TITUS
Kautiliya Arthasastra: Part No. 104

Chapter: 3 


(Salaries of state servants)


Sentence: 1 
   durgajanapadaśaktyā bʰr̥tyakarma samudayapādena stʰāpayet, kāryasādʰanasahena vā bʰr̥tyalābʰena //
   
durga-jana-pada-śaktyā bʰr̥tya-karma samudaya-pādena stʰāpayet, kārya-sādʰana-sahena vā bʰr̥tya-lābʰena //

Sentence: 2 
   śarīram avekṣeta, na dʰarmārtʰau pīḍayet //
   
śarīram avekṣeta, na dʰarma-artʰau pīḍayet //

Sentence: 3 
   r̥tvigācāryamantripurohitasenāpatiyuvarājarājamātr̥rājamahiṣyo ʼṣṭacatvāriṃśatsāhasrāḥ //
   
r̥tvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātr̥-rāja-mahiṣyo+ aṣṭa-catvāriṃśat-sāhasrāḥ //

Sentence: 4 
   etāvatā bʰaraṇenānāspadyatvam akopakaṃ caiṣāṃ bʰavati //
   
etāvatā bʰaraṇena+ anāspadyatvam akopakaṃ ca+ eṣāṃ bʰavati //

Sentence: 5 
   dauvārikāntarvaṃśikapraśāstr̥samāhartr̥saṃnidʰātāraś caturviṃśatisāhasrāḥ //
   
dauvārika-antar-vaṃśika-praśāstr̥-samāhartr̥-saṃnidʰātāraś catur-viṃśati-sāhasrāḥ //

Sentence: 6 
   etāvatā karmaṇyā bʰavanti //
   
etāvatā karmaṇyā bʰavanti //

Sentence: 7 
   kumārakumāramātr̥nāyakapauravyāvahārikakārmāntikamantripariṣadrāṣṭrāntapālāś ca dvādaśasāhasrāḥ //
   
kumāra-kumāra-mātr̥-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāś ca dvādaśa-sāhasrāḥ //

Sentence: 8 
   svāmiparibandʰabalasahāyā hy etāvatā bʰavanti //
   
svāmi-paribandʰa-bala-sahāyā hy etāvatā bʰavanti //

Sentence: 9 
   śreṇīmukʰyā hastyaśvaratʰamukʰyāḥ pradeṣṭāraś cāṣṭasāhasrāḥ //
   
śreṇī-mukʰyā hasty-aśva-ratʰa-mukʰyāḥ pradeṣṭāraś ca+ aṣṭa-sāhasrāḥ //

Sentence: 10 
   svavargānukarṣiṇo hy etāvatā bʰavanti //
   
sva-varga-anukarṣiṇo hy etāvatā bʰavanti //

Sentence: 11 
   pattyaśvaratʰahastyadʰyakṣā dravyahastivanapālāś ca catuḥsāhasrāḥ //
   
patty-aśva-ratʰa-hasty-adʰyakṣā dravya-hasti-vana-pālāś ca catuḥ-sāhasrāḥ //

Sentence: 12 
   ratʰikānīkastʰacikitsakāśvadamakavardʰakayo yonipoṣakāś ca dvisāhasrāḥ //
   
ratʰika-anīkastʰa-cikitsaka-aśva-damaka-vardʰakayo yoni-poṣakāś ca dvi-sāhasrāḥ //

Sentence: 13 
   kārtāntikanaimittikamauhūrtikapaurāṇikasūtamāgadʰāḥ purohitapuruṣāḥ sarvādʰyakṣāś ca sāhasrāḥ //
   
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadʰāḥ purohita-puruṣāḥ sarva-adʰyakṣāś ca sāhasrāḥ //

Sentence: 14 
   śilpavantaḥ pādātāḥ saṃkʰyāyakalekʰakādivargaś ca pañcaśatāḥ //
   
śilpavantaḥ pādātāḥ saṃkʰyāyaka-lekʰaka-ādi-vargaś ca pañca-śatāḥ //

Sentence: 15 
   kuśīlavās tv ardʰatr̥tīyaśatāḥ, dviguṇavetanāś caiṣāṃ tūryakarāḥ //
   
kuśīlavās tv ardʰa-tr̥tīya-śatāḥ, dvi-guṇa-vetanāś ca+ eṣāṃ tūrya-karāḥ //

Sentence: 16 
   kāruśilpino viṃśatiśatikāḥ //
   
kāru-śilpino viṃśati-śatikāḥ //

Sentence: 17 
   catuṣpadadvipadaparicārakapārikarmikaupastʰāyikapālakaviṣṭibandʰakāḥ ṣaṣṭivetanāḥ, āryayuktārohakamāṇavakaśailakʰanakāḥ sarvopastʰāyinaś ca //
   
catuṣpada-dvipada-paricāraka-pārikarmika-aupastʰāyika-pālaka-viṣṭi-bandʰakāḥ ṣaṣṭi-vetanāḥ, ārya-yukta-ārohaka-māṇavaka-śaila-kʰanakāḥ sarva-upastʰāyinaś ca //

Sentence: 18 
   ācāryā vidyāvantaś ca pūjāvetanāni yatʰārhaṃ labʰeran pañcaśatāvaraṃ sahasraparam //
   
ācāryā vidyāvantaś ca pūjā-vetanāni yatʰā-arhaṃ labʰeran pañca-śata-avaraṃ sahasra-param //

Sentence: 19 
   daśapaṇiko yojane dūto madʰyamaḥ, daśottare dviguṇavetana āyojanaśatād iti //
   
daśa-paṇiko yojane dūto madʰyamaḥ, daśa-uttare dvi-guṇa-vetana ā-yojana-śatād iti //

Sentence: 20 
   samānavidyebʰyas triguṇavetano rājā rājasūyādiṣu kratuṣu //
   
samāna-vidyebʰyas tri-guṇa-vetano rājā rāja-sūya-ādiṣu kratuṣu //

Sentence: 21 
   rājñaḥ sāratʰiḥ sāhasraḥ //
   
rājñaḥ sāratʰiḥ sāhasraḥ //

Sentence: 22 
   kāpaṭikodāstʰitagr̥hapatikavaidehakatāpasavyañjanāḥ sāhasrāḥ //
   
kāpaṭika-udāstʰita-gr̥ha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ //

Sentence: 23 
   grāmabʰr̥takasattritīkṣṇarasadabʰikṣukyaḥ pañcaśatāḥ //
   
grāma-bʰr̥taka-sattri-tīkṣṇa-rasada-bʰikṣukyaḥ pañca-śatāḥ //

Sentence: 24 
   cārasaṃcāriṇo ʼrdʰatr̥tīyaśatāḥ, prayāsavr̥ddʰavetanā vā //
   
cāra-saṃcāriṇo+ ardʰa-tr̥tīya-śatāḥ, prayāsa-vr̥ddʰa-vetanā vā //

Sentence: 25 
   śatavargasahasravargāṇām adʰyakṣā bʰaktavetanalābʰam ādeśaṃ vikṣepaṃ ca kuryuḥ //
   
śata-varga-sahasra-vargāṇām adʰyakṣā bʰakta-vetana-lābʰam ādeśaṃ vikṣepaṃ ca kuryuḥ //

Sentence: 26 
   avikṣepo rājaparigrahadurgarāṣṭrarakṣāvekṣaṇeṣu ca //
   
avikṣepo rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca //

Sentence: 27 
   nityamukʰyāḥ syur anekamukʰyāś ca //
   
nitya-mukʰyāḥ syur aneka-mukʰyāś ca //

Sentence: 28 
   karmasu mr̥tānāṃ putradārā bʰaktavetanaṃ labʰeran //
   
karmasu mr̥tānāṃ putra-dārā bʰakta-vetanaṃ labʰeran //

Sentence: 29 
   bālavr̥ddʰavyādʰitāś caiṣām anugrāhyāḥ //
   
bāla-vr̥ddʰa-vyādʰitāś ca+ eṣām anugrāhyāḥ //

Sentence: 30 
   pretavyādʰitasūtikākr̥tyeṣu caiṣām artʰamānakarma kuryāt //
   
preta-vyādʰita-sūtikā-kr̥tyeṣu ca+ eṣām artʰa-māna-karma kuryāt //

Sentence: 31 
   alpakośaḥ kupyapaśukṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //
   
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //

Sentence: 32 
   śūnyaṃ vā niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāmasaṃjātavyavahārastʰāpanārtʰam //
   
śūnyaṃ vā niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāma-saṃjāta-vyavahāra-stʰāpana-artʰam //

Sentence: 33 
   etena bʰr̥tānām abʰr̥tānāṃ ca vidyākarmabʰyāṃ bʰaktavetanaviśeṣaṃ ca kuryāt //
   
etena bʰr̥tānām abʰr̥tānāṃ ca vidyā-karmabʰyāṃ bʰakta-vetana-viśeṣaṃ ca kuryāt //

Sentence: 34 
   ṣaṣṭivetanasyāḍʰakaṃ kr̥tvā hiraṇyānurūpaṃ bʰaktaṃ kuryāt //
   
ṣaṣṭi-vetanasya+ āḍʰakaṃ kr̥tvā hiraṇya-anurūpaṃ bʰaktaṃ kuryāt //

Sentence: 35 
   pattyaśvaratʰadvipāḥ sūryodaye bahiḥ saṃdʰidivasavarjaṃ śilpayogyāḥ kuryuḥ //
   
patty-aśva-ratʰa-dvipāḥ sūrya-udaye bahiḥ saṃdʰi-divasa-varjaṃ śilpa-yogyāḥ kuryuḥ //

Sentence: 36 
   teṣu rājā nityayuktaḥ syāt, abʰīkṣṇaṃ caiṣāṃ śilpadarśanaṃ kuryāt //
   
teṣu rājā nitya-yuktaḥ syāt, abʰīkṣṇaṃ ca+ eṣāṃ śilpa-darśanaṃ kuryāt //

Sentence: 37 
   kr̥tanarendrāṅkaṃ śastrāvaraṇam āyudʰāgāraṃ praveśayet //
   
kr̥ta-nara-indra-aṅkaṃ śastra-āvaraṇam āyudʰa-agāraṃ praveśayet //

Sentence: 38 
   aśastrāś careyuḥ, anyatra mudrānujñātāt //
   
aśastrāś careyuḥ, anyatra mudrā-anujñātāt //

Sentence: 39 
   naṣṭaṃvinaṣṭaṃ vā dviguṇaṃ dadyāt //
   
naṣṭaṃ-vinaṣṭaṃ vā dvi-guṇaṃ dadyāt //

Sentence: 40 
   vidʰvastagaṇanāṃ ca kuryāt //
   
vidʰvasta-gaṇanāṃ ca kuryāt //

Sentence: 41 
   sārtʰikānāṃ śastrāvaraṇam antapālā gr̥hṇīyuḥ, samudram avacārayeyur vā //
   
sārtʰikānāṃ śastra-āvaraṇam anta-pālā gr̥hṇīyuḥ, samudram avacārayeyur vā //

Sentence: 42 
   yātrām abʰyuttʰito vā senām udyojayet //
   
yātrām abʰyuttʰito vā senām udyojayet //

Sentence: 43 
   tato vaidehakavyañjanāḥ sarvapaṇyāny āyudʰīyebʰyo yātrākāle dviguṇapratyādeyāni dadyuḥ //
   
tato vaidehaka-vyañjanāḥ sarva-paṇyāny āyudʰīyebʰyo yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ //

Sentence: 44 
   evaṃ rājapaṇyayogavikrayo vetanapratyādānaṃ ca bʰavati //
   
evaṃ rāja-paṇya-yoga-vikrayo vetana-pratyādānaṃ ca bʰavati //

Sentence: 45 
   evam avekṣitāyavyayaḥ kośadaṇḍavyasanaṃ nāvāpnoti //
   
evam avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanaṃ na+ avāpnoti //

Sentence: 46 
   iti bʰaktavetanavikalpaḥ //
   
iti bʰakta-vetana-vikalpaḥ //


Sentence: 47ab 
   sattriṇaś cāyudʰīyānāṃ veśyāḥ kārukuśīlavāḥ /
   
sattriṇaś ca+ āyudʰīyānāṃ veśyāḥ kāru-kuśīlavāḥ /

Sentence: 47cd 
   daṇḍavr̥ddʰāś ca jānīyuḥ śaucāśaucam atandritāḥ //E
   
daṇḍa-vr̥ddʰāś ca jānīyuḥ śauca-aśaucam atandritāḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.