TITUS
Kautiliya Arthasastra: Part No. 112
Chapter: 3
Sentence: 1
vijigīṣuḥ śaktyapekṣaḥ ṣāḍguṇyam upayuñjīta //
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyam upayuñjīta //
Sentence: 2
samajyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //
sama-jyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //
Sentence: 3
vigr̥hīto hi jyāyasā hastinā pādayuddʰam ivābʰyupaiti //
vigr̥hīto hi jyāyasā hastinā pāda-yuddʰam iva+ abʰyupaiti //
Sentence: 4
samena cāmaṃ pātram āmenāhatam ivobʰayataḥ kṣayaṃ karoti //
samena ca+ āmaṃ pātram āmena+ ahatam iva+ ubʰayataḥ kṣayaṃ karoti //
Sentence: 5
kumbʰenevāśmā hīnenaikāntasiddʰim avāpnoti //
kumbʰena+ iva+ aśmā hīnena+ eka-anta-siddʰim avāpnoti //
Sentence: 6
jyāyāṃś cen na saṃdʰim iccʰed daṇḍopanatavr̥ttam ābalīyasaṃ vā yogam ātiṣṭʰet //
jyāyāṃś cen na saṃdʰim iccʰed daṇḍa-upanata-vr̥ttam ābalīyasaṃ vā yogam ātiṣṭʰet //
Sentence: 7
samaś cen na saṃdʰim iccʰed yāvanmātram apakuryāt tāvanmātram asya pratyapakuryāt //
samaś cen na saṃdʰim iccʰed yāvan-mātram apakuryāt tāvan-mātram asya pratyapakuryāt //
Sentence: 8
tejo hi saṃdʰānakāraṇam //
tejo hi saṃdʰāna-kāraṇam //
Sentence: 9
nātaptaṃ lohaṃ lohena saṃdʰatta iti //
na+ ataptaṃ lohaṃ lohena saṃdʰatta iti //
Sentence: 10
hīnaś cet sarvatrānupraṇatas tiṣṭʰet saṃdʰim upeyāt //
hīnaś cet sarvatra+ anupraṇatas tiṣṭʰet saṃdʰim upeyāt //
Sentence: 11
āraṇyo ʼgnir iva hi duḥkʰāmarṣajaṃ tejo vikramayati //
āraṇyo+ agnir iva hi duḥkʰa-amarṣajaṃ tejo vikramayati //
Sentence: 12
maṇḍalasya cānugrāhyo bʰavati //
maṇḍalasya ca+ anugrāhyo bʰavati //
Sentence: 13
saṃhitaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritāḥ pratyādānabʰayād vā nopagaccʰanti" iti paśyedd hīno ʼpi vigr̥hṇīyāt //
saṃhitaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritāḥ pratyādāna-bʰayād vā na+ upagaccʰanti" iti paśyedd hīno+ api vigr̥hṇīyāt //
Sentence: 14
vigr̥hītaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritā vigrahodvignā vā māṃ nopagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigrahodvegaṃ vā śamayet //
vigr̥hītaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritā vigraha-udvignā vā māṃ na+ upagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigraha-udvegaṃ vā śamayet //
Sentence: 15
vyasanayaugapadye ʼpi "guruvyasano ʼsmi, lagʰuvyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano ʼbʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //
vyasana-yaugapadye+ api "guru-vyasano+ asmi, lagʰu-vyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano+ abʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //
Sentence: 16
saṃdʰivigrahayoś cet parakarśanam ātmopacayaṃ vā nābʰipaśyej jyāyān apy āsīta //
saṃdʰi-vigrahayoś cet para-karśanam ātma-upacayaṃ vā na+ abʰipaśyej jyāyān apy āsīta //
Sentence: 17
paravyasanam apratikāryaṃ cet paśyedd hīno ʼpy abʰiyāyāt //
para-vyasanam apratikāryaṃ cet paśyedd hīno+ apy abʰiyāyāt //
Sentence: 18
apratikāryāsannavyasano vā jyāyān api saṃśrayeta //
apratikārya-āsanna-vyasano vā jyāyān api saṃśrayeta //
Sentence: 19
saṃdʰinaikato vigraheṇaikataś cet kāryasiddʰiṃ paśyej jyāyān api dvaidʰībʰūtas tiṣṭʰet //
saṃdʰinā+ ekato vigraheṇa+ ekataś cet kārya-siddʰiṃ paśyej jyāyān api dvaidʰī-bʰūtas tiṣṭʰet //
Sentence: 20
evaṃ samasya ṣāḍguṇyopayogaḥ //
evaṃ samasya ṣāḍguṇya-upayogaḥ //
Sentence: 21
tatra tu prativiśeṣaḥ //
tatra tu prativiśeṣaḥ //
Sentence: 22ab
pravr̥ttacakreṇākrānto rājñā balavatābalaḥ /
pravr̥tta-cakreṇa+ ākrānto rājñā balavatā+ abalaḥ /
Sentence: 22cd
saṃdʰinopanamet tūrṇaṃ kośadaṇḍātmabʰūmibʰiḥ //
saṃdʰinā+ upanamet tūrṇaṃ kośa-daṇḍa-ātma-bʰūmibʰiḥ //
Sentence: 23ab
svayaṃ saṃkʰyātadaṇḍena daṇḍasya vibʰavena vā /
svayaṃ saṃkʰyāta-daṇḍena daṇḍasya vibʰavena vā /
Sentence: 23cd
upastʰātavyam ity eṣa saṃdʰir ātmāmiṣo mataḥ //
upastʰātavyam ity eṣa saṃdʰir ātma-āmiṣo mataḥ //
Sentence: 24ab
senāpatikumārābʰyām upastʰātavyam ity ayam /
senā-pati-kumārābʰyām upastʰātavyam ity ayam /
Sentence: 24cd
puruṣāntarasaṃdʰiḥ syān nātmanety ātmarakṣaṇaḥ //
puruṣa-antara-saṃdʰiḥ syān na+ ātmanā+ ity ātma-rakṣaṇaḥ //
Sentence: 25ab
ekenānyatra yātavyaṃ svayaṃ daṇḍena vety ayam /
ekena+ anyatra yātavyaṃ svayaṃ daṇḍena vā+ ity ayam /
Sentence: 25cd
adr̥ṣṭapuruṣaḥ saṃdʰir daṇḍamukʰyātmarakṣaṇaḥ //
adr̥ṣṭa-puruṣaḥ saṃdʰir daṇḍa-mukʰya-ātma-rakṣaṇaḥ //
Sentence: 26ab
mukʰyastrībandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /
mukʰya-strī-bandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /
Sentence: 26cd
sādʰayed gūḍʰam ity ete daṇḍopanatasaṃdʰayaḥ //
sādʰayed gūḍʰam ity ete daṇḍa-upanata-saṃdʰayaḥ //
Sentence: 27ab
kośadānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /
kośa-dānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /
Sentence: 27cd
parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰāsukʰam //
parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰā-sukʰam //
Sentence: 28ab
skandʰopaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /
skandʰa-upaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /
Sentence: 28cd
niruddʰo deśakālābʰyām atyayaḥ syād upagrahaḥ //
niruddʰo deśa-kālābʰyām atyayaḥ syād upagrahaḥ //
Sentence: 29ab
viṣahyadānād āyatyāṃ kṣamaḥ strībandʰanād api /
viṣahya-dānād āyatyāṃ kṣamaḥ strī-bandʰanād api /
Sentence: 29cd
suvarṇasaṃdʰir viśvāsād ekībʰāvagato bʰavet //
suvarṇa-saṃdʰir viśvāsād ekī-bʰāva-gato bʰavet //
Sentence: 30ab
viparītaḥ kapālaḥ syād atyādānābʰibʰāṣitaḥ /
viparītaḥ kapālaḥ syād atyādāna-abʰibʰāṣitaḥ /
Sentence: 30cd
pūrvayoḥ praṇayet kupyaṃ hastyaśvaṃ vā garānvitam //
pūrvayoḥ praṇayet kupyaṃ hasty-aśvaṃ vā gara-anvitam //
Sentence: 31ab
tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /
tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /
Sentence: 31cd
tiṣṭʰec caturtʰa ity ete kośopanatasaṃdʰayaḥ //
tiṣṭʰec caturtʰa ity ete kośa-upanata-saṃdʰayaḥ //
Sentence: 32ab
bʰūmyekadeśatyāgena śeṣaprakr̥tirakṣaṇam /
bʰūmy-eka-deśa-tyāgena śeṣa-prakr̥ti-rakṣaṇam /
Sentence: 32cd
ādiṣṭasaṃdʰis tatreṣṭo gūḍʰastenopagʰātinaḥ //
ādiṣṭa-saṃdʰis tatra+ iṣṭo gūḍʰa-stena-upagʰātinaḥ //
Sentence: 33ab
bʰūmīnām āttasārāṇāṃ mūlavarjaṃ praṇāmanam /
bʰūmīnām ātta-sārāṇāṃ mūla-varjaṃ praṇāmanam /
Sentence: 33cd
uccʰinnasaṃdʰis tatreṣṭaḥ paravyasanakāṅkṣiṇaḥ //
uccʰinna-saṃdʰis tatra+ iṣṭaḥ para-vyasana-kāṅkṣiṇaḥ //
Sentence: 34ab
pʰaladānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /
pʰala-dānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /
Sentence: 34cd
pʰalātimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //
pʰala-atimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //
Sentence: 35ab
kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /
kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /
Sentence: 35cd
ādāya pʰalam ity ete deśopanatasaṃdʰayaḥ //
ādāya pʰalam ity ete deśa-upanata-saṃdʰayaḥ //
Sentence: 36ab
svakāryāṇāṃ vaśenaite deśe kāle ca bʰāṣitāḥ /
sva-kāryāṇāṃ vaśena+ ete deśe kāle ca bʰāṣitāḥ /
Sentence: 36cd
ābalīyasikāḥ kāryās trividʰā hīnasaṃdʰayaḥ //
E
ābalīyasikāḥ kāryās trividʰā hīna-saṃdʰayaḥ //
E
(vigr̥hya-āsanaṃ - saṃdʰāya-āsanaṃ - vigr̥hya-yānaṃ - saṃdʰāya-yānaṃ - sambʰūya-prayāṇam)
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.