TITUS
Kautiliya Arthasastra: Part No. 115

Chapter: 6 


(saṃhita-prayāṇikaṃ - paripaṇita-aparipaṇita-apasr̥tāḥ saṃdʰayaḥ)


Sentence: 1 
   vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //
   
vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //

Sentence: 2 
   sāmantaṃ saṃhitaprayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //
   
sāmantaṃ saṃhita-prayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //

Sentence: 3 
   lābʰasāmye saṃdʰiḥ, vaiṣamye vikramaḥ //
   
lābʰa-sāmye saṃdʰiḥ, vaiṣamye vikramaḥ //

Sentence: 4 
   saṃdʰiḥ paripaṇitaś cāparipaṇitaś ca //
   
saṃdʰiḥ paripaṇitaś ca+ aparipaṇitaś ca //

Sentence: 5 
   "tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇitadeśaḥ //
   
"tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita-deśaḥ //

Sentence: 6 
   "tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇitakālaḥ //
   
"tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita-kālaḥ //

Sentence: 7 
   "tvam etāvatkāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇitārtʰaḥ //
   
"tvam etāvat-kāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇita-artʰaḥ //

Sentence: 8 
   yadi vā manyeta "śailavananadīdurgam aṭavīvyavahitaṃ cʰinnadʰānyapuruṣavīvadʰāsāram ayavasendʰanodakam avijñātaṃ prakr̥ṣṭam anyabʰāvadeśīyaṃ vā sainyavyāyāmānām alabdʰabʰaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇitadeśaṃ saṃdʰim upeyāt //
   
yadi vā manyeta "śaila-vana-nadī-durgam aṭavī-vyavahitaṃ cʰinna-dʰānya-puruṣa-vīvadʰa-āsāram ayavasa-indʰana-udakam avijñātaṃ prakr̥ṣṭam anya-bʰāva-deśīyaṃ vā sainya-vyāyāmānām alabdʰa-bʰaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita-deśaṃ saṃdʰim upeyāt //

Sentence: 9 
   yadi vā manyeta "pravarṣoṣṇaśītam ativyādʰiprāyam upakṣīṇāhāropabʰogaṃ sainyavyāyāmānāṃ cauparodʰikaṃ kāryasādʰanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇitakālaṃ saṃdʰim upeyāt //
   
yadi vā manyeta "pravarṣa-uṣṇa-śītam ativyādʰi-prāyam upakṣīṇa-āhāra-upabʰogaṃ sainya-vyāyāmānāṃ ca+ auparodʰikaṃ kārya-sādʰanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita-kālaṃ saṃdʰim upeyāt //

Sentence: 10 
   yadi vā manyeta "pratyādeyaṃ prakr̥tikopakaṃ dīrgʰakālaṃ mahākṣayavyayam alpam anartʰānubandʰam akalyam adʰarmyaṃ madʰyamodāsīnaviruddʰaṃ mitropagʰātakaṃ vā kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇitārtʰaṃ saṃdʰim upeyāt //
   
yadi vā manyeta "pratyādeyaṃ prakr̥ti-kopakaṃ dīrgʰa-kālaṃ mahā-kṣaya-vyayam alpam anartʰa-anubandʰam akalyam adʰarmyaṃ madʰyama-udāsīna-viruddʰaṃ mitra-upagʰātakaṃ vā kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita-artʰaṃ saṃdʰim upeyāt //

Sentence: 11 
   evaṃ deśakālayoḥ kālakāryayor deśakāryayor deśakālakāryāṇāṃ cāvastʰāpanāt saptavidʰaḥ paripaṇitaḥ //
   
evaṃ deśa-kālayoḥ kāla-kāryayor deśa-kāryayor deśa-kāla-kāryāṇāṃ ca+ avastʰāpanāt sapta-vidʰaḥ paripaṇitaḥ //

Sentence: 12 
   tasmin prāg evārabʰya pratiṣṭʰāpya ca svakarmāṇi parakarmasu vikrameta //
   
tasmin prāg eva+ ārabʰya pratiṣṭʰāpya ca sva-karmāṇi para-karmasu vikrameta //

Sentence: 13 
   vyasanatvarāvamānālasyayuktam ajñaṃ vā śatrum atisaṃdʰātukāmo deśakālakāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰiviśvāsena paraccʰidram āsādya prahared ity aparipaṇitaḥ //
   
vyasana-tvara-avamāna-ālasya-yuktam ajñaṃ vā śatrum atisaṃdʰātu-kāmo deśa-kāla-kāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰi-viśvāsena parac-cʰidram āsādya prahared ity aparipaṇitaḥ //

Sentence: 14 
   tatraitad bʰavati //
   
tatra+ etad bʰavati //


Sentence: 15ab 
   sāmantenaiva sāmantaṃ vidvān āyojya vigrahe /
   
sāmantena+ eva sāmantaṃ vidvān āyojya vigrahe /

Sentence: 15cd 
   tato ʼnyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //
   
tato+ anyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //


Sentence: 16 
   saṃdʰer akr̥tacikīrṣā kr̥taśleṣaṇaṃ kr̥tavidūṣaṇam avaśīrṇakriyā ca //
   
saṃdʰer akr̥ta-cikīrṣā kr̥ta-śleṣaṇaṃ kr̥ta-vidūṣaṇam avaśīrṇa-kriyā ca //

Sentence: 17 
   vikramasya prakāśayuddʰaṃ kūṭayuddʰaṃ tūṣṇīṃyuddʰam //
   
vikramasya prakāśa-yuddʰaṃ kūṭa-yuddʰaṃ tūṣṇīṃ-yuddʰam //

Sentence: 18 
   iti saṃdʰivikramau //
   
iti saṃdʰi-vikramau //

Sentence: 19 
   apūrvasya saṃdʰeḥ sānubandʰaiḥ sāmādibʰiḥ paryeṣaṇaṃ samahīnajyāyasāṃ ca yatʰābalam avastʰāpanam akr̥tacikīrṣā //
   
apūrvasya saṃdʰeḥ sa-anubandʰaiḥ sāma-ādibʰiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yatʰā-balam avastʰāpanam akr̥ta-cikīrṣā //

Sentence: 20 
   kr̥tasya priyahitābʰyām ubʰayataḥ paripālanaṃ yatʰāsambʰāṣitasya ca nibandʰanasyānuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥taśleṣaṇam //
   
kr̥tasya priya-hitābʰyām ubʰayataḥ paripālanaṃ yatʰā-sambʰāṣitasya ca nibandʰanasya+ anuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥ta-śleṣaṇam //

Sentence: 21 
   parasyāpasaṃdʰeyatāṃ dūṣyātisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥tavidūṣaṇam //
   
parasya+ apasaṃdʰeyatāṃ dūṣya-atisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥ta-vidūṣaṇam //

Sentence: 22 
   bʰr̥tyena mitreṇa vā doṣāpasr̥tena pratisaṃdʰānam avaśīrṇakriyā //
   
bʰr̥tyena mitreṇa vā doṣa-apasr̥tena pratisaṃdʰānam avaśīrṇa-kriyā //

Sentence: 23 
   tasyāṃ gatāgataś caturvidʰaḥ - kāraṇād gatāgato, viparītaḥ, kāraṇād gato ʼkāraṇād āgato, viparītaś ceti //
   
tasyāṃ gata-āgataś catur-vidʰaḥ - kāraṇād gata-āgato, viparītaḥ, kāraṇād gato+ akāraṇād āgato, viparītaś ca+ iti //

Sentence: 24 
   svāmino doṣeṇa gato guṇenāgataḥ parasya guṇena gato doṣeṇāgata iti kāraṇād gatāgataḥ saṃdʰeyaḥ //
   
svāmino doṣeṇa gato guṇena+ āgataḥ parasya guṇena gato doṣeṇa+ āgata iti kāraṇād gata-āgataḥ saṃdʰeyaḥ //

Sentence: 25 
   svadoṣeṇa gatāgato guṇam ubʰayoḥ parityajya akāraṇād gatāgataḥ calabuddʰir asaṃdʰeyaḥ //
   
sva-doṣeṇa gata-āgato guṇam ubʰayoḥ parityajya akāraṇād gata-āgataḥ cala-buddʰir asaṃdʰeyaḥ //

Sentence: 26 
   svāmino doṣeṇa gataḥ parasmāt svadoṣeṇāgata iti kāraṇād gato ʼkāraṇād āgataḥ tarkayitavyaḥ "paraprayuktaḥ svena vā doṣeṇāpakartukāmaḥ, parasyoccʰettāram amitraṃ me jñātvā pratigʰātabʰayād āgataḥ, paraṃ vā mām uccʰettukāmaṃ parityajyānr̥śaṃsyād āgataḥ" iti //
   
svāmino doṣeṇa gataḥ parasmāt sva-doṣeṇa+ āgata iti kāraṇād gato+ akāraṇād āgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇa+ apakartu-kāmaḥ, parasya+ uccʰettāram amitraṃ me jñātvā pratigʰāta-bʰayād āgataḥ, paraṃ vā mām uccʰettu-kāmaṃ parityajya+ ānr̥śaṃsyād āgataḥ" iti //

Sentence: 27 
   jñātvā kalyāṇabuddʰiṃ pūjayed, anyatʰābuddʰim apakr̥ṣṭaṃ vāsayet //
   
jñātvā kalyāṇa-buddʰiṃ pūjayed, anyatʰā-buddʰim apakr̥ṣṭaṃ vāsayet //

Sentence: 28 
   svadoṣeṇa gataḥ paradoṣeṇāgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito ʼyam asya vāsaḥ, paratrāsya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰakrūrād āvignaḥ śatrusaṃhitād vā parasmāt" iti //
   
sva-doṣeṇa gataḥ para-doṣeṇa+ āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito+ ayam asya vāsaḥ, paratra+ asya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰa-krūrād āvignaḥ śatru-saṃhitād vā parasmāt" iti //

Sentence: 29 
   jñātvā yatʰābuddʰy avastʰāpayitavyaḥ //
   
jñātvā yatʰā-buddʰy avastʰāpayitavyaḥ //

Sentence: 30 
   "kr̥tapraṇāśaḥ śaktihānir vidyāpaṇyatvam āśānirvedo deśalaulyam aviśvāso balavadvigraho vā parityāgastʰānam" ity ācāryāḥ //
   
"kr̥ta-praṇāśaḥ śakti-hānir vidyā-paṇyatvam āśā-nirvedo deśa-laulyam aviśvāso balavad-vigraho vā parityāga-stʰānam" ity ācāryāḥ //

Sentence: 31 
   bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //
   
bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //

Sentence: 32 
   ihāpakārī tyājyaḥ, parāpakārī saṃdʰeyaḥ, ubʰayāpakārī tarkayitavya iti samānam //
   
iha+ apakārī tyājyaḥ, para-apakārī saṃdʰeyaḥ, ubʰaya-apakārī tarkayitavya iti samānam //

Sentence: 33 
   asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //
   
asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //


Sentence: 34ab 
   sopakāraṃ vyavahitaṃ guptam āyuḥkṣayād iti /
   
sa-upakāraṃ vyavahitaṃ guptam āyuḥ-kṣayād iti /

Sentence: 34cd 
   vāsayed aripakṣīyam avaśīrṇakriyāvidʰau //
   
vāsayed ari-pakṣīyam avaśīrṇa-kriyā-vidʰau //

Sentence: 35ab 
   vikramayed bʰartari vā siddʰaṃ vā daṇḍacāriṇam //
   
vikramayed bʰartari vā siddʰaṃ vā daṇḍa-cāriṇam //

Sentence: 35cd 
   kuryād amitrāṭavīṣu pratyante vānyataḥ kṣipet //
   
kuryād amitra-aṭavīṣu pratyante vā+ anyataḥ kṣipet //

Sentence: 36ab 
   paṇyaṃ kuryād asiddʰaṃ vā siddʰaṃ vā tena saṃvr̥tam //
   
paṇyaṃ kuryād asiddʰaṃ vā siddʰaṃ vā tena saṃvr̥tam //

Sentence: 36cd 
   tasyaiva doṣeṇādūṣya parasaṃdʰeyakāraṇāt //
   
tasya+ eva doṣeṇa-adūṣya para-saṃdʰeya-kāraṇāt //

Sentence: 37ab 
   atʰa vā śamayed enam āyatyartʰam upāṃśunā //
   
atʰa vā śamayed enam āyaty-artʰam upāṃśunā //

Sentence: 37cd 
   āyatyāṃ ca vadʰaprepsuṃ dr̥ṣṭvā hanyād gatāgatam //
   
āyatyāṃ ca vadʰa-prepsuṃ dr̥ṣṭvā hanyād gata-āgatam //

Sentence: 38ab 
   arito ʼbʰyāgato doṣaḥ śatrusaṃvāsakāritaḥ //
   
arito+ abʰyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ //

Sentence: 38cd 
   sarpasaṃvāsadʰarmitvān nityodvegena dūṣitaḥ //
   
sarpa-saṃvāsa-dʰarmitvān nitya-udvegena dūṣitaḥ //

Sentence: 39ab 
   jāyate plakṣabījāśāt kapotād iva śālmaleḥ //
   
jāyate plakṣa-bīja-āśāt kapotād iva śālmaleḥ //

Sentence: 39cd 
   udvegajanano nityaṃ paścād api bʰayāvahaḥ //
   
udvega-janano nityaṃ paścād api bʰaya-āvahaḥ //

Sentence: 40ab 
   prakāśayuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //
   
prakāśa-yuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //

Sentence: 40cd 
   vibʰīṣaṇam avaskandaḥ pramādavyasanārdanam //
   
vibʰīṣaṇam avaskandaḥ pramāda-vyasana-ardanam //

Sentence: 41ab 
   ekatra tyāgagʰātau ca kūṭayuddʰasya mātr̥kā //
   
ekatra tyāga-gʰātau ca kūṭa-yuddʰasya mātr̥kā //

Sentence: 41cd 
   yogagūḍʰopajāpārtʰaṃ tūṣṇīṃyuddʰasya lakṣaṇam //E
   
yoga-gūḍʰa-upajāpa-artʰaṃ tūṣṇīṃ-yuddʰasya lakṣaṇam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.