TITUS
Kautiliya Arthasastra: Part No. 105

Chapter: 4 


(Proper conduct for a dependant)


Sentence: 1 
   lokayātrāvid rājānam ātmadravyaprakr̥tisaṃpannaṃ priyahitadvāreṇāśrayeta //
   
loka-yātrāvid rājānam ātma-dravya-prakr̥ti-saṃpannaṃ priya-hita-dvāreṇa+ āśrayeta //

Sentence: 2 
   yaṃ vā manyeta "yatʰāham āśrayepsur evam asau vinayepsur ābʰigāmikaguṇayuktaḥ" iti, dravyaprakr̥tihīnam apy enam āśrayeta, na tv evānātmasaṃpannam //
   
yaṃ vā manyeta "yatʰā+ aham āśraya-īpsur evam asau vinaya-īpsur ābʰigāmika-guṇa-yuktaḥ" iti, dravya-prakr̥ti-hīnam apy enam āśrayeta, na tv eva+ anātma-saṃpannam //

Sentence: 3 
   anātmavā hi nītiśāstradveṣād anartʰyasaṃyogād vā prāpyāpi mahad aiśvaryaṃ na bʰavati //
   
anātmavā hi nīti-śāstra-dveṣād anartʰya-saṃyogād vā prāpya+ api mahad aiśvaryaṃ na bʰavati //

Sentence: 4 
   ātmavati labdʰāvakāśaḥ śāstrānuyogaṃ dadyāt //
   
ātmavati labdʰa-avakāśaḥ śāstra-anuyogaṃ dadyāt //

Sentence: 5 
   avisaṃvādādd hi stʰānastʰairyam avāpnoti //
   
avisaṃvādādd hi stʰāna-stʰairyam avāpnoti //

Sentence: 6 
   matikarmasu pr̥ṣṭʰas tadātve cāyatyāṃ ca dʰarmārtʰasaṃyuktaṃ samartʰaṃ pravīṇavad apariṣadbʰīruḥ katʰayet //
   
mati-karmasu pr̥ṣṭʰas tadātve ca+ āyatyāṃ ca dʰarma-artʰa-saṃyuktaṃ samartʰaṃ pravīṇavad apariṣad-bʰīruḥ katʰayet //

Sentence: 7 
   īpsitaḥ paṇeta "dʰarmārtʰānuyogam aviśiṣṭeṣu balavatsaṃyukteṣu daṇḍadʰāraṇaṃ matsaṃyoge tadātve ca daṇḍadʰāraṇam iti na kuryāḥ, pakṣaṃ vr̥ttiṃ guhyaṃ ca me nopahanyāḥ, saṃjñayā ca tvāṃ kāmakrodʰadaṇḍaneṣu vārayeyam" iti //
   
īpsitaḥ paṇeta "dʰarma-artʰa-anuyogam aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dʰāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dʰāraṇam iti na kuryāḥ, pakṣaṃ vr̥ttiṃ guhyaṃ ca me na+ upahanyāḥ, saṃjñayā ca tvāṃ kāma-krodʰa-daṇḍaneṣu vārayeyam" iti //

Sentence: 8 
   ādiṣṭaḥ pradiṣṭāyāṃ bʰūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ saṃnikr̥ṣṭaviprakr̥ṣṭaḥ parāsanam //
   
ādiṣṭaḥ pradiṣṭāyāṃ bʰūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ saṃnikr̥ṣṭa-viprakr̥ṣṭaḥ para-āsanam //

Sentence: 9 
   vigr̥hya katʰanam asabʰyam apratyakṣam aśraddʰeyam anr̥taṃ ca vākyam uccair anarmaṇi hāsaṃ vātaṣṭʰīvane ca śabdavatī na kuryāt //
   
vigr̥hya katʰanam asabʰyam apratyakṣam aśraddʰeyam anr̥taṃ ca vākyam uccair anarmaṇi hāsaṃ vāta-ṣṭʰīvane ca śabdavatī na kuryāt //

Sentence: 10 
   mitʰaḥ katʰanam anyena, janavāde dvandvakatʰanam, rājño veṣam uddʰatakuhakānāṃ ca, ratnātiśayaprakāśābʰyartʰanam, ekākṣyoṣṭʰanirbʰogaṃ bʰrukuṭīkarma vākyāvakṣepaṇaṃ ca bruvati, balavat saṃyuktavirodʰam, strībʰiḥ strīdarśibʰiḥ sāmantadūtair dveṣyapakṣāvakṣiptān artʰyaiś ca pratisaṃsargam ekārtʰacaryāṃ saṃgʰātaṃ ca varjayet //
   
mitʰaḥ katʰanam anyena, jana-vāde dvandva-katʰanam, rājño veṣam uddʰata-kuhakānāṃ ca, ratna-atiśaya-prakāśa-abʰyartʰanam, eka-akṣy-oṣṭʰa-nirbʰogaṃ bʰrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati, balavat saṃyukta-virodʰam, strībʰiḥ strī-darśibʰiḥ sāmanta-dūtair dveṣya-pakṣa-avakṣiptān artʰyaiś ca pratisaṃsargam eka-artʰa-caryāṃ saṃgʰātaṃ ca varjayet //


Sentence: 11ab 
   ahīnakālaṃ rājārtʰaṃ svārtʰaṃ priyahitaiḥ saha /
   
ahīna-kālaṃ rāja-artʰaṃ sva-artʰaṃ priya-hitaiḥ saha /

Sentence: 11cd 
   parārtʰaṃ deśakāle ca brūyād dʰarmārtʰasaṃhitam //
   
para-artʰaṃ deśa-kāle ca brūyād dʰarma-artʰa-saṃhitam //

Sentence: 12ab 
   pr̥ṣṭaḥ priyahitaṃ brūyān na brūyād ahitaṃ priyam /
   
pr̥ṣṭaḥ priya-hitaṃ brūyān na brūyād ahitaṃ priyam /

Sentence: 12cd 
   apriyaṃ vā hitaṃ brūyāc cʰr̥ṇvato ʼnumato mitʰaḥ //
   
apriyaṃ vā hitaṃ brūyāt śr̥ṇvato+ anumato mitʰaḥ //

Sentence: 13ab 
   tūṣṇīṃ vā prativākye syād veṣyādīṃś ca na varṇayet /
   
tūṣṇīṃ vā prativākye syād veṣya-ādīṃś ca na varṇayet /

Sentence: 13cd 
   apriyā api dakṣāḥ syus tadbʰāvād ye bahiṣkr̥tāḥ //
   
apriyā api dakṣāḥ syus tad-bʰāvād ye bahiṣ-kr̥tāḥ //

Sentence: 14ab 
   anartʰyāś ca priyā dr̥ṣṭāś cittajñānānuvartinaḥ /
   
anartʰyāś ca priyā dr̥ṣṭāś citta-jñāna-anuvartinaḥ /

Sentence: 14cd 
   abʰihāsyeṣv abʰihased gʰorahāsāṃś ca varjayet //E
   
abʰihāsyeṣv abʰihased gʰora-hāsāṃś ca varjayet //E

Sentence: 15ab 
   parāt saṃkrāmayed gʰoraṃ na ca gʰoraṃ pare vadet /
   
parāt saṃkrāmayed gʰoraṃ na ca gʰoraṃ pare vadet /

Sentence: 15cd 
   titikṣetātmanaś caiva kṣamāvān pr̥tʰivīsamaḥ //
   
titikṣeta+ ātmanaś caiva kṣamāvān pr̥tʰivī-samaḥ //

Sentence: 16ab 
   ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
   
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā /

Sentence: 16cd 
   agnāv iva hi saṃproktā vr̥ttī rājopajīvinām //
   
agnāv iva hi saṃproktā vr̥ttī rājā+ upajīvinām //

Sentence: 17ab 
   ekadeśaṃ dahed agniḥ śarīraṃ vā paraṃ gataḥ /
   
eka-deśaṃ dahed agniḥ śarīraṃ vā paraṃ gataḥ /

Sentence: 17cd 
   sa-putradāraṃ rājā tu gʰātayed ardʰayeta vā //E
   
sa-putra-dāraṃ rājā tu gʰātayed ardʰayeta vā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.