sarvasaṃdohena vā mām anādr̥tya prayātukāmaḥ katʰaṃ na yāyād" iti paravr̥ddʰipratigʰātārtʰaṃ pratāpārtʰaṃ ca vigr̥hyāsīta // sarva-saṃdohena vā mām anādr̥tya prayātu-kāmaḥ katʰaṃ na yāyād" iti para-vr̥ddʰi-pratigʰāta-artʰaṃ pratāpa-artʰaṃ ca vigr̥hya+ āsīta //
Sentence: 8
"tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ // "tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ //
Sentence: 9
neti kauṭilyaḥ // na+ iti kauṭilyaḥ //
Sentence: 10
karśanamātram asya kuryād avyasaninaḥ, paravr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam // karśana-mātram asya kuryād avyasaninaḥ, para-vr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.