TITUS
Kautiliya Arthasastra: Part No. 115
Chapter: 6
(saṃhita-prayāṇikaṃ - paripaṇita-aparipaṇita-apasr̥tāḥ saṃdʰayaḥ)
Sentence: 1
vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //
vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //
Sentence: 2
sāmantaṃ saṃhitaprayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //
sāmantaṃ saṃhita-prayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //
Sentence: 3
lābʰasāmye saṃdʰiḥ, vaiṣamye vikramaḥ //
lābʰa-sāmye saṃdʰiḥ, vaiṣamye vikramaḥ //
Sentence: 4
saṃdʰiḥ paripaṇitaś cāparipaṇitaś ca //
saṃdʰiḥ paripaṇitaś ca+ aparipaṇitaś ca //
Sentence: 5
"tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇitadeśaḥ //
"tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita-deśaḥ //
Sentence: 6
"tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇitakālaḥ //
"tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita-kālaḥ //
Sentence: 7
"tvam etāvatkāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇitārtʰaḥ //
"tvam etāvat-kāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇita-artʰaḥ //
Sentence: 8
yadi vā manyeta "śailavananadīdurgam aṭavīvyavahitaṃ cʰinnadʰānyapuruṣavīvadʰāsāram ayavasendʰanodakam avijñātaṃ prakr̥ṣṭam anyabʰāvadeśīyaṃ vā sainyavyāyāmānām alabdʰabʰaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇitadeśaṃ saṃdʰim upeyāt //
yadi vā manyeta "śaila-vana-nadī-durgam aṭavī-vyavahitaṃ cʰinna-dʰānya-puruṣa-vīvadʰa-āsāram ayavasa-indʰana-udakam avijñātaṃ prakr̥ṣṭam anya-bʰāva-deśīyaṃ vā sainya-vyāyāmānām alabdʰa-bʰaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita-deśaṃ saṃdʰim upeyāt //
Sentence: 9
yadi vā manyeta "pravarṣoṣṇaśītam ativyādʰiprāyam upakṣīṇāhāropabʰogaṃ sainyavyāyāmānāṃ cauparodʰikaṃ kāryasādʰanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇitakālaṃ saṃdʰim upeyāt //
yadi vā manyeta "pravarṣa-uṣṇa-śītam ativyādʰi-prāyam upakṣīṇa-āhāra-upabʰogaṃ sainya-vyāyāmānāṃ ca+ auparodʰikaṃ kārya-sādʰanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita-kālaṃ saṃdʰim upeyāt //
Sentence: 10
yadi vā manyeta "pratyādeyaṃ prakr̥tikopakaṃ dīrgʰakālaṃ mahākṣayavyayam alpam anartʰānubandʰam akalyam adʰarmyaṃ madʰyamodāsīnaviruddʰaṃ mitropagʰātakaṃ vā kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇitārtʰaṃ saṃdʰim upeyāt //
yadi vā manyeta "pratyādeyaṃ prakr̥ti-kopakaṃ dīrgʰa-kālaṃ mahā-kṣaya-vyayam alpam anartʰa-anubandʰam akalyam adʰarmyaṃ madʰyama-udāsīna-viruddʰaṃ mitra-upagʰātakaṃ vā kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita-artʰaṃ saṃdʰim upeyāt //
Sentence: 11
evaṃ deśakālayoḥ kālakāryayor deśakāryayor deśakālakāryāṇāṃ cāvastʰāpanāt saptavidʰaḥ paripaṇitaḥ //
evaṃ deśa-kālayoḥ kāla-kāryayor deśa-kāryayor deśa-kāla-kāryāṇāṃ ca+ avastʰāpanāt sapta-vidʰaḥ paripaṇitaḥ //
Sentence: 12
tasmin prāg evārabʰya pratiṣṭʰāpya ca svakarmāṇi parakarmasu vikrameta //
tasmin prāg eva+ ārabʰya pratiṣṭʰāpya ca sva-karmāṇi para-karmasu vikrameta //
Sentence: 13
vyasanatvarāvamānālasyayuktam ajñaṃ vā śatrum atisaṃdʰātukāmo deśakālakāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰiviśvāsena paraccʰidram āsādya prahared ity aparipaṇitaḥ //
vyasana-tvara-avamāna-ālasya-yuktam ajñaṃ vā śatrum atisaṃdʰātu-kāmo deśa-kāla-kāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰi-viśvāsena parac-cʰidram āsādya prahared ity aparipaṇitaḥ //
Sentence: 14
tatraitad bʰavati //
tatra+ etad bʰavati //
Sentence: 15ab
sāmantenaiva sāmantaṃ vidvān āyojya vigrahe /
sāmantena+ eva sāmantaṃ vidvān āyojya vigrahe /
Sentence: 15cd
tato ʼnyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //
tato+ anyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //
Sentence: 16
saṃdʰer akr̥tacikīrṣā kr̥taśleṣaṇaṃ kr̥tavidūṣaṇam avaśīrṇakriyā ca //
saṃdʰer akr̥ta-cikīrṣā kr̥ta-śleṣaṇaṃ kr̥ta-vidūṣaṇam avaśīrṇa-kriyā ca //
Sentence: 17
vikramasya prakāśayuddʰaṃ kūṭayuddʰaṃ tūṣṇīṃyuddʰam //
vikramasya prakāśa-yuddʰaṃ kūṭa-yuddʰaṃ tūṣṇīṃ-yuddʰam //
Sentence: 18
iti saṃdʰivikramau //
iti saṃdʰi-vikramau //
Sentence: 19
apūrvasya saṃdʰeḥ sānubandʰaiḥ sāmādibʰiḥ paryeṣaṇaṃ samahīnajyāyasāṃ ca yatʰābalam avastʰāpanam akr̥tacikīrṣā //
apūrvasya saṃdʰeḥ sa-anubandʰaiḥ sāma-ādibʰiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yatʰā-balam avastʰāpanam akr̥ta-cikīrṣā //
Sentence: 20
kr̥tasya priyahitābʰyām ubʰayataḥ paripālanaṃ yatʰāsambʰāṣitasya ca nibandʰanasyānuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥taśleṣaṇam //
kr̥tasya priya-hitābʰyām ubʰayataḥ paripālanaṃ yatʰā-sambʰāṣitasya ca nibandʰanasya+ anuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥ta-śleṣaṇam //
Sentence: 21
parasyāpasaṃdʰeyatāṃ dūṣyātisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥tavidūṣaṇam //
parasya+ apasaṃdʰeyatāṃ dūṣya-atisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥ta-vidūṣaṇam //
Sentence: 22
bʰr̥tyena mitreṇa vā doṣāpasr̥tena pratisaṃdʰānam avaśīrṇakriyā //
bʰr̥tyena mitreṇa vā doṣa-apasr̥tena pratisaṃdʰānam avaśīrṇa-kriyā //
Sentence: 23
tasyāṃ gatāgataś caturvidʰaḥ - kāraṇād gatāgato, viparītaḥ, kāraṇād gato ʼkāraṇād āgato, viparītaś ceti //
tasyāṃ gata-āgataś catur-vidʰaḥ - kāraṇād gata-āgato, viparītaḥ, kāraṇād gato+ akāraṇād āgato, viparītaś ca+ iti //
Sentence: 24
svāmino doṣeṇa gato guṇenāgataḥ parasya guṇena gato doṣeṇāgata iti kāraṇād gatāgataḥ saṃdʰeyaḥ //
svāmino doṣeṇa gato guṇena+ āgataḥ parasya guṇena gato doṣeṇa+ āgata iti kāraṇād gata-āgataḥ saṃdʰeyaḥ //
Sentence: 25
svadoṣeṇa gatāgato guṇam ubʰayoḥ parityajya akāraṇād gatāgataḥ calabuddʰir asaṃdʰeyaḥ //
sva-doṣeṇa gata-āgato guṇam ubʰayoḥ parityajya akāraṇād gata-āgataḥ cala-buddʰir asaṃdʰeyaḥ //
Sentence: 26
svāmino doṣeṇa gataḥ parasmāt svadoṣeṇāgata iti kāraṇād gato ʼkāraṇād āgataḥ tarkayitavyaḥ "paraprayuktaḥ svena vā doṣeṇāpakartukāmaḥ, parasyoccʰettāram amitraṃ me jñātvā pratigʰātabʰayād āgataḥ, paraṃ vā mām uccʰettukāmaṃ parityajyānr̥śaṃsyād āgataḥ" iti //
svāmino doṣeṇa gataḥ parasmāt sva-doṣeṇa+ āgata iti kāraṇād gato+ akāraṇād āgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇa+ apakartu-kāmaḥ, parasya+ uccʰettāram amitraṃ me jñātvā pratigʰāta-bʰayād āgataḥ, paraṃ vā mām uccʰettu-kāmaṃ parityajya+ ānr̥śaṃsyād āgataḥ" iti //
Sentence: 27
jñātvā kalyāṇabuddʰiṃ pūjayed, anyatʰābuddʰim apakr̥ṣṭaṃ vāsayet //
jñātvā kalyāṇa-buddʰiṃ pūjayed, anyatʰā-buddʰim apakr̥ṣṭaṃ vāsayet //
Sentence: 28
svadoṣeṇa gataḥ paradoṣeṇāgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito ʼyam asya vāsaḥ, paratrāsya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰakrūrād āvignaḥ śatrusaṃhitād vā parasmāt" iti //
sva-doṣeṇa gataḥ para-doṣeṇa+ āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito+ ayam asya vāsaḥ, paratra+ asya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰa-krūrād āvignaḥ śatru-saṃhitād vā parasmāt" iti //
Sentence: 29
jñātvā yatʰābuddʰy avastʰāpayitavyaḥ //
jñātvā yatʰā-buddʰy avastʰāpayitavyaḥ //
Sentence: 30
"kr̥tapraṇāśaḥ śaktihānir vidyāpaṇyatvam āśānirvedo deśalaulyam aviśvāso balavadvigraho vā parityāgastʰānam" ity ācāryāḥ //
"kr̥ta-praṇāśaḥ śakti-hānir vidyā-paṇyatvam āśā-nirvedo deśa-laulyam aviśvāso balavad-vigraho vā parityāga-stʰānam" ity ācāryāḥ //
Sentence: 31
bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //
bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //
Sentence: 32
ihāpakārī tyājyaḥ, parāpakārī saṃdʰeyaḥ, ubʰayāpakārī tarkayitavya iti samānam //
iha+ apakārī tyājyaḥ, para-apakārī saṃdʰeyaḥ, ubʰaya-apakārī tarkayitavya iti samānam //
Sentence: 33
asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //
asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //
Sentence: 34ab
sopakāraṃ vyavahitaṃ guptam āyuḥkṣayād iti /
sa-upakāraṃ vyavahitaṃ guptam āyuḥ-kṣayād iti /
Sentence: 34cd
vāsayed aripakṣīyam avaśīrṇakriyāvidʰau //
vāsayed ari-pakṣīyam avaśīrṇa-kriyā-vidʰau //
Sentence: 35ab
vikramayed bʰartari vā siddʰaṃ vā daṇḍacāriṇam //
vikramayed bʰartari vā siddʰaṃ vā daṇḍa-cāriṇam //
Sentence: 35cd
kuryād amitrāṭavīṣu pratyante vānyataḥ kṣipet //
kuryād amitra-aṭavīṣu pratyante vā+ anyataḥ kṣipet //
Sentence: 36ab
paṇyaṃ kuryād asiddʰaṃ vā siddʰaṃ vā tena saṃvr̥tam //
paṇyaṃ kuryād asiddʰaṃ vā siddʰaṃ vā tena saṃvr̥tam //
Sentence: 36cd
tasyaiva doṣeṇādūṣya parasaṃdʰeyakāraṇāt //
tasya+ eva doṣeṇa-adūṣya para-saṃdʰeya-kāraṇāt //
Sentence: 37ab
atʰa vā śamayed enam āyatyartʰam upāṃśunā //
atʰa vā śamayed enam āyaty-artʰam upāṃśunā //
Sentence: 37cd
āyatyāṃ ca vadʰaprepsuṃ dr̥ṣṭvā hanyād gatāgatam //
āyatyāṃ ca vadʰa-prepsuṃ dr̥ṣṭvā hanyād gata-āgatam //
Sentence: 38ab
arito ʼbʰyāgato doṣaḥ śatrusaṃvāsakāritaḥ //
arito+ abʰyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ //
Sentence: 38cd
sarpasaṃvāsadʰarmitvān nityodvegena dūṣitaḥ //
sarpa-saṃvāsa-dʰarmitvān nitya-udvegena dūṣitaḥ //
Sentence: 39ab
jāyate plakṣabījāśāt kapotād iva śālmaleḥ //
jāyate plakṣa-bīja-āśāt kapotād iva śālmaleḥ //
Sentence: 39cd
udvegajanano nityaṃ paścād api bʰayāvahaḥ //
udvega-janano nityaṃ paścād api bʰaya-āvahaḥ //
Sentence: 40ab
prakāśayuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //
prakāśa-yuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //
Sentence: 40cd
vibʰīṣaṇam avaskandaḥ pramādavyasanārdanam //
vibʰīṣaṇam avaskandaḥ pramāda-vyasana-ardanam //
Sentence: 41ab
ekatra tyāgagʰātau ca kūṭayuddʰasya mātr̥kā //
ekatra tyāga-gʰātau ca kūṭa-yuddʰasya mātr̥kā //
Sentence: 41cd
yogagūḍʰopajāpārtʰaṃ tūṣṇīṃyuddʰasya lakṣaṇam //
E
yoga-gūḍʰa-upajāpa-artʰaṃ tūṣṇīṃ-yuddʰasya lakṣaṇam //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.