TITUS
Kautiliya Arthasastra: Part No. 109

Chapter: 2 



Sentence: 1 
   śamavyāyāmau yogakṣemayor yoniḥ //
   
śama-vyāyāmau yoga-kṣemayor yoniḥ //

Sentence: 2 
   karmārambʰāṇāṃ yogārādʰano vyāyāmaḥ //
   
karma-ārambʰāṇāṃ yoga-ārādʰano vyāyāmaḥ //

Sentence: 3 
   karmapʰalopabʰogānāṃ kṣemārādʰanaḥ śamaḥ //
   
karma-pʰala-upabʰogānāṃ kṣema-ārādʰanaḥ śamaḥ //

Sentence: 4 
   śamavyāyāmayor yoniḥ ṣāḍguṇyam //
   
śama-vyāyāmayor yoniḥ ṣāḍguṇyam //

Sentence: 5 
   kṣayaḥ stʰānaṃ vr̥ddʰir ity udayās tasya //
   
kṣayaḥ stʰānaṃ vr̥ddʰir ity udayās tasya //

Sentence: 6 
   mānuṣaṃ nayāpanayau, daivam ayānayau //
   
mānuṣaṃ naya-apanayau, daivam aya-anayau //

Sentence: 7 
   daivamānuṣaṃ hi karma lokaṃ yāpayati //
   
daiva-mānuṣaṃ hi karma lokaṃ yāpayati //

Sentence: 8 
   adr̥ṣṭakāritaṃ daivam //
   
adr̥ṣṭa-kāritaṃ daivam //

Sentence: 9 
   tasminn iṣṭena pʰalena yogo ʼyaḥ, aniṣṭenānayaḥ //
   
tasminn iṣṭena pʰalena yogo+ ayaḥ, aniṣṭena+ anayaḥ //

Sentence: 10 
   dr̥ṣṭakāritaṃ mānuṣam //
   
dr̥ṣṭa-kāritaṃ mānuṣam //

Sentence: 11 
   tasmin yogakṣemaniṣpattir nayaḥ, vipattir apanayaḥ //
   
tasmin yoga-kṣema-niṣpattir nayaḥ, vipattir apanayaḥ //

Sentence: 12 
   tac cintyam, acintyaṃ daivam //
   
tac cintyam, acintyaṃ daivam //

Sentence: 13 
   rājā ātmadravyaprakr̥tisampanno nayasyādʰiṣṭʰānaṃ vijigīṣuḥ //
   
rājā ātma-dravya-prakr̥ti-sampanno nayasya+ adʰiṣṭʰānaṃ vijigīṣuḥ //

Sentence: 14 
   tasya samantato maṇḍalībʰūtā bʰūmyanantarā ariprakr̥tiḥ //
   
tasya samantato maṇḍalī-bʰūtā bʰūmy-anantarā ari-prakr̥tiḥ //

Sentence: 15 
   tatʰaiva bʰūmyekāntarā mitraprakr̥tiḥ //
   
tatʰā+ eva bʰūmy-eka-antarā mitra-prakr̥tiḥ //

Sentence: 16 
   arisampadyuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbalāśrayo voccʰedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo vā //
   
ari-sampad-yuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbala-āśrayo vā+ uccʰedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo vā //

Sentence: 17 
   ity ariviśeṣāḥ //
   
ity ari-viśeṣāḥ //

Sentence: 18 
   tasmān mitram arimitraṃ mitramitram arimitramitraṃ cānantaryeṇa bʰūmīnāṃ prasajyante purastāt, paścāt pārṣṇigrāha ākrandaḥ pārṣṇigrāhāsāra ākrandāsāraḥ //
   
tasmān mitram ari-mitraṃ mitra-mitram ari-mitra-mitraṃ ca+ ānantaryeṇa bʰūmīnāṃ prasajyante purastāt, paścāt pārṣṇi-grāha ākrandaḥ pārṣṇi-grāha-āsāra ākranda-āsāraḥ //

Sentence: 19 
   bʰūmyanantaraḥ prakr̥timitraḥ, tulyābʰijanaḥ sahajaḥ, viruddʰo virodʰayitā vā kr̥trimaḥ //
   
bʰūmy-anantaraḥ prakr̥ti-mitraḥ, tulya-abʰijanaḥ sahajaḥ, viruddʰo virodʰayitā vā kr̥trimaḥ //

Sentence: 20 
   bʰūmyekāntaraṃ prakr̥timitram, mātāpitr̥sambaddʰaṃ sahajam, dʰanajīvitahetor āśritaṃ kr̥trimam //
   
bʰūmy-eka-antaraṃ prakr̥ti-mitram, mātā-pitr̥-sambaddʰaṃ sahajam, dʰana-jīvita-hetor āśritaṃ kr̥trimam //

Sentence: 21 
   arivijigīṣvor bʰūmyanantaraḥ saṃhatāsaṃhatayor anugrahasamartʰo nigrahe cāsaṃhatayor madʰyamaḥ //
   
ari-vijigīṣvor bʰūmy-anantaraḥ saṃhata-asaṃhatayor anugraha-samartʰo nigrahe ca+ asaṃhatayor madʰyamaḥ //

Sentence: 22 
   arivijigīṣumadʰyānāṃ bahiḥ prakr̥tibʰyo balavattaraḥ saṃhatāsaṃhatānām arivijigīṣumadʰyamānām anugrahasamartʰo nigrahe cāsaṃhatānām udāsīnaḥ //
   
ari-vijigīṣu-madʰyānāṃ bahiḥ prakr̥tibʰyo balavattaraḥ saṃhata-asaṃhatānām ari-vijigīṣu-madʰyamānām anugraha-samartʰo nigrahe ca+ asaṃhatānām udāsīnaḥ //

Sentence: 23 
   iti prakr̥tayaḥ //
   
iti prakr̥tayaḥ //

Sentence: 24 
   vijigīṣur mitraṃ mitramitraṃ vāsya prakr̥tayas tisraḥ //
   
vijigīṣur mitraṃ mitra-mitraṃ vā+ asya prakr̥tayas tisraḥ //

Sentence: 25 
   tāḥ pañcabʰir amātyajanapadadurgakośadaṇḍaprakr̥tibʰir ekaikaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bʰavati //
   
tāḥ pañcabʰir amātya-jana-pada-durga-kośa-daṇḍa-prakr̥tibʰir eka-ekaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bʰavati //

Sentence: 26 
   anena maṇḍalapr̥tʰaktvaṃ vyākʰyātam arimadʰyamodāsīnānām //
   
anena maṇḍala-pr̥tʰaktvaṃ vyākʰyātam ari-madʰyama-udāsīnānām //

Sentence: 27 
   evaṃ caturmaṇḍalasaṃkṣepaḥ //
   
evaṃ catur-maṇḍala-saṃkṣepaḥ //

Sentence: 28 
   dvādaśa rājaprakr̥tayaḥ ṣaṣṭir dravyaprakr̥tayaḥ, saṃkṣepeṇa dvisaptatiḥ //
   
dvādaśa rāja-prakr̥tayaḥ ṣaṣṭir dravya-prakr̥tayaḥ, saṃkṣepeṇa dvi-saptatiḥ //

Sentence: 29 
   tāsāṃ yatʰāsvaṃ sampadaḥ //
   
tāsāṃ yatʰā-svaṃ sampadaḥ //

Sentence: 30 
   śaktiḥ siddʰiś ca //
   
śaktiḥ siddʰiś ca //

Sentence: 31 
   balaṃ śaktiḥ //
   
balaṃ śaktiḥ //

Sentence: 32 
   sukʰaṃ siddʰiḥ //
   
sukʰaṃ siddʰiḥ //

Sentence: 33 
   śaktis trividʰā - jñānabalaṃ mantraśaktiḥ, kośadaṇḍabalaṃ prabʰuśaktiḥ, vikramabalam utsāhaśaktiḥ //
   
śaktis trividʰā - jñāna-balaṃ mantra-śaktiḥ, kośa-daṇḍa-balaṃ prabʰu-śaktiḥ, vikrama-balam utsāha-śaktiḥ //

Sentence: 34 
   evaṃ siddʰis trividʰaiva - mantraśaktisādʰyā mantrasiddʰiḥ, prabʰuśaktisādʰyā prabʰusiddʰiḥ, utsāhaśaktisādʰyā utsāhasiddʰiḥ //
   
evaṃ siddʰis trividʰā+ eva - mantra-śakti-sādʰyā mantra-siddʰiḥ, prabʰu-śakti-sādʰyā prabʰu-siddʰiḥ, utsāha-śakti-sādʰyā utsāha-siddʰiḥ //

Sentence: 35 
   tābʰir abʰyuccito jyāyān bʰavati, apacito hīnaḥ, tulyaśaktiḥ samaḥ //
   
tābʰir abʰyuccito jyāyān bʰavati, apacito hīnaḥ, tulya-śaktiḥ samaḥ //

Sentence: 36 
   tasmāc cʰaktiṃ siddʰiṃ ca gʰaṭetātmany āveśayitum, sādʰāraṇo vā dravyaprakr̥tiṣv ānantaryeṇa śaucavaśena vā //
   
tasmāt śaktiṃ siddʰiṃ ca gʰaṭeta+ ātmany āveśayitum, sādʰāraṇo vā dravya-prakr̥tiṣv ānantaryeṇa śauca-vaśena vā //

Sentence: 37 
   dūṣyāmitrābʰyāṃ vāpakraṣṭuṃ yateta //
   
dūṣya-amitrābʰyāṃ vā+ apakraṣṭuṃ yateta //

Sentence: 38 
   yadi vā paśyet "amitro me śaktiyukto vāgdaṇḍapāruṣyārtʰadūṣaṇaiḥ prakr̥tīr upahaniṣyati, siddʰiyukto vā mr̥gayādyūtamadyastrībʰiḥ pramādaṃ gamiṣyati, sa viraktaprakr̥tir upakṣīṇaḥ pramatto vā sādʰyo me bʰaviṣyati, vigrahābʰiyukto vā sarvasaṃdohenaikastʰo ʼdurgastʰo vā stʰāsyati, sa saṃhatasainyo mitradurgaviyuktaḥ sādʰyo me bʰaviṣyati, "balavān vā rājā parataḥ śatrum uccʰettukāmaḥ tam uccʰidya mām uccʰindyād" iti balavatā prārtʰitasya me vipannakarmārambʰasya vā sāhāyyaṃ dāsyati", madʰyamalipsāyāṃ ca, ity evaṃādiṣu kāraṇeṣv amitrasyāpi śaktiṃ siddʰiṃ ceccʰet //
   
yadi vā paśyet "amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artʰa-dūṣaṇaiḥ prakr̥tīr upahaniṣyati, siddʰi-yukto vā mr̥gayā-dyūta-madya-strībʰiḥ pramādaṃ gamiṣyati, sa virakta-prakr̥tir upakṣīṇaḥ pramatto vā sādʰyo me bʰaviṣyati, vigraha-abʰiyukto vā sarva-saṃdohena+ ekastʰo+ adurgastʰo vā stʰāsyati, sa saṃhata-sainyo mitra-durga-viyuktaḥ sādʰyo me bʰaviṣyati, "balavān vā rājā parataḥ śatrum uccʰettu-kāmaḥ tam uccʰidya mām uccʰindyād" iti balavatā prārtʰitasya me vipanna-karma-ārambʰasya vā sāhāyyaṃ dāsyati", madʰyama-lipsāyāṃ ca, ity evaṃ-ādiṣu kāraṇeṣv amitrasya+ api śaktiṃ siddʰiṃ ca+ iccʰet //


Sentence: 39ab 
   nemim ekāntarān rājñaḥ kr̥tvā cānantarān arān /
   
nemim eka-antarān rājñaḥ kr̥tvā ca+ anantarān arān /

Sentence: 39cd 
   nābʰim ātmānam āyaccʰen netā prakr̥timaṇḍale //
   
nābʰim ātmānam āyaccʰen netā prakr̥ti-maṇḍale //

Sentence: 40ab 
   madʰye hy upahitaḥ śatrur netur mitrasya cobʰayoḥ /
   
madʰye hy upahitaḥ śatrur netur mitrasya ca+ ubʰayoḥ /

Sentence: 40cd 
   uccʰedyaḥ pīḍanīyo vā balavān api jāyate //E
   
uccʰedyaḥ pīḍanīyo vā balavān api jāyate //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.