TITUS
Kautiliya Arthasastra: Part No. 114

Chapter: 5 



Sentence: 1 
   tulyasāmantavyasane yātavyam amitraṃ vety amitram abʰiyāyāt, tatsiddʰau yātavyam //
   
tulya-sāmanta-vyasane yātavyam amitraṃ vā+ ity amitram abʰiyāyāt, tat-siddʰau yātavyam //

Sentence: 2 
   amitrasiddʰau hi yātavyaḥ sāhāyyaṃ dadyān nāmitro yātavyasiddʰau //
   
amitra-siddʰau hi yātavyaḥ sāhāyyaṃ dadyān na+ amitro yātavya-siddʰau //

Sentence: 3 
   guruvyasanaṃ yātavyaṃ lagʰuvyasanam amitraṃ veti "guruvyasanaṃ saukaryato yāyād" ity ācāryāḥ //
   
guru-vyasanaṃ yātavyaṃ lagʰu-vyasanam amitraṃ vā+ iti "guru-vyasanaṃ saukaryato yāyād" ity ācāryāḥ //

Sentence: 4 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 5 
   lagʰuvyasanam amitraṃ yāyāt //
   
lagʰu-vyasanam amitraṃ yāyāt //

Sentence: 6 
   lagʰv api hi vyasanam abʰiyuktasya kr̥ccʰraṃ bʰavati //
   
lagʰv api hi vyasanam abʰiyuktasya kr̥ccʰraṃ bʰavati //

Sentence: 7 
   satyaṃ gurv api gurutaraṃ bʰavati //
   
satyaṃ gurv api gurutaraṃ bʰavati //

Sentence: 8 
   anabʰiyuktas tu lagʰuvyasanaḥ sukʰena vyasanaṃ pratikr̥tyāmitro yātavyam abʰisaret, pārṣṇiṃ vā gr̥hṇīyāt //
   
anabʰiyuktas tu lagʰu-vyasanaḥ sukʰena vyasanaṃ pratikr̥tya+ amitro yātavyam abʰisaret, pārṣṇiṃ vā gr̥hṇīyāt //

Sentence: 9 
   yātavyayaugapadye guruvyasanaṃ nyāyavr̥ttiṃ lagʰuvyasanam anyāyavr̥ttiṃ viraktaprakr̥tiṃ veti viraktaprakr̥tiṃ yāyāt //
   
yātavya-yaugapadye guru-vyasanaṃ nyāya-vr̥ttiṃ lagʰu-vyasanam anyāya-vr̥ttiṃ virakta-prakr̥tiṃ vā+ iti virakta-prakr̥tiṃ yāyāt //

Sentence: 10 
   guruvyasanaṃ nyāyavr̥ttim abʰiyuktaṃ prakr̥tayo ʼnugr̥hṇanti, lagʰuvyasanam anyāyavr̥ttim upekṣante, viraktā balavantam apy uccʰindanti //
   
guru-vyasanaṃ nyāya-vr̥ttim abʰiyuktaṃ prakr̥tayo+ anugr̥hṇanti, lagʰu-vyasanam anyāya-vr̥ttim upekṣante, viraktā balavantam apy uccʰindanti //

Sentence: 11 
   tasmād viraktaprakr̥tim eva yāyāt //
   
tasmād virakta-prakr̥tim eva yāyāt //

Sentence: 12 
   kṣīṇalubdʰaprakr̥tim apacaritaprakr̥tiṃ veti kṣīṇalubdʰaprakr̥tiṃ yāyāt, kṣīṇalubdʰā hi prakr̥tayaḥ sukʰenopajāpaṃ pīḍāṃ vopagaccʰanti, nāpacaritāḥ pradʰānāvagrahasādʰyāḥ" ity ācāryāḥ //
   
kṣīṇa-lubdʰa-prakr̥tim apacarita-prakr̥tiṃ vā+ iti kṣīṇa-lubdʰa-prakr̥tiṃ yāyāt, kṣīṇa-lubdʰā hi prakr̥tayaḥ sukʰena+ upajāpaṃ pīḍāṃ vā+ upagaccʰanti, na+ apacaritāḥ pradʰāna-avagraha-sādʰyāḥ" ity ācāryāḥ //

Sentence: 13 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14 
   kṣīṇalubdʰā hi prakr̥tayo bʰartari snigdʰā bʰartr̥hite tiṣṭʰanti, upajāpaṃ vā visaṃvādayanti, anurāge sārvaguṇyam iti //
   
kṣīṇa-lubdʰā hi prakr̥tayo bʰartari snigdʰā bʰartr̥-hite tiṣṭʰanti, upajāpaṃ vā visaṃvādayanti, anurāge sārvaguṇyam iti //

Sentence: 15 
   tasmād apacaritaprakr̥tim eva yāyāt //
   
tasmād apacarita-prakr̥tim eva yāyāt //

Sentence: 16 
   balavantam anyāyavr̥ttiṃ durbalaṃ vā nyāyavr̥ttim iti balavantam anyāyavr̥ttiṃ yāyāt //
   
balavantam anyāya-vr̥ttiṃ durbalaṃ vā nyāya-vr̥ttim iti balavantam anyāya-vr̥ttiṃ yāyāt //

Sentence: 17 
   balavantam anyāyavr̥ttim abʰiyuktaṃ prakr̥tayo nānugr̥hṇanti, niṣpātayanti, amitraṃ vāsya bʰajante //
   
balavantam anyāya-vr̥ttim abʰiyuktaṃ prakr̥tayo na+ anugr̥hṇanti, niṣpātayanti, amitraṃ vā+ asya bʰajante //

Sentence: 18 
   durbalaṃ tu nyāyavr̥ttim abʰiyuktaṃ prakr̥tayaḥ parigr̥hṇanti, anuniṣpatanti vā //
   
durbalaṃ tu nyāya-vr̥ttim abʰiyuktaṃ prakr̥tayaḥ parigr̥hṇanti, anuniṣpatanti vā //


Sentence: 19ab 
   avakṣepeṇa hi satām asatāṃ pragraheṇa ca /
   
avakṣepeṇa hi satām asatāṃ pragraheṇa ca /

Sentence: 19cd 
   abʰūtānāṃ ca hiṃsānām adʰarmyāṇāṃ pravartanaiḥ //
   
abʰūtānāṃ ca hiṃsānām adʰarmyāṇāṃ pravartanaiḥ //

Sentence: 20ab 
   ucitānāṃ caritrāṇāṃ dʰarmiṣṭʰānāṃ nivartanaiḥ /
   
ucitānāṃ caritrāṇāṃ dʰarmiṣṭʰānāṃ nivartanaiḥ /

Sentence: 20cd 
   adʰarmasya prasaṅgena dʰarmasyāvagraheṇa ca //
   
adʰarmasya prasaṅgena dʰarmasya+ avagraheṇa ca //

Sentence: 21ab 
   akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ /
   
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ /

Sentence: 21cd 
   apradānaiś ca deyānām adeyānāṃ ca sādʰanaiḥ //
   
apradānaiś ca deyānām adeyānāṃ ca sādʰanaiḥ //

Sentence: 22ab 
   adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ /
   
adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ /

Sentence: 22cd 
   agrāhyāṇām upagrāhair grāhyāṇāṃ cānabʰigrahaiḥ //
   
agrāhyāṇām upagrāhair grāhyāṇāṃ ca+ anabʰigrahaiḥ //

Sentence: 23ab 
   anartʰyānāṃ ca karaṇair artʰyānāṃ ca vigʰātanaiḥ /
   
anartʰyānāṃ ca karaṇair artʰyānāṃ ca vigʰātanaiḥ /

Sentence: 23cd 
   arakṣaṇaiś ca corebʰyaḥ svayaṃ ca parimoṣaṇaiḥ //
   
arakṣaṇaiś ca corebʰyaḥ svayaṃ ca parimoṣaṇaiḥ //

Sentence: 24ab 
   pātaiḥ puruṣakārāṇāṃ karmaṇāṃ guṇadūṣaṇaiḥ /
   
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ /

Sentence: 24cd 
   upagʰātaiḥ pradʰānānāṃ mānyānāṃ cāvamānanaiḥ //
   
upagʰātaiḥ pradʰānānāṃ mānyānāṃ ca+ avamānanaiḥ //

Sentence: 25ab 
   virodʰanaiś ca vr̥ddʰānāṃ vaiṣamyeṇānr̥tena ca /
   
virodʰanaiś ca vr̥ddʰānāṃ vaiṣamyeṇa+ anr̥tena ca /

Sentence: 25cd 
   kr̥tasyāpratikāreṇa stʰitasyākaraṇena ca //
   
kr̥tasya+ apratikāreṇa stʰitasya+ akaraṇena ca //

Sentence: 26ab 
   rājñaḥ pramādālasyābʰyāṃ yogakṣemavadʰena vā /
   
rājñaḥ pramāda-ālasyābʰyāṃ yoga-kṣema-vadʰena vā /

Sentence: 26cd 
   prakr̥tīnāṃ kṣayo lobʰo vairāgyaṃ copajāyate //
   
prakr̥tīnāṃ kṣayo lobʰo vairāgyaṃ ca+ upajāyate //

Sentence: 27ab 
   kṣīṇāḥ prakr̥tayo lobʰaṃ lubdʰā yānti virāgatām /
   
kṣīṇāḥ prakr̥tayo lobʰaṃ lubdʰā yānti virāgatām /

Sentence: 27cd 
   viraktā yānty amitraṃ vā bʰartāraṃ gʰnanti vā svayam //
   
viraktā yānty amitraṃ vā bʰartāraṃ gʰnanti vā svayam //


Sentence: 28 
   tasmāt prakr̥tīnāṃ kṣayalobʰavirāgakāraṇāni notpādayet, utpannāni vā sadyaḥ pratikurvīta //
   
tasmāt prakr̥tīnāṃ kṣaya-lobʰa-virāga-kāraṇāni na+ utpādayet, utpannāni vā sadyaḥ pratikurvīta //

Sentence: 29 
   kṣīṇā lubdʰā viraktā vā prakr̥taya iti //
   
kṣīṇā lubdʰā viraktā vā prakr̥taya iti //

Sentence: 30 
   kṣīṇāḥ pīḍanoccʰedanabʰayāt sadyaḥ saṃdʰiṃ yuddʰaṃ niṣpatanaṃ vā rocayante //
   
kṣīṇāḥ pīḍana-uccʰedana-bʰayāt sadyaḥ saṃdʰiṃ yuddʰaṃ niṣpatanaṃ vā rocayante //

Sentence: 31 
   lubdʰā lobʰenāsaṃtuṣṭāḥ paropajāpaṃ lipsante //
   
lubdʰā lobʰena+ asaṃtuṣṭāḥ para-upajāpaṃ lipsante //

Sentence: 32 
   viraktāḥ parābʰiyogam abʰyuttiṣṭʰante //
   
viraktāḥ para-abʰiyogam abʰyuttiṣṭʰante //

Sentence: 33 
   tāsāṃ hiraṇyadʰānyakṣayaḥ sarvopagʰātī kr̥ccʰrapratīkāraś ca, yugyapuruṣakṣayo hiraṇyadʰānyasādʰyaḥ //
   
tāsāṃ hiraṇya-dʰānya-kṣayaḥ sarva-upagʰātī kr̥ccʰra-pratīkāraś ca, yugya-puruṣa-kṣayo hiraṇya-dʰānya-sādʰyaḥ //

Sentence: 34 
   lobʰa aikadeśiko mukʰyāyattaḥ parārtʰeṣu śakyaḥ pratihantum ādātuṃ vā //
   
lobʰa aikadeśiko mukʰya-āyattaḥ para-artʰeṣu śakyaḥ pratihantum ādātuṃ vā //

Sentence: 35 
   virāgaḥ pradʰānāvagrahasādʰyaḥ //
   
virāgaḥ pradʰāna-avagraha-sādʰyaḥ //

Sentence: 36 
   niṣpradʰānā hi prakr̥tayo bʰogyā bʰavanty anupajāpyāś cānyeṣām, anāpatsahās tu //
   
niṣpradʰānā hi prakr̥tayo bʰogyā bʰavanty anupajāpyāś ca+ anyeṣām, anāpat-sahās tu //

Sentence: 37 
   prakr̥timukʰyapragrahais tu bahudʰā bʰinnā guptā bʰavanty āpatsahāś ca //
   
prakr̥ti-mukʰya-pragrahais tu bahudʰā bʰinnā guptā bʰavanty āpat-sahāś ca //

Sentence: 38 
   sāmavāyikānām api saṃdʰivigrahakāraṇāny avekṣya śaktiśaucayuktaiḥ sambʰūya yāyāt //
   
sāmavāyikānām api saṃdʰi-vigraha-kāraṇāny avekṣya śakti-śauca-yuktaiḥ sambʰūya yāyāt //

Sentence: 39 
   śaktimān hi pārṣṇigrahaṇe yātrāsāhāyyadāne vā śaktaḥ, śuciḥ siddʰau cāsiddʰau ca yatʰāstʰitakārīti //
   
śaktimān hi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ, śuciḥ siddʰau ca+ asiddʰau ca yatʰā-stʰita-kārī+ iti //

Sentence: 40 
   teṣāṃ jyāyasaikena dvābʰyāṃ samābʰyāṃ vā sambʰūya yātavyam iti dvābʰyāṃ samābʰyāṃ śreyaḥ //
   
teṣāṃ jyāyasā+ ekena dvābʰyāṃ samābʰyāṃ vā sambʰūya yātavyam iti dvābʰyāṃ samābʰyāṃ śreyaḥ //

Sentence: 41 
   jyāyasā hy avagr̥hītaś carati, samābʰyām atisaṃdʰānādʰikye vā //
   
jyāyasā hy avagr̥hītaś carati, samābʰyām atisaṃdʰāna-ādʰikye vā //

Sentence: 42 
   tau hi sukʰau bʰedayitum, duṣṭaś caiko dvābʰyāṃ niyantuṃ bʰedopagrahaṃ copagantum iti //
   
tau hi sukʰau bʰedayitum, duṣṭaś ca+ eko dvābʰyāṃ niyantuṃ bʰeda-upagrahaṃ ca+ upagantum iti //

Sentence: 43 
   samenaikena dvābʰyāṃ hīnābʰyāṃ veti dvābʰyāṃ hīnābʰyāṃ śreyaḥ //
   
samena+ ekena dvābʰyāṃ hīnābʰyāṃ vā+ iti dvābʰyāṃ hīnābʰyāṃ śreyaḥ //

Sentence: 44 
   tau hi dvikāryasādʰakau vaśyau ca bʰavataḥ //
   
tau hi dvi-kārya-sādʰakau vaśyau ca bʰavataḥ //


Sentence: 45ab 
   kāryasiddʰau tu - kr̥tārtʰāj jyāyaso gūḍʰaḥ sāpadeśam apasravet /
   
kārya-siddʰau tu - kr̥ta-artʰāj jyāyaso gūḍʰaḥ sa-apadeśam apasravet /

Sentence: 45cd 
   aśuceḥ śucivr̥ttāt tu pratīkṣetā visarjanāt //
   
aśuceḥ śuci-vr̥ttāt tu pratīkṣeta+ ā visarjanāt //

Sentence: 46ab 
   sattrād apasared yattaḥ kalatram apanīya vā /
   
sattrād apasared yattaḥ kalatram apanīya vā /

Sentence: 46cd 
   samād api hi labdʰārtʰād viśvas tasya bʰayaṃ bʰavet //
   
samād api hi labdʰa-artʰād viśvas tasya bʰayaṃ bʰavet //

Sentence: 47ab 
   jyāyastve cāpi labdʰārtʰaḥ samo ʼpi parikalpate /
   
jyāyastve ca+ api labdʰa-artʰaḥ samo+ api parikalpate /

Sentence: 47cd 
   abʰyuccitaś cāviśvāsyo vr̥ddʰiś cittavikāriṇī //
   
abʰyuccitaś ca+ aviśvāsyo vr̥ddʰiś citta-vikāriṇī //

Sentence: 48ab 
   viśiṣṭād alpam apy aṃśaṃ labdʰvā tuṣṭamukʰo vrajet /
   
viśiṣṭād alpam apy aṃśaṃ labdʰvā tuṣṭa-mukʰo vrajet /

Sentence: 48cd 
   anaṃśo vā tato ʼsyāṅke prahr̥tya dviguṇaṃ haret //
   
anaṃśo vā tato+ asya+ aṅke prahr̥tya dvi-guṇaṃ haret //

Sentence: 49ab 
   kr̥tārtʰas tu svayaṃ netā visr̥jet sāmavāyikān /
   
kr̥ta-artʰas tu svayaṃ netā visr̥jet sāmavāyikān /

Sentence: 49cd 
   api jīyeta na jayen maṇḍaleṣṭas tatʰā bʰavet //E
   
api jīyeta na jayen maṇḍala-iṣṭas tatʰā bʰavet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.