TITUS
Kautiliya Arthasastra: Part No. 113

Chapter: 4 



Sentence: 1 
   saṃdʰivigrahayor āsanaṃ yānaṃ ca vyākʰyātam //
   
saṃdʰi-vigrahayor āsanaṃ yānaṃ ca vyākʰyātam //

Sentence: 2 
   stʰānam āsanam upekṣaṇaṃ cety āsanaparyāyāḥ //
   
stʰānam āsanam upekṣaṇaṃ ca+ ity āsana-paryāyāḥ //

Sentence: 3 
   viśeṣas tu - guṇaikadeśe stʰānam, svavr̥ddʰiprāptyartʰam āsanam, upāyānām aprayoga upekṣaṇam //
   
viśeṣas tu - guṇa-ekadeśe stʰānam, sva-vr̥ddʰi-prāpty-artʰam āsanam, upāyānām aprayoga upekṣaṇam //

Sentence: 4 
   atisaṃdʰānakāmayor arivijigīṣvor upahantum aśaktayor vigr̥hyāsanaṃ saṃdʰāya vā //
   
atisaṃdʰāna-kāmayor ari-vijigīṣvor upahantum aśaktayor vigr̥hya+ āsanaṃ saṃdʰāya vā //

Sentence: 5 
   yadā vā paśyet "svadaṇḍair mitrāṭavīdaṇḍair vā samaṃ jyāyāṃsaṃ vā karśayitum utsahe" iti tadā kr̥tabāhyābʰyantarakr̥tyo vigr̥hyāsīta //
   
yadā vā paśyet "sva-daṇḍair mitra-aṭavī-daṇḍair vā samaṃ jyāyāṃsaṃ vā karśayitum utsahe" iti tadā kr̥ta-bāhya-abʰyantara-kr̥tyo vigr̥hya+ āsīta //

Sentence: 6 
   yadā vā paśyet "utsāhayuktā me prakr̥tayaḥ saṃhatā vivr̥ddʰāḥ svakarmāṇy avyāhatāś cariṣyanti parasya vā karmāṇy upahaniṣyanti" iti tadā vigr̥hyāsīta //
   
yadā vā paśyet "utsāha-yuktā me prakr̥tayaḥ saṃhatā vivr̥ddʰāḥ sva-karmāṇy avyāhatāś cariṣyanti parasya vā karmāṇy upahaniṣyanti" iti tadā vigr̥hya+ āsīta //

Sentence: 7a 
   yadā vā paśyet "parasyāpacaritāḥ kṣīṇā lubdʰāḥ svacakrastenāṭavīvyatʰitā vā prakr̥tayaḥ svayam upajāpena vā mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakr̥tayo durbʰikṣopahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, - //
   
yadā vā paśyet "parasya+ apacaritāḥ kṣīṇā lubdʰāḥ sva-cakra-stena-aṭavī-vyatʰitā vā prakr̥tayaḥ svayam upajāpena vā mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakr̥tayo durbʰikṣa-upahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, - //

Sentence: 7b 
   taṃ me prakr̥tayo na gamiṣyanti, vigr̥hya cāsya dʰānyapaśuhiraṇyāny āhariṣyāmi, svapaṇyopagʰātīni vā parapaṇyāni nivartayiṣyāmi, - //
   
taṃ me prakr̥tayo na gamiṣyanti, vigr̥hya ca+ asya dʰānya-paśu-hiraṇyāny āhariṣyāmi, sva-paṇya-upagʰātīni vā para-paṇyāni nivartayiṣyāmi, - //

Sentence: 7c 
   paravaṇikpatʰād vā saravanti mām eṣyanti vigr̥hīte, netaram, dūṣyāmitrāṭavīnigrahaṃ vā vigr̥hīto na kariṣyati, tair eva vā vigrahaṃ prāpsyati, - //
   
para-vaṇik-patʰād vā saravanti mām eṣyanti vigr̥hīte, na+ itaram, dūṣya-amitra-aṭavī-nigrahaṃ vā vigr̥hīto na kariṣyati, tair eva vā vigrahaṃ prāpsyati, - //

Sentence: 7d 
   mitraṃ me mitrabʰāvy abʰiprayāto bahvalpakālaṃ tanukṣayavyayam artʰaṃ prāpsyati, guṇavatīm ādeyāṃ vā bʰūmim, - //
   
mitraṃ me mitra-bʰāvy abʰiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayam artʰaṃ prāpsyati, guṇavatīm ādeyāṃ vā bʰūmim, - //

Sentence: 7e 
   sarvasaṃdohena vā mām anādr̥tya prayātukāmaḥ katʰaṃ na yāyād" iti paravr̥ddʰipratigʰātārtʰaṃ pratāpārtʰaṃ ca vigr̥hyāsīta //
   
sarva-saṃdohena vā mām anādr̥tya prayātu-kāmaḥ katʰaṃ na yāyād" iti para-vr̥ddʰi-pratigʰāta-artʰaṃ pratāpa-artʰaṃ ca vigr̥hya+ āsīta //

Sentence: 8 
   "tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ //
   
"tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ //

Sentence: 9 
   neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 10 
   karśanamātram asya kuryād avyasaninaḥ, paravr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam //
   
karśana-mātram asya kuryād avyasaninaḥ, para-vr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam //

Sentence: 11 
   evaṃ parasya yātavyo ʼsmai sāhāyyam avinaṣṭaḥ prayaccʰet //
   
evaṃ parasya yātavyo+ asmai sāhāyyam avinaṣṭaḥ prayaccʰet //

Sentence: 12 
   tasmāt sarvasaṃdohaprakr̥taṃ vigr̥hyāsīta //
   
tasmāt sarva-saṃdoha-prakr̥taṃ vigr̥hya+ āsīta //

Sentence: 13 
   vigr̥hyāsanahetuprātilomye saṃdʰāyāsīta //
   
vigr̥hya-āsana-hetu-prātilomye saṃdʰāya+ āsīta //

Sentence: 14 
   vigr̥hyāsanahetubʰir abʰyuccitaḥ sarvasaṃdohavarjaṃ vigr̥hya yāyāt //
   
vigr̥hya-āsana-hetubʰir abʰyuccitaḥ sarva-saṃdoha-varjaṃ vigr̥hya yāyāt //

Sentence: 15 
   yadā vā paśyet "vyasanī paraḥ, prakr̥tivyasanaṃ vāsya śeeṣaprakr̥tibʰir apratikāryam, svacakrapīḍitā viraktā vāsya prakr̥tayaḥ karśitā nirutsāhāḥ parasparād vā bʰinnāḥ śakyā lobʰayitum, agnyudakavyādʰimarakadurbʰikṣanimittaṃ kṣīṇayugyapuruṣanicayarakṣāvidʰānaḥ paraḥ" iti tadā vigr̥hya yāyāt //
   
yadā vā paśyet "vyasanī paraḥ, prakr̥ti-vyasanaṃ vā+ asya śeeṣa-prakr̥tibʰir apratikāryam, sva-cakra-pīḍitā viraktā vā+ asya prakr̥tayaḥ karśitā nirutsāhāḥ parasparād vā bʰinnāḥ śakyā lobʰayitum, agny-udaka-vyādʰi-maraka-durbʰikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidʰānaḥ paraḥ" iti tadā vigr̥hya yāyāt //

Sentence: 16 
   yadā vā paśyet "mitram ākrandaś ca me śūravr̥ddʰānuraktaprakr̥tiḥ, viparītaprakr̥tiḥ paraḥ pārṣṇigrāhaś cāsāraś ca, śakṣyāmi mitreṇāsāram ākrandena pārṣṇigrāhaṃ vā vigr̥hya yātum" iti tadā vigr̥hya yāyāt //
   
yadā vā paśyet "mitram ākrandaś ca me śūra-vr̥ddʰa-anurakta-prakr̥tiḥ, viparīta-prakr̥tiḥ paraḥ pārṣṇi-grāhaś ca+ āsāraś ca, śakṣyāmi mitreṇa+ āsāram ākrandena pārṣṇi-grāhaṃ vā vigr̥hya yātum" iti tadā vigr̥hya yāyāt //

Sentence: 17 
   yadā vā pʰalam ekahāryam alpakālaṃ paśyet tadā pārṣṇigrāhāsārābʰyāṃ vigr̥hya yāyāt //
   
yadā vā pʰalam eka-hāryam alpa-kālaṃ paśyet tadā pārṣṇi-grāha-āsārābʰyāṃ vigr̥hya yāyāt //

Sentence: 18 
   viparyaye saṃdʰāya yāyāt //
   
viparyaye saṃdʰāya yāyāt //

Sentence: 19 
   yadā vā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā samahīnajyāyobʰiḥ sāmavāyikaiḥ sambʰūya yāyād, ekatra nirdiṣṭenāṃśena, anekatrānirdiṣṭenāṃśena //
   
yadā vā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobʰiḥ sāmavāyikaiḥ sambʰūya yāyād, ekatra nirdiṣṭena+ aṃśena, anekatra+ anirdiṣṭena+ aṃśena //

Sentence: 20 
   teṣām asamavāye daṇḍam anyatamasmān niviṣṭāṃśena yāceta //
   
teṣām asamavāye daṇḍam anyatamasmān niviṣṭa-aṃśena yāceta //

Sentence: 21 
   sambʰūyābʰigamanena vā nirviśyeta, dʰruve lābʰe nirdiṣṭenāṃśena, adʰruve lābʰāṃśena //
   
sambʰūya-abʰigamanena vā nirviśyeta, dʰruve lābʰe nirdiṣṭena+ aṃśena, adʰruve lābʰa-aṃśena //


Sentence: 22ab 
   aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ /
   
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ /

Sentence: 22cd 
   vilopo vā yatʰālābʰaṃ prakṣepasama eva vā //E
   
vilopo vā yatʰā-lābʰaṃ prakṣepa-sama eva vā //E




(yātavya-amitrayor abʰigraha-cintāḥ - kṣaya-lobʰa-virāga-hetavaḥ prakr̥tīnāṃ - sāmavāyika-viparimarśaḥ)



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.