TITUS
Kautiliya Arthasastra: Part No. 112

Chapter: 3 



Sentence: 1 
   vijigīṣuḥ śaktyapekṣaḥ ṣāḍguṇyam upayuñjīta //
   
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyam upayuñjīta //

Sentence: 2 
   samajyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //
   
sama-jyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //

Sentence: 3 
   vigr̥hīto hi jyāyasā hastinā pādayuddʰam ivābʰyupaiti //
   
vigr̥hīto hi jyāyasā hastinā pāda-yuddʰam iva+ abʰyupaiti //

Sentence: 4 
   samena cāmaṃ pātram āmenāhatam ivobʰayataḥ kṣayaṃ karoti //
   
samena ca+ āmaṃ pātram āmena+ ahatam iva+ ubʰayataḥ kṣayaṃ karoti //

Sentence: 5 
   kumbʰenevāśmā hīnenaikāntasiddʰim avāpnoti //
   
kumbʰena+ iva+ aśmā hīnena+ eka-anta-siddʰim avāpnoti //

Sentence: 6 
   jyāyāṃś cen na saṃdʰim iccʰed daṇḍopanatavr̥ttam ābalīyasaṃ vā yogam ātiṣṭʰet //
   
jyāyāṃś cen na saṃdʰim iccʰed daṇḍa-upanata-vr̥ttam ābalīyasaṃ vā yogam ātiṣṭʰet //

Sentence: 7 
   samaś cen na saṃdʰim iccʰed yāvanmātram apakuryāt tāvanmātram asya pratyapakuryāt //
   
samaś cen na saṃdʰim iccʰed yāvan-mātram apakuryāt tāvan-mātram asya pratyapakuryāt //

Sentence: 8 
   tejo hi saṃdʰānakāraṇam //
   
tejo hi saṃdʰāna-kāraṇam //

Sentence: 9 
   nātaptaṃ lohaṃ lohena saṃdʰatta iti //
   
na+ ataptaṃ lohaṃ lohena saṃdʰatta iti //

Sentence: 10 
   hīnaś cet sarvatrānupraṇatas tiṣṭʰet saṃdʰim upeyāt //
   
hīnaś cet sarvatra+ anupraṇatas tiṣṭʰet saṃdʰim upeyāt //

Sentence: 11 
   āraṇyo ʼgnir iva hi duḥkʰāmarṣajaṃ tejo vikramayati //
   
āraṇyo+ agnir iva hi duḥkʰa-amarṣajaṃ tejo vikramayati //

Sentence: 12 
   maṇḍalasya cānugrāhyo bʰavati //
   
maṇḍalasya ca+ anugrāhyo bʰavati //

Sentence: 13 
   saṃhitaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritāḥ pratyādānabʰayād vā nopagaccʰanti" iti paśyedd hīno ʼpi vigr̥hṇīyāt //
   
saṃhitaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritāḥ pratyādāna-bʰayād vā na+ upagaccʰanti" iti paśyedd hīno+ api vigr̥hṇīyāt //

Sentence: 14 
   vigr̥hītaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritā vigrahodvignā vā māṃ nopagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigrahodvegaṃ vā śamayet //
   
vigr̥hītaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritā vigraha-udvignā vā māṃ na+ upagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigraha-udvegaṃ vā śamayet //

Sentence: 15 
   vyasanayaugapadye ʼpi "guruvyasano ʼsmi, lagʰuvyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano ʼbʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //
   
vyasana-yaugapadye+ api "guru-vyasano+ asmi, lagʰu-vyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano+ abʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //

Sentence: 16 
   saṃdʰivigrahayoś cet parakarśanam ātmopacayaṃ vā nābʰipaśyej jyāyān apy āsīta //
   
saṃdʰi-vigrahayoś cet para-karśanam ātma-upacayaṃ vā na+ abʰipaśyej jyāyān apy āsīta //

Sentence: 17 
   paravyasanam apratikāryaṃ cet paśyedd hīno ʼpy abʰiyāyāt //
   
para-vyasanam apratikāryaṃ cet paśyedd hīno+ apy abʰiyāyāt //

Sentence: 18 
   apratikāryāsannavyasano vā jyāyān api saṃśrayeta //
   
apratikārya-āsanna-vyasano vā jyāyān api saṃśrayeta //

Sentence: 19 
   saṃdʰinaikato vigraheṇaikataś cet kāryasiddʰiṃ paśyej jyāyān api dvaidʰībʰūtas tiṣṭʰet //
   
saṃdʰinā+ ekato vigraheṇa+ ekataś cet kārya-siddʰiṃ paśyej jyāyān api dvaidʰī-bʰūtas tiṣṭʰet //

Sentence: 20 
   evaṃ samasya ṣāḍguṇyopayogaḥ //
   
evaṃ samasya ṣāḍguṇya-upayogaḥ //

Sentence: 21 
   tatra tu prativiśeṣaḥ //
   
tatra tu prativiśeṣaḥ //


Sentence: 22ab 
   pravr̥ttacakreṇākrānto rājñā balavatābalaḥ /
   
pravr̥tta-cakreṇa+ ākrānto rājñā balavatā+ abalaḥ /

Sentence: 22cd 
   saṃdʰinopanamet tūrṇaṃ kośadaṇḍātmabʰūmibʰiḥ //
   
saṃdʰinā+ upanamet tūrṇaṃ kośa-daṇḍa-ātma-bʰūmibʰiḥ //

Sentence: 23ab 
   svayaṃ saṃkʰyātadaṇḍena daṇḍasya vibʰavena vā /
   
svayaṃ saṃkʰyāta-daṇḍena daṇḍasya vibʰavena vā /

Sentence: 23cd 
   upastʰātavyam ity eṣa saṃdʰir ātmāmiṣo mataḥ //
   
upastʰātavyam ity eṣa saṃdʰir ātma-āmiṣo mataḥ //

Sentence: 24ab 
   senāpatikumārābʰyām upastʰātavyam ity ayam /
   
senā-pati-kumārābʰyām upastʰātavyam ity ayam /

Sentence: 24cd 
   puruṣāntarasaṃdʰiḥ syān nātmanety ātmarakṣaṇaḥ //
   
puruṣa-antara-saṃdʰiḥ syān na+ ātmanā+ ity ātma-rakṣaṇaḥ //

Sentence: 25ab 
   ekenānyatra yātavyaṃ svayaṃ daṇḍena vety ayam /
   
ekena+ anyatra yātavyaṃ svayaṃ daṇḍena vā+ ity ayam /

Sentence: 25cd 
   adr̥ṣṭapuruṣaḥ saṃdʰir daṇḍamukʰyātmarakṣaṇaḥ //
   
adr̥ṣṭa-puruṣaḥ saṃdʰir daṇḍa-mukʰya-ātma-rakṣaṇaḥ //

Sentence: 26ab 
   mukʰyastrībandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /
   
mukʰya-strī-bandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /

Sentence: 26cd 
   sādʰayed gūḍʰam ity ete daṇḍopanatasaṃdʰayaḥ //
   
sādʰayed gūḍʰam ity ete daṇḍa-upanata-saṃdʰayaḥ //

Sentence: 27ab 
   kośadānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /
   
kośa-dānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /

Sentence: 27cd 
   parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰāsukʰam //
   
parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰā-sukʰam //

Sentence: 28ab 
   skandʰopaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /
   
skandʰa-upaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /

Sentence: 28cd 
   niruddʰo deśakālābʰyām atyayaḥ syād upagrahaḥ //
   
niruddʰo deśa-kālābʰyām atyayaḥ syād upagrahaḥ //

Sentence: 29ab 
   viṣahyadānād āyatyāṃ kṣamaḥ strībandʰanād api /
   
viṣahya-dānād āyatyāṃ kṣamaḥ strī-bandʰanād api /

Sentence: 29cd 
   suvarṇasaṃdʰir viśvāsād ekībʰāvagato bʰavet //
   
suvarṇa-saṃdʰir viśvāsād ekī-bʰāva-gato bʰavet //

Sentence: 30ab 
   viparītaḥ kapālaḥ syād atyādānābʰibʰāṣitaḥ /
   
viparītaḥ kapālaḥ syād atyādāna-abʰibʰāṣitaḥ /

Sentence: 30cd 
   pūrvayoḥ praṇayet kupyaṃ hastyaśvaṃ vā garānvitam //
   
pūrvayoḥ praṇayet kupyaṃ hasty-aśvaṃ vā gara-anvitam //

Sentence: 31ab 
   tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /
   
tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /

Sentence: 31cd 
   tiṣṭʰec caturtʰa ity ete kośopanatasaṃdʰayaḥ //
   
tiṣṭʰec caturtʰa ity ete kośa-upanata-saṃdʰayaḥ //

Sentence: 32ab 
   bʰūmyekadeśatyāgena śeṣaprakr̥tirakṣaṇam /
   
bʰūmy-eka-deśa-tyāgena śeṣa-prakr̥ti-rakṣaṇam /

Sentence: 32cd 
   ādiṣṭasaṃdʰis tatreṣṭo gūḍʰastenopagʰātinaḥ //
   
ādiṣṭa-saṃdʰis tatra+ iṣṭo gūḍʰa-stena-upagʰātinaḥ //

Sentence: 33ab 
   bʰūmīnām āttasārāṇāṃ mūlavarjaṃ praṇāmanam /
   
bʰūmīnām ātta-sārāṇāṃ mūla-varjaṃ praṇāmanam /

Sentence: 33cd 
   uccʰinnasaṃdʰis tatreṣṭaḥ paravyasanakāṅkṣiṇaḥ //
   
uccʰinna-saṃdʰis tatra+ iṣṭaḥ para-vyasana-kāṅkṣiṇaḥ //

Sentence: 34ab 
   pʰaladānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /
   
pʰala-dānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /

Sentence: 34cd 
   pʰalātimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //
   
pʰala-atimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //

Sentence: 35ab 
   kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /
   
kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /

Sentence: 35cd 
   ādāya pʰalam ity ete deśopanatasaṃdʰayaḥ //
   
ādāya pʰalam ity ete deśa-upanata-saṃdʰayaḥ //

Sentence: 36ab 
   svakāryāṇāṃ vaśenaite deśe kāle ca bʰāṣitāḥ /
   
sva-kāryāṇāṃ vaśena+ ete deśe kāle ca bʰāṣitāḥ /

Sentence: 36cd 
   ābalīyasikāḥ kāryās trividʰā hīnasaṃdʰayaḥ //E
   
ābalīyasikāḥ kāryās trividʰā hīna-saṃdʰayaḥ //E




(vigr̥hya-āsanaṃ - saṃdʰāya-āsanaṃ - vigr̥hya-yānaṃ - saṃdʰāya-yānaṃ - sambʰūya-prayāṇam)



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.