TITUS
Kautiliya Arthasastra: Part No. 110

Book: 7 


(ṣāḍguṇya-samuddeśaḥ - kṣaya-stʰāna-vr̥ddʰi-niścayaḥ)


Chapter: 1 



Sentence: 1 
   ṣāḍguṇyasya prakr̥timaṇḍalaṃ yoniḥ //
   
ṣāḍguṇyasya prakr̥ti-maṇḍalaṃ yoniḥ //

Sentence: 2 
   "saṃdʰivigrahāsanayānasaṃśrayadvaidʰībʰāvāḥ ṣāḍguṇyam" ity ācāryāḥ //
   
"saṃdʰi-vigraha-āsana-yāna-saṃśraya-dvaidʰī-bʰāvāḥ ṣāḍguṇyam" ity ācāryāḥ //

Sentence: 3 
   "dvaiguṇyam" iti vātavyādʰiḥ //
   
"dvaiguṇyam" iti vāta-vyādʰiḥ //

Sentence: 4 
   "saṃdʰivigrahābʰyāṃ hi ṣāḍguṇyaṃ sampadyate" iti //
   
"saṃdʰi-vigrahābʰyāṃ hi ṣāḍguṇyaṃ sampadyate" iti //

Sentence: 5 
   ṣāḍguṇyam evaitad avastʰābʰedād iti kauṭilyaḥ //
   
ṣāḍguṇyam eva+ etad avastʰā-bʰedād iti kauṭilyaḥ //

Sentence: 6 
   tatra paṇabandʰaḥ saṃdʰiḥ //
   
tatra paṇa-bandʰaḥ saṃdʰiḥ //

Sentence: 7 
   apakāro vigrahaḥ //
   
apakāro vigrahaḥ //

Sentence: 8 
   upekṣaṇam āsanam //
   
upekṣaṇam āsanam //

Sentence: 9 
   abʰyuccayo yānam //
   
abʰyuccayo yānam //

Sentence: 10 
   parārpaṇaṃ saṃśrayaḥ //
   
para-arpaṇaṃ saṃśrayaḥ //

Sentence: 11 
   saṃdʰivigrahopādānaṃ dvaidʰībʰāvaḥ //
   
saṃdʰi-vigraha-upādānaṃ dvaidʰī-bʰāvaḥ //

Sentence: 12 
   iti ṣaḍguṇāḥ //
   
iti ṣaḍ-guṇāḥ //

Sentence: 13 
   parasmādd hīyamānaḥ saṃdadʰīta //
   
parasmādd hīyamānaḥ saṃdadʰīta //

Sentence: 14 
   abʰyuccīyamāno vigr̥hṇīyāt //
   
abʰyuccīyamāno vigr̥hṇīyāt //

Sentence: 15 
   "na māṃ paro nāhaṃ param upahantuṃ śaktaḥ" ity āsīta //
   
"na māṃ paro na+ ahaṃ param upahantuṃ śaktaḥ" ity āsīta //

Sentence: 16 
   guṇātiśayayukto yāyāt //
   
guṇa-atiśaya-yukto yāyāt //

Sentence: 17 
   śaktihīnaḥ saṃśrayeta //
   
śakti-hīnaḥ saṃśrayeta //

Sentence: 18 
   sahāyasādʰye kārye dvaidʰībʰāvaṃ gaccʰet //
   
sahāya-sādʰye kārye dvaidʰībʰāvaṃ gaccʰet //

Sentence: 19 
   iti guṇāvastʰāpanam //
   
iti guṇa-avastʰāpanam //

Sentence: 20 
   teṣāṃ yasmin vā guṇe stʰitaḥ paśyet "ihastʰaḥ śakṣyāmi durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmāṇy ātmanaḥ pravartayitum, parasya caitāni karmāṇy upahantum" iti tam ātiṣṭʰet //
   
teṣāṃ yasmin vā guṇe stʰitaḥ paśyet "iha-stʰaḥ śakṣyāmi durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karmāṇy ātmanaḥ pravartayitum, parasya ca+ etāni karmāṇy upahantum" iti tam ātiṣṭʰet //

Sentence: 21 
   sā vr̥ddʰiḥ //
   
sā vr̥ddʰiḥ //

Sentence: 22 
   "āśutarā me vr̥ddʰir bʰūyastarā vr̥ddʰyudayatarā vā bʰaviṣyati, viparītā parasya" iti jñātvā paravr̥ddʰim upekṣeta //
   
"āśutarā me vr̥ddʰir bʰūyastarā vr̥ddʰy-udayatarā vā bʰaviṣyati, viparītā parasya" iti jñātvā para-vr̥ddʰim upekṣeta //

Sentence: 23 
   tulyakālapʰalodayāyāṃ vā vr̥ddʰau saṃdʰim upeyāt //
   
tulya-kāla-pʰala-udayāyāṃ vā vr̥ddʰau saṃdʰim upeyāt //

Sentence: 24 
   yasmin vā guṇe stʰitaḥ svakarmaṇām upagʰātaṃ paśyen netarasya tasmin na tiṣṭʰet //
   
yasmin vā guṇe stʰitaḥ sva-karmaṇām upagʰātaṃ paśyen na+ itarasya tasmin na tiṣṭʰet //

Sentence: 25 
   eṣa kṣayaḥ //
   
eṣa kṣayaḥ //

Sentence: 26 
   "ciratareṇālpataraṃ vr̥ddʰyudayataraṃ vā kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta //
   
"ciratareṇa+ alpataraṃ vr̥ddʰy-udayataraṃ vā kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta //

Sentence: 27 
   tulyakālapʰalodaye vā kṣaye saṃdʰim upeyāt //
   
tulya-kāla-pʰala-udaye vā kṣaye saṃdʰim upeyāt //

Sentence: 28 
   yasmin vā guṇe stʰitaḥ svakarmavr̥ddʰiṃ kṣayaṃ vā nābʰipaśyed etatstʰānam //
   
yasmin vā guṇe stʰitaḥ sva-karma-vr̥ddʰiṃ kṣayaṃ vā na+ abʰipaśyed etat-stʰānam //

Sentence: 29 
   "hrasvataraṃ vr̥ddʰyudayataraṃ vā stʰāsyāmi, viparītaṃ paraḥ" iti jñātvā stʰānam upekṣeta //
   
"hrasvataraṃ vr̥ddʰy-udayataraṃ vā stʰāsyāmi, viparītaṃ paraḥ" iti jñātvā stʰānam upekṣeta //

Sentence: 30 
   "tulyakālapʰalodaye vā stʰāne saṃdʰim upeyād" ity ācāryāḥ //
   
"tulya-kāla-pʰala-udaye vā stʰāne saṃdʰim upeyād" ity ācāryāḥ //

Sentence: 31 
   naitad vibʰāṣitam iti kauṭilyaḥ //
   
na+ etad vibʰāṣitam iti kauṭilyaḥ //

Sentence: 32a 
   yadi vā paśyet "sandʰau stʰito mahāpʰalaiḥ svakarmabʰiḥ parakarmāṇy upahaniṣyāmi, mahāpʰalāni vā svakarmāṇy upabʰokṣye, parakarmāṇi vā, saṃdʰiviśvāsena vā yogopaniṣatpraṇidʰibʰiḥ parakarmāṇy upahaniṣyāmi, sukʰaṃ vā sānugrahaparihārasaukaryaṃ pʰalalābʰabʰūyastvena svakarmaṇāṃ parakarmayogāvahaṃ janam āsrāvayiṣyāmi - //
   
yadi vā paśyet "sandʰau stʰito mahā-pʰalaiḥ sva-karmabʰiḥ para-karmāṇy upahaniṣyāmi, mahā-pʰalāni vā sva-karmāṇy upabʰokṣye, para-karmāṇi vā, saṃdʰi-viśvāsena vā yoga-upaniṣat-praṇidʰibʰiḥ para-karmāṇy upahaniṣyāmi, sukʰaṃ vā sa-anugraha-parihāra-saukaryaṃ pʰala-lābʰa-bʰūyastvena sva-karmaṇāṃ para-karma-yoga-āvahaṃ janam āsrāvayiṣyāmi - //

Sentence: 32b 
   balinātimātreṇa vā saṃhitaḥ paraḥ svakarmopagʰātaṃ prāpsyati, yena vā vigr̥hīto mayāsaṃdʰatte tenāsya vigrahaṃ dīrgʰaṃ kariṣyāmi, mayā vā saṃhitasya maddveṣiṇo janapadaṃ pīḍayiṣyati - //
   
balinā+ atimātreṇa vā saṃhitaḥ paraḥ sva-karma-upagʰātaṃ prāpsyati, yena vā vigr̥hīto mayā-saṃdʰatte tena+ asya vigrahaṃ dīrgʰaṃ kariṣyāmi, mayā vā saṃhitasya mad-dveṣiṇo jana-padaṃ pīḍayiṣyati - //

Sentence: 32c 
   paropahato vāsya janapado mām āgamiṣyati, tataḥ karmasu vr̥ddʰiṃ prāpsyāmi, vipannakarmārambʰo vā viṣamastʰaḥ paraḥ karmasu na me vikrameta - //
   
para-upahato vā+ asya jana-pado mām āgamiṣyati, tataḥ karmasu vr̥ddʰiṃ prāpsyāmi, vipanna-karma-ārambʰo vā viṣamastʰaḥ paraḥ karmasu na me vikrameta - //

Sentence: 32d 
   parataḥ pravr̥ttakarmārambʰo vā tābʰyāṃ saṃhitaḥ karmasu vr̥ddʰiṃ prāpsyāmi, śatrupratibaddʰaṃ vā śatruṇā saṃdʰiṃ kr̥tvā maṇḍalaṃ bʰetsyāmi - //
   
parataḥ pravr̥tta-karma-ārambʰo vā tābʰyāṃ saṃhitaḥ karmasu vr̥ddʰiṃ prāpsyāmi, śatru-pratibaddʰaṃ vā śatruṇā saṃdʰiṃ kr̥tvā maṇḍalaṃ bʰetsyāmi - //

Sentence: 32e 
   bʰinnam avāpsyāmi, daṇḍānugraheṇa vā śatrum upagr̥hya maṇḍalalipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tenaiva gʰātayiṣyāmi" iti saṃdʰinā vr̥ddʰim ātiṣṭʰet //
   
bʰinnam avāpsyāmi, daṇḍa-anugraheṇa vā śatrum upagr̥hya maṇḍala-lipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tena+ eva gʰātayiṣyāmi" iti saṃdʰinā vr̥ddʰim ātiṣṭʰet //

Sentence: 33a 
   yadi vā paśyet "āyudʰīyaprāyaḥ śreṇīprāyo vā me janapadaḥ śailavananadīdurgaikadvārārakṣo vā śakṣyati parābʰiyogaṃ pratihantum, viṣayānte durgam aviṣahyam apāśrito vā śakṣyāmi parakarmāṇy upahantuṃ - //
   
yadi vā paśyet "āyudʰīya-prāyaḥ śreṇī-prāyo vā me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣo vā śakṣyati para-abʰiyogaṃ pratihantum, viṣaya-ante durgam aviṣahyam apāśrito vā śakṣyāmi para-karmāṇy upahantuṃ - //

Sentence: 33b 
   vyasanapīḍopahatotsāho vā paraḥ samprāptakarmopagʰātakālaḥ, vigr̥hītasyānyato vā śakṣyāmi janapadam apavāhayitum" iti vigrahe stʰito vr̥ddʰim ātiṣṭʰet //
   
vyasana-pīḍa-upahata-utsāho vā paraḥ samprāpta-karma-upagʰāta-kālaḥ, vigr̥hītasya+ anyato vā śakṣyāmi jana-padam apavāhayitum" iti vigrahe stʰito vr̥ddʰim ātiṣṭʰet //

Sentence: 34 
   yadi vā manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ nāhaṃ tasya karmopagʰātī vā, vyasanam asya, śvavarāhayor iva kalahe vā, svakarmānuṣṭʰānaparo vā vardʰiṣye" ity āsanena vr̥ddʰim ātiṣṭʰet //
   
yadi vā manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ na+ ahaṃ tasya karma-upagʰātī vā, vyasanam asya, śva-varāhayor iva kalahe vā, sva-karma-anuṣṭʰāna-paro vā vardʰiṣye" ity āsanena vr̥ddʰim ātiṣṭʰet //

Sentence: 35 
   yadi vā manyeta "yānasādʰyaḥ karmopagʰātaḥ śatroḥ, prativihitasvakarmārakṣaś cāsmi" iti yānena vr̥ddʰim ātiṣṭʰet //
   
yadi vā manyeta "yāna-sādʰyaḥ karma-upagʰātaḥ śatroḥ, prativihita-sva-karma-ārakṣaś ca+ asmi" iti yānena vr̥ddʰim ātiṣṭʰet //

Sentence: 36 
   yadi vā manyeta "nāsmi śaktaḥ parakarmāṇy upahantum, svakarmopagʰātaṃ vā trātum" iti, balavantam āśritaḥ svakarmānuṣṭʰānena kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ cākāṅkṣeta //
   
yadi vā manyeta "na+ asmi śaktaḥ para-karmāṇy upahantum, sva-karma-upagʰātaṃ vā trātum" iti, balavantam āśritaḥ sva-karma-anuṣṭʰānena kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca+ ākāṅkṣeta //

Sentence: 37 
   yadi vā manyeta "saṃdʰinaikataḥ svakarmāṇi pravartayiṣyāmi, vigraheṇaikataḥ parakarmāṇy upahaniṣyāmi" iti dvaidʰībʰāvena vr̥ddʰim ātiṣṭʰet //
   
yadi vā manyeta "saṃdʰinā+ ekataḥ sva-karmāṇi pravartayiṣyāmi, vigraheṇa+ ekataḥ para-karmāṇy upahaniṣyāmi" iti dvaidʰī-bʰāvena vr̥ddʰim ātiṣṭʰet //


Sentence: 38ab 
   evaṃ ṣaḍbʰir guṇair etaiḥ stʰitaḥ prakr̥timaṇḍale /
   
evaṃ ṣaḍbʰir guṇair etaiḥ stʰitaḥ prakr̥ti-maṇḍale /

Sentence: 38cd 
   paryeṣeta kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca karmasu //E
   
paryeṣeta kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca karmasu //E




(saṃśraya-vr̥tti)



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.