rājyakāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātyaprakr̥tir hy ekapragraho rājyasya // rājya-kāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātya-prakr̥tir hy eka-pragraho rājyasya //
Sentence: 29
tat svayam upastʰitaṃ nāvamanyeta // tat svayam upastʰitaṃ na+ avamanyeta //
Sentence: 30
"svayam ārūḍʰā hi strī tyajyamānābʰiśapati" iti lokapravādaḥ // "svayam ārūḍʰā hi strī tyajyamānā+ abʰiśapati" iti loka-pravādaḥ //
Sentence: 31ab
kālaś ca sakr̥d abʰyeti yaṃ naraṃ kālakāṅkṣiṇam / kālaś ca sakr̥d abʰyeti yaṃ naraṃ kāla-kāṅkṣiṇam /
Sentence: 31cd
durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ // durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.