TITUS
Kautiliya Arthasastra: Part No. 111

Chapter: 2 



Sentence: 1 
   saṃdʰivigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //
   
saṃdʰi-vigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //

Sentence: 2 
   vigrahe hi kṣayavyayapravāsapratyavāyā bʰavanti //
   
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bʰavanti //

Sentence: 3 
   tenāsanayānayor āsanaṃ vyākʰyātam //
   
tena+ āsana-yānayor āsanaṃ vyākʰyātam //

Sentence: 4 
   dvaidʰībʰāvasaṃśrayayor dvaidʰībʰāvaṃ gaccʰet //
   
dvaidʰī-bʰāva-saṃśrayayor dvaidʰī-bʰāvaṃ gaccʰet //

Sentence: 5 
   dvaidʰībʰūto hi svakarmapradʰāna ātmana evopakaroti, saṃśritas tu parasyopakaroti, nātmanaḥ //
   
dvaidʰī-bʰūto hi sva-karma-pradʰāna ātmana eva+ upakaroti, saṃśritas tu parasya+ upakaroti, na+ ātmanaḥ //

Sentence: 6 
   yadbalaḥ sāmantas tadviśiṣṭabalam āśrayet //
   
yad-balaḥ sāmantas tad-viśiṣṭa-balam āśrayet //

Sentence: 7 
   tadviśiṣṭabalābʰāve tam evāśritaḥ kośadaṇḍabʰūmīnām anyatamenāsyopakartum adr̥ṣṭaḥ prayateta //
   
tad-viśiṣṭa-bala-abʰāve tam eva+ āśritaḥ kośa-daṇḍa-bʰūmīnām anyatamena+ asya+ upakartum adr̥ṣṭaḥ prayateta //

Sentence: 8 
   mahādoṣo hi viśiṣṭabalasamāgamo rājñām, anyatrārivigr̥hītāt //
   
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām, anyatra+ ari-vigr̥hītāt //

Sentence: 9 
   aśakye daṇḍopanatavad varteta //
   
aśakye daṇḍa-upanatavad varteta //

Sentence: 10 
   yadā cāsya prāṇaharaṃ vyādʰim antaḥkopaṃ śatruvr̥ddʰiṃ mitravyasanam upastʰitaṃ vā tannimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvyavyādʰidʰarmakāryāpadeśenāpayāyāt //
   
yadā ca+ asya prāṇa-haraṃ vyādʰim antaḥ-kopaṃ śatru-vr̥ddʰiṃ mitra-vyasanam upastʰitaṃ vā tan-nimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvya-vyādʰi-dʰarma-kārya-apadeśena+ apayāyāt //

Sentence: 11 
   svaviṣayastʰo vā nopagaccʰet //
   
sva-viṣayastʰo vā na+ upagaccʰet //

Sentence: 12 
   āsanno vāsya ccʰidreṣu praharet //
   
āsanno vā+ asya ccʰidreṣu praharet //

Sentence: 13 
   balīyasor vā madʰyagatas trāṇasamartʰam āśrayeta, yasya vāntardʰiḥ syāt, ubʰau vā //
   
balīyasor vā madʰya-gatas trāṇa-samartʰam āśrayeta, yasya vā+ antardʰiḥ syāt, ubʰau vā //

Sentence: 14 
   kapālasaṃśrayas tiṣṭʰet, mūlaharam itarasyetaram apadiśan //
   
kapāla-saṃśrayas tiṣṭʰet, mūla-haram itarasya+ itaram apadiśan //

Sentence: 15 
   bʰedam ubʰayor vā parasparāpadeśaṃ prayuñjīta, bʰinnayor upāṃśudaṇḍam //
   
bʰedam ubʰayor vā paraspara-apadeśaṃ prayuñjīta, bʰinnayor upāṃśu-daṇḍam //

Sentence: 16 
   pārśvastʰo vā balastʰayor āsannabʰayāt pratikurvīta //
   
pārśvastʰo vā balastʰayor āsanna-bʰayāt pratikurvīta //

Sentence: 17 
   durgāpāśrayo vā dvaidʰībʰūtas tiṣṭʰet //
   
durga-apāśrayo vā dvaidʰī-bʰūtas tiṣṭʰet //

Sentence: 18 
   saṃdʰivigrahakramahetubʰir vā ceṣṭeta //
   
saṃdʰi-vigraha-krama-hetubʰir vā ceṣṭeta //

Sentence: 19 
   dūṣyāmitrāṭavikān ubʰayor upagr̥hṇīyāt //
   
dūṣya-amitra-āṭavikān ubʰayor upagr̥hṇīyāt //

Sentence: 20 
   etayor anyataraṃ gaccʰaṃs tair evānyatarasya vyasane praharet //
   
etayor anyataraṃ gaccʰaṃs tair eva+ anyatarasya vyasane praharet //

Sentence: 21 
   dvābʰyām upahato vā maṇḍalāpāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ vā saṃśrayeta //
   
dvābʰyām upahato vā maṇḍala-apāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ vā saṃśrayeta //

Sentence: 22 
   tena sahaikam upagr̥hyetaram uccʰindyād, ubʰau vā //
   
tena saha+ ekam upagr̥hya+ itaram uccʰindyād, ubʰau vā //

Sentence: 23 
   dvābʰyām uccʰinno vā madʰyamodāsīnayos tatpakṣīyāṇāṃ vā rājñāṃ nyāyavr̥ttim āśrayeta //
   
dvābʰyām uccʰinno vā madʰyama-udāsīnayos tat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vr̥ttim āśrayeta //

Sentence: 24 
   tulyānāṃ vā yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo vā śaknuyād ātmānam uddʰartum, yatra vā pūrvapuruṣocitā gatir āsannaḥ sambandʰo vā, mitrāṇi bʰūyāṃsy atiśaktimanti vā bʰaveyuḥ //
   
tulyānāṃ vā yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo vā śaknuyād ātmānam uddʰartum, yatra vā pūrva-puruṣa-ucitā gatir āsannaḥ sambandʰo vā, mitrāṇi bʰūyāṃsy atiśaktimanti vā bʰaveyuḥ //


Sentence: 25ab 
   priyo yasya bʰaved yo vā priyo ʼsya kataras tayoḥ /
   
priyo yasya bʰaved yo vā priyo+ asya kataras tayoḥ /

Sentence: 25cd 
   priyo yasya sa taṃ gaccʰed ity āśrayagatiḥ parā //E
   
priyo yasya sa taṃ gaccʰed ity āśraya-gatiḥ parā //E




(sama-hīna-jyāyasāṃ guṇa-abʰiniveśaḥ - hīna-saṃdʰayaḥ)



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.