kumārakumāramātr̥nāyakapauravyāvahārikakārmāntikamantripariṣadrāṣṭrāntapālāś ca dvādaśasāhasrāḥ // kumāra-kumāra-mātr̥-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāś ca dvādaśa-sāhasrāḥ //
Sentence: 8
svāmiparibandʰabalasahāyā hy etāvatā bʰavanti // svāmi-paribandʰa-bala-sahāyā hy etāvatā bʰavanti //
svavargānukarṣiṇo hy etāvatā bʰavanti // sva-varga-anukarṣiṇo hy etāvatā bʰavanti //
Sentence: 11
pattyaśvaratʰahastyadʰyakṣā dravyahastivanapālāś ca catuḥsāhasrāḥ // patty-aśva-ratʰa-hasty-adʰyakṣā dravya-hasti-vana-pālāś ca catuḥ-sāhasrāḥ //
Sentence: 12
ratʰikānīkastʰacikitsakāśvadamakavardʰakayo yonipoṣakāś ca dvisāhasrāḥ // ratʰika-anīkastʰa-cikitsaka-aśva-damaka-vardʰakayo yoni-poṣakāś ca dvi-sāhasrāḥ //
Sentence: 13
kārtāntikanaimittikamauhūrtikapaurāṇikasūtamāgadʰāḥ purohitapuruṣāḥ sarvādʰyakṣāś ca sāhasrāḥ // kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadʰāḥ purohita-puruṣāḥ sarva-adʰyakṣāś ca sāhasrāḥ //
Sentence: 14
śilpavantaḥ pādātāḥ saṃkʰyāyakalekʰakādivargaś ca pañcaśatāḥ // śilpavantaḥ pādātāḥ saṃkʰyāyaka-lekʰaka-ādi-vargaś ca pañca-śatāḥ //
Sentence: 15
kuśīlavās tv ardʰatr̥tīyaśatāḥ, dviguṇavetanāś caiṣāṃ tūryakarāḥ // kuśīlavās tv ardʰa-tr̥tīya-śatāḥ, dvi-guṇa-vetanāś ca+ eṣāṃ tūrya-karāḥ //
alpakośaḥ kupyapaśukṣetrāṇi dadyāt, alpaṃ ca hiraṇyam // alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //
Sentence: 32
śūnyaṃ vā niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāmasaṃjātavyavahārastʰāpanārtʰam // śūnyaṃ vā niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāma-saṃjāta-vyavahāra-stʰāpana-artʰam //
Sentence: 33
etena bʰr̥tānām abʰr̥tānāṃ ca vidyākarmabʰyāṃ bʰaktavetanaviśeṣaṃ ca kuryāt // etena bʰr̥tānām abʰr̥tānāṃ ca vidyā-karmabʰyāṃ bʰakta-vetana-viśeṣaṃ ca kuryāt //
daṇḍavr̥ddʰāś ca jānīyuḥ śaucāśaucam atandritāḥ //E
daṇḍa-vr̥ddʰāś ca jānīyuḥ śauca-aśaucam atandritāḥ //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.