TITUS
Kautiliya Arthasastra: Part No. 107

Chapter: 6 


(Continuous sovereignty)
(Continuance of the kingdom)


Sentence: 1 
   rājavyasanam evam amātyaḥ pratikurvīta //
   
rāja-vyasanam evam amātyaḥ pratikurvīta //

Sentence: 2 
   prāg eva maraṇābādʰabʰayād rājñaḥ priyahitopagraheṇa māsadvimāsāntaraṃ darśanaṃ stʰāpayed "deśapīḍāpaham amitrāpaham āyuṣyaṃ putrīyaṃ vā karma rājā sādʰayati" ity apadeśena //
   
prāg eva maraṇa-ābādʰa-bʰayād rājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ stʰāpayed "deśa-pīḍā-apaham amitra-apaham āyuṣyaṃ putrīyaṃ vā karma rājā sādʰayati" ity apadeśena //

Sentence: 3 
   rājavyañjanam arūpavelāyāṃ prakr̥tīnāṃ darśayet, mitrāmitradūtānāṃ ca //
   
rāja-vyañjanam arūpa-velāyāṃ prakr̥tīnāṃ darśayet, mitra-amitra-dūtānāṃ ca //

Sentence: 4 
   taiś ca yatʰocitāṃ saṃbʰāṣām amātyamukʰo gaccʰet //
   
taiś ca yatʰā-ucitāṃ saṃbʰāṣām amātya-mukʰo gaccʰet //

Sentence: 5 
   dauvārikāntarvaṃśikamukʰaś ca yatʰoktaṃ rājapraṇidʰim anuvartayet //
   
dauvārika-antar-vaṃśika-mukʰaś ca yatʰā-uktaṃ rāja-praṇidʰim anuvartayet //

Sentence: 6 
   apakāriṣu ca heḍaṃ prasādaṃ vā prakr̥tikāntaṃ darśayet, prasādam evopakāriṣu //
   
apakāriṣu ca heḍaṃ prasādaṃ vā prakr̥ti-kāntaṃ darśayet, prasādam eva+ upakāriṣu //

Sentence: 7 
   āptapuruṣādʰiṣṭʰitau durgapratyantastʰau vā kośadaṇḍāv ekastʰau kārayet, kulyakumāramukʰyāṃś cānyāpadeśena //
   
āpta-puruṣa-adʰiṣṭʰitau durga-pratyantastʰau vā kośa-daṇḍāv ekastʰau kārayet, kulya-kumāra-mukʰyāṃś ca+ anya-apadeśena //

Sentence: 8 
   yaś ca mukʰyaḥ pakṣavān durgāṭavīstʰo vā vaiguṇyaṃ bʰajeta tam upagrāhayet //
   
yaś ca mukʰyaḥ pakṣavān durga-aṭavīstʰo vā vaiguṇyaṃ bʰajeta tam upagrāhayet //

Sentence: 9 
   bahvābādʰaṃ vā yātrāṃ preṣayet, mitrakulaṃ vā //
   
bahv-ābādʰaṃ vā yātrāṃ preṣayet, mitra-kulaṃ vā //

Sentence: 10 
   yasmāc ca sāmantād ābādʰaṃ paśyet tam utsavavivāhahastibandʰanāśvapaṇyabʰūmipradānāpadeśenāvagrāhayet, svamitreṇa vā //
   
yasmāc ca sāmantād ābādʰaṃ paśyet tam utsava-vivāha-hasti-bandʰana-aśva-paṇya-bʰūmi-pradāna-apadeśena+ avagrāhayet, sva-mitreṇa vā //

Sentence: 11 
   tataḥ saṃdʰim adūṣyaṃ kārayet //
   
tataḥ saṃdʰim adūṣyaṃ kārayet //

Sentence: 12 
   āṭavikāmitrair vā vairaṃ grāhayet //
   
āṭavika-amitrair vā vairaṃ grāhayet //

Sentence: 13 
   tatkulīnam aparuddʰaṃ vā bʰūṃyekadeśenopagrāhayet //
   
tat-kulīnam aparuddʰaṃ vā bʰūṃy-eka-deśena+ upagrāhayet //

Sentence: 14 
   kulyakumāramukʰyopagrahaṃ kr̥tvā vā kumāram abʰiṣiktam eva darśayet //
   
kulya-kumāra-mukʰya-upagrahaṃ kr̥tvā vā kumāram abʰiṣiktam eva darśayet //

Sentence: 15 
   dāṇḍakarmikavad vā rājyakaṇṭakān uddʰr̥tya rājyaṃ kārayet //
   
dāṇḍa-karmikavad vā rājya-kaṇṭakān uddʰr̥tya rājyaṃ kārayet //

Sentence: 16 
   yadi vā kaścin mukʰyaḥ sāmantādīnām anyatamaḥ kopaṃ bʰajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā gʰātayet //
   
yadi vā kaścin mukʰyaḥ sāmanta-ādīnām anyatamaḥ kopaṃ bʰajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā gʰātayet //

Sentence: 17 
   āpatpratīkāreṇa vā sādʰayet //
   
āpat-pratīkāreṇa vā sādʰayet //

Sentence: 18 
   yuvarāje vā krameṇa rājyabʰāram āropya rājavyasanaṃ kʰyāpayet //
   
yuva-rāje vā krameṇa rājya-bʰāram āropya rāja-vyasanaṃ kʰyāpayet //

Sentence: 19 
   parabʰūmau rājavyasane mitreṇāmitravyañjanena śatroḥ saṃdʰim avastʰāpyāpagaccʰet //
   
para-bʰūmau rāja-vyasane mitreṇa+ amitra-vyañjanena śatroḥ saṃdʰim avastʰāpya+ apagaccʰet //

Sentence: 20 
   sāmantādīnām anyatamaṃ vāsya durge stʰāpayitvāpagaccʰet //
   
sāmanta-ādīnām anyatamaṃ vā+ asya durge stʰāpayitvā+ apagaccʰet //

Sentence: 21 
   kumāram abʰiṣicya vā prativyūheta //
   
kumāram abʰiṣicya vā prativyūheta //

Sentence: 22 
   pareṇābʰiyukto vā yatʰoktam āpatpratīkāraṃ kuryāt //
   
pareṇa+ abʰiyukto vā yatʰā-uktam āpat-pratīkāraṃ kuryāt //

Sentence: 23 
   evam ekaiśvaryam amātyaḥ kārayed iti kauṭilyaḥ //
   
evam eka-aiśvaryam amātyaḥ kārayed iti kauṭilyaḥ //

Sentence: 24 
   "naivam" iti bʰāradvājaḥ //
   
"na+ evam" iti bʰāradvājaḥ //

Sentence: 25 
   "pramriyamāṇe vā rājany amātyaḥ kulyakumāramukʰyān parasparaṃ mukʰyeṣu vā vikramayet //
   
"pramriyamāṇe vā rājany amātyaḥ kulya-kumāra-mukʰyān parasparaṃ mukʰyeṣu vā vikramayet //

Sentence: 26 
   vikrāntaṃ prakr̥tikopena gʰātayet //
   
vikrāntaṃ prakr̥ti-kopena gʰātayet //

Sentence: 27 
   kulyakumāramukʰyān upāṃśudaṇḍena vā sādʰayitvā svayaṃ rājyaṃ gr̥hṇīyāt //
   
kulya-kumāra-mukʰyān upāṃśu-daṇḍena vā sādʰayitvā svayaṃ rājyaṃ gr̥hṇīyāt //

Sentence: 28 
   rājyakāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātyaprakr̥tir hy ekapragraho rājyasya //
   
rājya-kāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātya-prakr̥tir hy eka-pragraho rājyasya //

Sentence: 29 
   tat svayam upastʰitaṃ nāvamanyeta //
   
tat svayam upastʰitaṃ na+ avamanyeta //

Sentence: 30 
   "svayam ārūḍʰā hi strī tyajyamānābʰiśapati" iti lokapravādaḥ //
   
"svayam ārūḍʰā hi strī tyajyamānā+ abʰiśapati" iti loka-pravādaḥ //


Sentence: 31ab 
   kālaś ca sakr̥d abʰyeti yaṃ naraṃ kālakāṅkṣiṇam /
   
kālaś ca sakr̥d abʰyeti yaṃ naraṃ kāla-kāṅkṣiṇam /

Sentence: 31cd 
   durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //
   
durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //


Sentence: 32 
   prakr̥tikopakam adʰarmiṣṭʰam anaikāntikaṃ caitad iti kauṭilyaḥ //
   
prakr̥ti-kopakam adʰarmiṣṭʰam anaikāntikaṃ ca+ etad iti kauṭilyaḥ //

Sentence: 33 
   rājaputram ātmasaṃpannaṃ rājye stʰāpayet //
   
rāja-putram ātma-saṃpannaṃ rājye stʰāpayet //

Sentence: 34 
   saṃpannābʰāve ʼvyasaninaṃ kumāraṃ rājakanyāṃ garbʰiṇīṃ devīṃ vā puraskr̥tya mahāmātrān saṃnipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asyāvekṣadʰvaṃ sattvābʰijanam ātmanaś ca, dʰvajamātro ʼyaṃ bʰavanta eva svāminaḥ, katʰaṃ vā kriyatām" iti //
   
saṃpanna-abʰāve+ avyasaninaṃ kumāraṃ rāja-kanyāṃ garbʰiṇīṃ devīṃ vā puras-kr̥tya mahā-mātrān saṃnipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asya+ avekṣadʰvaṃ sattva-abʰijanam ātmanaś ca, dʰvaja-mātro+ ayaṃ bʰavanta eva svāminaḥ, katʰaṃ vā kriyatām" iti //

Sentence: 35 
   tatʰā bruvāṇaṃ yogapuruṣā brūyuḥ "ko ʼnyo bʰavatpurogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti //
   
tatʰā bruvāṇaṃ yoga-puruṣā brūyuḥ "ko+ anyo bʰavat-purogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti //

Sentence: 36 
   "tatʰā" ity amātyaḥ kumāraṃ rājakanyāṃ garbʰiṇīṃ devīṃ vādʰikurvīta, bandʰusaṃbandʰināṃ mitrāmitradūtānāṃ ca darśayet //
   
"tatʰā" ity amātyaḥ kumāraṃ rāja-kanyāṃ garbʰiṇīṃ devīṃ vā+ adʰikurvīta, bandʰu-saṃbandʰināṃ mitra-amitra-dūtānāṃ ca darśayet //

Sentence: 37 
   bʰaktavetanaviśeṣam amātyānām āyudʰīyānāṃ ca kārayet, "bʰūyaś cāyaṃ vr̥ddʰaḥ kariṣyati" iti brūyāt //
   
bʰakta-vetana-viśeṣam amātyānām āyudʰīyānāṃ ca kārayet, "bʰūyaś ca+ ayaṃ vr̥ddʰaḥ kariṣyati" iti brūyāt //

Sentence: 38 
   evaṃ durgarāṣṭramukʰyān ābʰāṣeta, yatʰārhaṃ ca mitrāmitrapakṣam //
   
evaṃ durga-rāṣṭra-mukʰyān ābʰāṣeta, yatʰā-arhaṃ ca mitra-amitra-pakṣam //

Sentence: 39 
   vinayakarmaṇi ca kumārasya prayateta //
   
vinaya-karmaṇi ca kumārasya prayateta //

Sentence: 40 
   kanyāyāṃ samānajātīyād apatyam utpādya vābʰiṣiñcet //
   
kanyāyāṃ samāna-jātīyād apatyam utpādya vā+ abʰiṣiñcet //

Sentence: 41 
   mātuś cittakṣobʰabʰayāt kulyam alpasattvaṃ cʰātraṃ ca lakṣaṇyam upanidadʰyāt //
   
mātuś citta-kṣobʰa-bʰayāt kulyam alpa-sattvaṃ cʰātraṃ ca lakṣaṇyam upanidadʰyāt //

Sentence: 42 
   r̥tau caināṃ rakṣet //
   
r̥tau ca+ enāṃ rakṣet //

Sentence: 43 
   na cātmārtʰaṃ kaṃcid utkr̥ṣṭam upabʰogaṃ kārayet //
   
na ca+ ātma-artʰaṃ kaṃcid utkr̥ṣṭam upabʰogaṃ kārayet //

Sentence: 44 
   rājārtʰaṃ tu yānavāhanābʰaraṇavastrastrīveśmaparivāpān kārayet //
   
rāja-artʰaṃ tu yāna-vāhana-ābʰaraṇa-vastra-strī-veśma-parivāpān kārayet //


Sentence: 45ab 
   yauvanastʰaṃ ca yāceta viśramaṃ cittakāraṇāt /
   
yauvanastʰaṃ ca yāceta viśramaṃ citta-kāraṇāt /

Sentence: 45cd 
   parityajed atuṣyantaṃ tuṣyantaṃ cānupālayet //
   
parityajed atuṣyantaṃ tuṣyantaṃ ca+ anupālayet //

Sentence: 46ab 
   nivedya putrarakṣārtʰaṃ gūḍʰasāraparigrahān /
   
nivedya putra-rakṣā-artʰaṃ gūḍʰa-sāra-parigrahān /

Sentence: 46cd 
   araṇyaṃ dīrgʰasattraṃ vā sevetārucyatāṃ gataḥ //
   
araṇyaṃ dīrgʰa-sattraṃ vā seveta+ ārucyatāṃ gataḥ //

Sentence: 47ab 
   mukʰyair avagr̥hītaṃ vā rājānaṃ tatpriyāśritaḥ /
   
mukʰyair avagr̥hītaṃ vā rājānaṃ tat-priya-āśritaḥ /

Sentence: 47cd 
   itihāsapurāṇābʰyāṃ bodʰayed artʰaśāstravit //
   
itihāsa-purāṇābʰyāṃ bodʰayed artʰa-śāstravit //

Sentence: 48ab 
   siddʰavyañjanarūpo vā yogam āstʰāya pārtʰivam /
   
siddʰa-vyañjana-rūpo vā yogam āstʰāya pārtʰivam /

Sentence: 48cd 
   labʰeta labdʰvā dūṣyeṣu dāṇḍakarmikam ācaret //E
   
labʰeta labdʰvā dūṣyeṣu dāṇḍakarmikam ācaret //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.