇīyād vā //
   
evaṃ samaḥ samam atisaṃdadʰyād anugr̥hṇīyād vā //

Sentence: 16 
   parānīkasya pratyanīkaṃ mitrāṭavīnāṃ vā, śatror vibʰūmīnāṃ deśikaṃ mūlapārṣṇitrāṇārtʰaṃ vā samo balasamena lābʰena paṇeta //
   
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ vā, śatror vibʰūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-artʰaṃ vā samo bala-samena lābʰena paṇeta //

Sentence: 17 
   paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt, anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt, anyatʰā vikrameta //

Sentence: 18 
   jātavyasanaprakr̥tirandʰram anekaviruddʰam anyato labʰamāno vā samo balasamādd hīnena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰram aneka-viruddʰam anyato labʰamāno vā samo bala-samādd hīnena lābʰena paṇeta //

Sentence: 19 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 20 
   evaṃbʰūto vā samaḥ sāmantāyattakāryaḥ kartavyabalo vā balasamād viśiṣṭena lābʰena paṇeta //
   
evaṃ-bʰūto vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo vā bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 21 
   paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt anyatʰā vikrameta //

Sentence: 22 
   jātavyasanaprakr̥tirandʰram abʰihantukāmaḥ svārabdʰam ekāntasiddʰiṃ vāsya karmopahantukāmo mūle yātrāyāṃ vā prahartukāmo yātavyādbʰūyo labʰamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bʰūyo yāceta //
   
jāta-vyasana-prakr̥ti-randʰram abʰihantu-kāmaḥ sv-ārabdʰam eka-anta-siddʰiṃ vā+ asya karma-upahantu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavyād-bʰūyo labʰamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bʰūyo yāceta //

Sentence: 23 
   bʰūyo vā yācitaḥ svabalarakṣārtʰaṃ durdʰarṣam anyadurgam āsāram aṭavīṃ vā paradaṇḍena marditukāmaḥ prakr̥ṣṭe ʼdʰvani kāle vā paradaṇḍaṃ kṣayavyayābʰyāṃ yoktukāmaḥ paradaṇḍena vā vivr̥ddʰas tam evoccʰettukāmaḥ paradaṇḍam ādātukāmo vā bʰūyo dadyāt //
   
bʰūyo vā yācitaḥ sva-bala-rakṣā-artʰaṃ durdʰarṣam anya-durgam āsāram aṭavīṃ vā para-daṇḍena marditu-kāmaḥ prakr̥ṣṭe+ adʰvani kāle vā para-daṇḍaṃ kṣaya-vyayābʰyāṃ yoktu-kāmaḥ para-daṇḍena vā vivr̥ddʰas tam eva+ uccʰettu-kāmaḥ para-daṇḍam ādātu-kāmo vā bʰūyo dadyāt //

Sentence: 24 
   jyāyān vā hīnaṃ yātavyāpadeśena haste kartukāmaḥ param uccʰidya vā tam evoccʰettukāmaḥ, tyāgaṃ vā kr̥tvā pratyādātukāmo balasamād viśiṣṭena lābʰena paṇeta //
   
jyāyān vā hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ param uccʰidya vā tam eva+ uccʰettu-kāmaḥ, tyāgaṃ vā kr̥tvā pratyādātu-kāmo bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 25 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 26 
   yātavyasaṃhito vā tiṣṭʰet, dūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt //
   
yātavya-saṃhito vā tiṣṭʰet, dūṣya-amitra-aṭavī-daṇḍaṃ vā+ asmai dadyāt //

Sentence: 27 
   jātavyasanaprakr̥tirandʰro vā jyāyān hīnaṃ balasamena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰro vā jyāyān hīnaṃ bala-samena lābʰena paṇeta //

Sentence: 28 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 29 
   evaṃbʰūtaṃ hīnaṃ jyāyān balasamādd hīnena lābʰena paṇeta //
   
evaṃ-bʰūtaṃ hīnaṃ jyāyān bala-samādd hīnena lābʰena paṇeta //

Sentence: 30 
   paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //


Sentence: 31ab 
   ādau budʰyeta paṇitaḥ paṇamānaś ca kāraṇam //
   
ādau budʰyeta paṇitaḥ paṇamānaś ca kāraṇam //

Sentence: 31cd 
   tato vitarkyobʰayato yataḥ śreyaś tato vrajet //E
   
tato vitarkya-ubʰayato yataḥ śreyaś tato vrajet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.