yaṃ vā manyeta "yatʰāham āśrayepsur evam asau vinayepsur ābʰigāmikaguṇayuktaḥ" iti, dravyaprakr̥tihīnam apy enam āśrayeta, na tv evānātmasaṃpannam // yaṃ vā manyeta "yatʰā+ aham āśraya-īpsur evam asau vinaya-īpsur ābʰigāmika-guṇa-yuktaḥ" iti, dravya-prakr̥ti-hīnam apy enam āśrayeta, na tv eva+ anātma-saṃpannam //
Sentence: 3
anātmavā hi nītiśāstradveṣād anartʰyasaṃyogād vā prāpyāpi mahad aiśvaryaṃ na bʰavati // anātmavā hi nīti-śāstra-dveṣād anartʰya-saṃyogād vā prāpya+ api mahad aiśvaryaṃ na bʰavati //
sa-putradāraṃ rājā tu gʰātayed ardʰayeta vā //E
sa-putra-dāraṃ rājā tu gʰātayed ardʰayeta vā //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.