TITUS
Kautiliya Arthasastra: Part No. 111
Chapter: 2
Sentence: 1
saṃdʰivigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //
saṃdʰi-vigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //
Sentence: 2
vigrahe hi kṣayavyayapravāsapratyavāyā bʰavanti //
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bʰavanti //
Sentence: 3
tenāsanayānayor āsanaṃ vyākʰyātam //
tena+ āsana-yānayor āsanaṃ vyākʰyātam //
Sentence: 4
dvaidʰībʰāvasaṃśrayayor dvaidʰībʰāvaṃ gaccʰet //
dvaidʰī-bʰāva-saṃśrayayor dvaidʰī-bʰāvaṃ gaccʰet //
Sentence: 5
dvaidʰībʰūto hi svakarmapradʰāna ātmana evopakaroti, saṃśritas tu parasyopakaroti, nātmanaḥ //
dvaidʰī-bʰūto hi sva-karma-pradʰāna ātmana eva+ upakaroti, saṃśritas tu parasya+ upakaroti, na+ ātmanaḥ //
Sentence: 6
yadbalaḥ sāmantas tadviśiṣṭabalam āśrayet //
yad-balaḥ sāmantas tad-viśiṣṭa-balam āśrayet //
Sentence: 7
tadviśiṣṭabalābʰāve tam evāśritaḥ kośadaṇḍabʰūmīnām anyatamenāsyopakartum adr̥ṣṭaḥ prayateta //
tad-viśiṣṭa-bala-abʰāve tam eva+ āśritaḥ kośa-daṇḍa-bʰūmīnām anyatamena+ asya+ upakartum adr̥ṣṭaḥ prayateta //
Sentence: 8
mahādoṣo hi viśiṣṭabalasamāgamo rājñām, anyatrārivigr̥hītāt //
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām, anyatra+ ari-vigr̥hītāt //
Sentence: 9
aśakye daṇḍopanatavad varteta //
aśakye daṇḍa-upanatavad varteta //
Sentence: 10
yadā cāsya prāṇaharaṃ vyādʰim antaḥkopaṃ śatruvr̥ddʰiṃ mitravyasanam upastʰitaṃ vā tannimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvyavyādʰidʰarmakāryāpadeśenāpayāyāt //
yadā ca+ asya prāṇa-haraṃ vyādʰim antaḥ-kopaṃ śatru-vr̥ddʰiṃ mitra-vyasanam upastʰitaṃ vā tan-nimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvya-vyādʰi-dʰarma-kārya-apadeśena+ apayāyāt //
Sentence: 11
svaviṣayastʰo vā nopagaccʰet //
sva-viṣayastʰo vā na+ upagaccʰet //
Sentence: 12
āsanno vāsya ccʰidreṣu praharet //
āsanno vā+ asya ccʰidreṣu praharet //
Sentence: 13
balīyasor vā madʰyagatas trāṇasamartʰam āśrayeta, yasya vāntardʰiḥ syāt, ubʰau vā //
balīyasor vā madʰya-gatas trāṇa-samartʰam āśrayeta, yasya vā+ antardʰiḥ syāt, ubʰau vā //
Sentence: 14
kapālasaṃśrayas tiṣṭʰet, mūlaharam itarasyetaram apadiśan //
kapāla-saṃśrayas tiṣṭʰet, mūla-haram itarasya+ itaram apadiśan //
Sentence: 15
bʰedam ubʰayor vā parasparāpadeśaṃ prayuñjīta, bʰinnayor upāṃśudaṇḍam //
bʰedam ubʰayor vā paraspara-apadeśaṃ prayuñjīta, bʰinnayor upāṃśu-daṇḍam //
Sentence: 16
pārśvastʰo vā balastʰayor āsannabʰayāt pratikurvīta //
pārśvastʰo vā balastʰayor āsanna-bʰayāt pratikurvīta //
Sentence: 17
durgāpāśrayo vā dvaidʰībʰūtas tiṣṭʰet //
durga-apāśrayo vā dvaidʰī-bʰūtas tiṣṭʰet //
Sentence: 18
saṃdʰivigrahakramahetubʰir vā ceṣṭeta //
saṃdʰi-vigraha-krama-hetubʰir vā ceṣṭeta //
Sentence: 19
dūṣyāmitrāṭavikān ubʰayor upagr̥hṇīyāt //
dūṣya-amitra-āṭavikān ubʰayor upagr̥hṇīyāt //
Sentence: 20
etayor anyataraṃ gaccʰaṃs tair evānyatarasya vyasane praharet //
etayor anyataraṃ gaccʰaṃs tair eva+ anyatarasya vyasane praharet //
Sentence: 21
dvābʰyām upahato vā maṇḍalāpāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ vā saṃśrayeta //
dvābʰyām upahato vā maṇḍala-apāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ vā saṃśrayeta //
Sentence: 22
tena sahaikam upagr̥hyetaram uccʰindyād, ubʰau vā //
tena saha+ ekam upagr̥hya+ itaram uccʰindyād, ubʰau vā //
Sentence: 23
dvābʰyām uccʰinno vā madʰyamodāsīnayos tatpakṣīyāṇāṃ vā rājñāṃ nyāyavr̥ttim āśrayeta //
dvābʰyām uccʰinno vā madʰyama-udāsīnayos tat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vr̥ttim āśrayeta //
Sentence: 24
tulyānāṃ vā yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo vā śaknuyād ātmānam uddʰartum, yatra vā pūrvapuruṣocitā gatir āsannaḥ sambandʰo vā, mitrāṇi bʰūyāṃsy atiśaktimanti vā bʰaveyuḥ //
tulyānāṃ vā yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo vā śaknuyād ātmānam uddʰartum, yatra vā pūrva-puruṣa-ucitā gatir āsannaḥ sambandʰo vā, mitrāṇi bʰūyāṃsy atiśaktimanti vā bʰaveyuḥ //
Sentence: 25ab
priyo yasya bʰaved yo vā priyo ʼsya kataras tayoḥ /
priyo yasya bʰaved yo vā priyo+ asya kataras tayoḥ /
Sentence: 25cd
priyo yasya sa taṃ gaccʰed ity āśrayagatiḥ parā //
E
priyo yasya sa taṃ gaccʰed ity āśraya-gatiḥ parā //
E
(sama-hīna-jyāyasāṃ guṇa-abʰiniveśaḥ - hīna-saṃdʰayaḥ)
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.