TITUS
Kautiliya Arthasastra: Part No. 108

Book: 6 


((maṇḍala-yoniḥ ṣaṣṭʰam adʰikaraṇam))


Chapter: 1 


(ṣaṇ-ṇavatitamaṃ prakaraṇaṃ - prakr̥ti-sampadaḥ)


Sentence: 1 
   svāmyamātyajanapadadurgakośadaṇḍamitrāṇi prakr̥tayaḥ //
   
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi prakr̥tayaḥ //

Sentence: 2 
   tatra svāmisampat //
   
tatra svāmi-sampat //

Sentence: 3 
   mahākulīno daivabuddʰisattvasampanno vr̥ddʰadarśī dʰārmikaḥ satyavāg avisaṃvādakaḥ kr̥tajñaḥ stʰūlalakṣo mahotsāho ʼdīrgʰasūtraḥ śakyasāmanto dr̥ḍʰabuddʰir akṣudrapariṣatko vinayakāma ity ābʰigāmikā guṇāḥ //
   
mahā-kulīno daiva-buddʰi-sattva-sampanno vr̥ddʰa-darśī dʰārmikaḥ satya-vāg avisaṃvādakaḥ kr̥tajñaḥ stʰūla-lakṣo mahā-utsāho+ adīrgʰa-sūtraḥ śakya-sāmanto dr̥ḍʰa-buddʰir akṣudra-pariṣatko vinaya-kāma ity ābʰigāmikā guṇāḥ //

Sentence: 4 
   śuśrūṣāśravaṇagrahaṇadʰāraṇavijñānohāpohatattvābʰiniveśāḥ prajñāguṇāḥ //
   
śuśrūṣā-śravaṇa-grahaṇa-dʰāraṇa-vijñāna-ūha-apoha-tattva-abʰiniveśāḥ prajñā-guṇāḥ //

Sentence: 5 
   śauryam amarṣaḥ śīgʰratā dākṣyaṃ cotsāhaguṇāḥ //
   
śauryam amarṣaḥ śīgʰratā dākṣyaṃ ca+ utsāha-guṇāḥ //

Sentence: 6 
   vāgmī pragalbʰaḥ smr̥timatibalavān udagraḥ svavagrahaḥ kr̥taśilpo ʼvyasano daṇḍanāyy upakārāpakārayor dr̥ṣṭapratīkārī hrīmān āpatprakr̥tyor viniyoktā dīrgʰadūradarśī deśakālapuruṣakārakāryapradʰānaḥ saṃdʰivikramatyāgasamyamapaṇaparaccʰidravibʰāgī saṃvr̥to ʼdīnābʰihāsyajihmabʰrukuṭīkṣaṇaḥ kāmakrodʰalobʰastambʰacāpalopatāpapaiśunyahīnaḥ śaklaḥ smitodagrābʰibʰāṣī vr̥ddʰopadeśācāra ity ātmasampat //
   
vāgmī pragalbʰaḥ smr̥ti-mati-balavān udagraḥ sv-avagrahaḥ kr̥ta-śilpo+ avyasano daṇḍa-nāyy upakāra-apakārayor dr̥ṣṭa-pratīkārī hrīmān āpat-prakr̥tyor viniyoktā dīrgʰa-dūra-darśī deśa-kāla-puruṣa-kāra-kārya-pradʰānaḥ saṃdʰi-vikrama-tyāga-samyama-paṇa-parac-cʰidra-vibʰāgī saṃvr̥to+ adīna-abʰihāsya-jihma-bʰrukuṭī-kṣaṇaḥ kāma-krodʰa-lobʰa-stambʰa-cāpala-upatāpa-paiśunya-hīnaḥ śaklaḥ smita-udagra-abʰibʰāṣī vr̥ddʰa-upadeśa-ācāra ity ātma-sampat //

Sentence: 7 
   amātyasampad uktā purastāt //
   
amātya-sampad uktā purastāt //

Sentence: 8 
   madʰye cānte ca stʰānavān ātmadʰāraṇaḥ paradʰāraṇaś cāpadi svārakṣaḥ svājīvaḥ śatrudveṣī śakyasāmantaḥ paṅkapāṣāṇoṣaraviṣamakaṇṭakaśreṇīvyālamr̥gāṭavīhīnaḥ kāntaḥ sītākʰanidravyahastivanavān gavyaḥ pauruṣeyo guptagocaraḥ paśumān adevamātr̥ko vāristʰalapatʰābʰyām upetaḥ sāracitrabahupaṇyo daṇḍakarasahaḥ karmaśīlakarṣako ʼbāliśasvāmyavaravarṇaprāyo bʰaktaśucimanuṣya iti janapadasampat //
   
madʰye ca+ ante ca stʰānavān ātma-dʰāraṇaḥ para-dʰāraṇaś ca+ āpadi sva-ārakṣaḥ sva-ājīvaḥ śatru-dveṣī śakya-sāmantaḥ paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mr̥ga-aṭavī-hīnaḥ kāntaḥ sītā-kʰani-dravya-hasti-vanavān gavyaḥ pauruṣeyo gupta-gocaraḥ paśumān adeva-mātr̥ko vāri-stʰala-patʰābʰyām upetaḥ sāra-citra-bahu-paṇyo daṇḍa-kara-sahaḥ karma-śīla-karṣako+ abāliśa-svāmy-avara-varṇa-prāyo bʰakta-śuci-manuṣya iti jana-pada-sampat //

Sentence: 9 
   durgasampad uktā purastāt //
   
durga-sampad uktā purastāt //

Sentence: 10 
   dʰarmādʰigataḥ pūrvaiḥ svayaṃ vā hemarūpyaprāyaś citrastʰūlaratnahiraṇyo dīrgʰām apy āpadam anāyatiṃ saheteti kośasampat //
   
dʰarma-adʰigataḥ pūrvaiḥ svayaṃ vā hema-rūpya-prāyaś citra-stʰūla-ratna-hiraṇyo dīrgʰām apy āpadam anāyatiṃ saheta+ iti kośa-sampat //

Sentence: 11 
   pitr̥paitāmaho nityo vaśyas tuṣṭabʰr̥taputradāraḥ pravāseṣv avisaṃvāditaḥ sarvatrāpratihato duḥkʰasaho bahuyuddʰaḥ sarvayuddʰapraharaṇavidyāviśāradaḥ sahavr̥ddʰikṣayikatvād advaidʰyaḥ kṣatraprāya iti daṇḍasampat //
   
pitr̥-paitāmaho nityo vaśyas tuṣṭa-bʰr̥ta-putra-dāraḥ pravāseṣv avisaṃvāditaḥ sarvatra+ apratihato duḥkʰa-saho bahu-yuddʰaḥ sarva-yuddʰa-praharaṇa-vidyā-viśāradaḥ saha-vr̥ddʰi-kṣayikatvād advaidʰyaḥ kṣatra-prāya iti daṇḍa-sampat //

Sentence: 12 
   pitr̥paitāmahaṃ nityaṃ vaśyam advaidʰyaṃ mahallagʰusamuttʰam iti mitrasampat //
   
pitr̥-paitāmahaṃ nityaṃ vaśyam advaidʰyaṃ mahal-lagʰu-samuttʰam iti mitra-sampat //

Sentence: 13 
   arājabījī lubdʰaḥ kṣudrapariṣatko viraktaprakr̥tir anyāyavr̥ttir ayukto vyasanī nirutsāho daivapramāṇo yatkiṃcanakāryagatir ananubandʰaḥ klībo nityāpakārī cety amitrasampat //
   
arāja-bījī lubdʰaḥ kṣudra-pariṣatko virakta-prakr̥tir anyāya-vr̥ttir ayukto vyasanī nirutsāho daiva-pramāṇo yat-kiṃcana-kārya-gatir ananubandʰaḥ klībo nitya-apakārī ca+ ity amitra-sampat //

Sentence: 14 
   evaṃbʰūto hi śatruḥ sukʰaḥ samuccʰettuṃ bʰavati //
   
evaṃ-bʰūto hi śatruḥ sukʰaḥ samuccʰettuṃ bʰavati //


Sentence: 15ab 
   arivarjāḥ prakr̥tayaḥ saptaitāḥ svaguṇodayāḥ /
   
ari-varjāḥ prakr̥tayaḥ sapta+ etāḥ sva-guṇa-udayāḥ /

Sentence: 15cd 
   uktāḥ pratyaṅgabʰūtās tāḥ prakr̥tā rājasampadaḥ //
   
uktāḥ pratyaṅga-bʰūtās tāḥ prakr̥tā rāja-sampadaḥ //

Sentence: 16ab 
   sampādayaty asampannāḥ prakr̥tīr ātmavān nr̥paḥ /
   
sampādayaty asampannāḥ prakr̥tīr ātmavān nr̥paḥ /

Sentence: 16cd 
   vivr̥ddʰāś cānuraktāś ca prakr̥tīr hanty anātmavān //
   
vivr̥ddʰāś ca+ anuraktāś ca prakr̥tīr hanty anātmavān //

Sentence: 17ab 
   tataḥ sa duṣṭaprakr̥tiś cāturanto ʼpy anātmavān /
   
tataḥ sa duṣṭa-prakr̥tiś cāturanto+ apy anātmavān /

Sentence: 17cd 
   hanyate vā prakr̥tibʰir yāti vā dviṣatāṃ vaśam //
   
hanyate vā prakr̥tibʰir yāti vā dviṣatāṃ vaśam //

Sentence: 18ab 
   ātmavāṃs tv alpadeśo ʼpi yuktaḥ prakr̥tisampadā /
   
ātmavāṃs tv alpa-deśo+ api yuktaḥ prakr̥ti-sampadā /

Sentence: 18cd 
   nayajñaḥ pr̥tʰivīṃ kr̥tsnāṃ jayaty eva na hīyate //E
   
nayajñaḥ pr̥tʰivīṃ kr̥tsnāṃ jayaty eva na hīyate //E




(śamavyāyāmikam)



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.