TITUS
Kautiliya Arthasastra: Part No. 106

Chapter: 5 


(Proper behaviour for a courtier)


Sentence: 1 
   niyuktaḥ karmasu vyayaviśuddʰam udayaṃ darśayet //
   
niyuktaḥ karmasu vyaya-viśuddʰam udayaṃ darśayet //

Sentence: 2 
   ābʰyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ vā kāryaṃ "idam evam" iti viśeṣayec ca //
   
ābʰyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ vā kāryaṃ "idam evam" iti viśeṣayec ca //

Sentence: 3 
   mr̥gayādyūtamadyastrīṣu prasaktaṃ nainam anuvarteta praśaṃsābʰiḥ //
   
mr̥gayā-dyūta-madya-strīṣu prasaktaṃ na+ enam anuvarteta praśaṃsābʰiḥ //

Sentence: 4 
   āsannaś cāsya vyasanopagʰāte prayateta, paropajāpātisaṃdʰānopadʰibʰyaś ca rakṣet //
   
āsannaś ca+ asya vyasana-upagʰāte prayateta, para-upajāpa-atisaṃdʰāna-upadʰibʰyaś ca rakṣet //

Sentence: 5 
   iṅgitākārau cāsya lakṣayet //
   
iṅgita-ākārau ca+ asya lakṣayet //

Sentence: 6 
   kāmadveṣaharṣadainyavyavasāyabʰayadvandvaviparyāsam iṅgitākārābʰyāṃ hi mantrasaṃvaraṇārtʰam ācarati prājñaḥ //
   
kāma-dveṣa-harṣa-dainya-vyavasāya-bʰaya-dvandva-viparyāsam iṅgita-ākārābʰyāṃ hi mantra-saṃvaraṇa-artʰam ācarati prājñaḥ //

Sentence: 7 
   darśane prasīdati, vākyaṃ pratigr̥hṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkāstʰāne nātiśaṅkate, katʰāyāṃ ramate, parijñāpyeṣv avekṣate, patʰyam uktaṃ sahate, smayamāno niyuṅkte, hastena spr̥śati, ślāgʰye nopahasati, parokṣaṃ guṇaṃ bravīti, bʰakṣyeṣu smarati, saha vihāraṃ yāti, vyasane ʼbʰyupapadyate, tadbʰaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardʰayati, artʰaṃ karoti, anartʰaṃ pratihanti - iti tuṣṭajñānam //
   
darśane prasīdati, vākyaṃ pratigr̥hṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkā-stʰāne na+ atiśaṅkate, katʰāyāṃ ramate, parijñāpyeṣv avekṣate, patʰyam uktaṃ sahate, smayamāno niyuṅkte, hastena spr̥śati, ślāgʰye na+ upahasati, parokṣaṃ guṇaṃ bravīti, bʰakṣyeṣu smarati, saha vihāraṃ yāti, vyasane+ abʰyupapadyate, tad-bʰaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardʰayati, artʰaṃ karoti, anartʰaṃ pratihanti - iti tuṣṭa-jñānam //

Sentence: 8 
   etad eva viparītam atuṣṭasya, bʰūyaś ca vakṣyāmaḥ //
   
etad eva viparītam atuṣṭasya, bʰūyaś ca vakṣyāmaḥ //

Sentence: 9 
   saṃdarśane kopaḥ, vākyasyāśravaṇapratiṣedʰau, āsanacakṣuṣor adānam, varṇasvarabʰedaḥ, ekākṣibʰrukuṭyoṣṭʰanirbʰogaḥ, svedaśvāsasmitānām astʰānotpattiḥ, paramantraṇam, akasmādvrajanam, vardʰanam anyasya, bʰūmigātravilekʰanam, anyasyopatodanam, vidyāvarṇadeśakutsā, samadoṣanindā, pratidoṣanindā, pratilomastavaḥ, sukr̥tānavekṣaṇam, duṣkr̥tānukīrtanam, pr̥ṣṭʰāvadʰānam, atityāgaḥ, mitʰyābʰibʰāṣaṇam, rājadarśināṃ ca tadvr̥ttānyatvam //
   
saṃdarśane kopaḥ, vākyasya+ aśravaṇa-pratiṣedʰau, āsana-cakṣuṣor adānam, varṇa-svara-bʰedaḥ, eka-akṣi-bʰrukuṭy-oṣṭʰa-nirbʰogaḥ, sveda-śvāsa-smitānām astʰāna-utpattiḥ, para-mantraṇam, akasmād-vrajanam, vardʰanam anyasya, bʰūmi-gātra-vilekʰanam, anyasya+ upatodanam, vidyā-varṇa-deśa-kutsā, sama-doṣa-nindā, pratidoṣa-nindā, pratiloma-stavaḥ, sukr̥ta-anavekṣaṇam, duṣkr̥ta-anukīrtanam, pr̥ṣṭʰa-avadʰānam, atityāgaḥ, mitʰyā-abʰibʰāṣaṇam, rāja-darśināṃ ca tad-vr̥tta-anyatvam //

Sentence: 10 
   vr̥ttivikāraṃ cāvekṣetāpy amānuṣāṇām //
   
vr̥tti-vikāraṃ ca+ avekṣeta+ apy amānuṣāṇām //

Sentence: 11 
   "ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco ʼpasavyam" iti kaṇiṅko bʰāradvājaḥ, "tr̥ṇam" iti dīrgʰaś cārāyaṇaḥ, "śītā śāṭī" iti gʰoṭamukʰaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratʰāśvaṃ prāśaṃsīt" iti piśunaḥ, pratiravaṇe śunaḥ piśunaputraḥ //
   
"ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco+ apasavyam" iti kaṇiṅko bʰāradvājaḥ, "tr̥ṇam" iti dīrgʰaś cārāyaṇaḥ, "śītā śāṭī" iti gʰoṭa-mukʰaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratʰa-aśvaṃ prāśaṃsīt" iti piśunaḥ, prati-ravaṇe śunaḥ piśuna-putraḥ //

Sentence: 12 
   artʰamānāvakṣepe ca parityāgaḥ //
   
artʰa-māna-avakṣepe ca parityāgaḥ //

Sentence: 13 
   svāmiśīlam ātmanaś ca kilbiṣam upalabʰya vā pratikurvīta //
   
svāmi-śīlam ātmanaś ca kilbiṣam upalabʰya vā pratikurvīta //

Sentence: 14 
   mitram upakr̥ṣṭaṃ vāsya gaccʰet //
   
mitram upakr̥ṣṭaṃ vā+ asya gaccʰet //


Sentence: 15ab 
   tatrastʰo doṣanirgʰātaṃ mitrair bʰartari cācaret /
   
tatrastʰo doṣa-nirgʰātaṃ mitrair bʰartari ca+ ācaret /

Sentence: 15cd 
   tato bʰartari jīve vā mr̥te vā punar āvrajet //E
   
tato bʰartari jīve vā mr̥te vā punar āvrajet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.