TITUS
Kautiliya Arthasastra: Part No. 103

Chapter: 2 


(Replenishment of the treasury)


Sentence: 1 
   kośam akośaḥ pratyutpannārtʰakr̥ccʰraḥ saṃgr̥hṇīyāt //
   
kośam akośaḥ pratyutpanna-artʰa-kr̥ccʰraḥ saṃgr̥hṇīyāt //

Sentence: 2 
   janapadaṃ mahāntam alpapramāṇaṃ vādevamātr̥kaṃ prabʰūtadʰānyaṃ dʰānyasyāṃśaṃ tr̥tīyaṃ caturtʰaṃ vā yāceta, yatʰāsāraṃ madʰyam avaraṃ vā //
   
jana-padaṃ mahāntam alpa-pramāṇaṃ vā+ adeva-mātr̥kaṃ prabʰūta-dʰānyaṃ dʰānyasya+ aṃśaṃ tr̥tīyaṃ caturtʰaṃ vā yāceta, yatʰā-sāraṃ madʰyam avaraṃ vā //

Sentence: 3 
   durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmopakāriṇaṃ pratyantam alpapramāṇaṃ vā na yāceta //
   
durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantam alpa-pramāṇaṃ vā na yāceta //

Sentence: 4 
   dʰānyapaśuhiraṇyādi niviśamānāya dadyāt //
   
dʰānya-paśu-hiraṇya-ādi niviśamānāya dadyāt //

Sentence: 5 
   caturtʰam aṃśaṃ dʰānyānāṃ bījabʰaktaśuddʰaṃ ca hiraṇyena krīṇīyāt //
   
caturtʰam aṃśaṃ dʰānyānāṃ bīja-bʰakta-śuddʰaṃ ca hiraṇyena krīṇīyāt //

Sentence: 6 
   araṇyajātaṃ śrotriyasvaṃ ca pariharet //
   
araṇya-jātaṃ śrotriya-svaṃ ca pariharet //

Sentence: 7 
   tad apy anugraheṇa krīṇīyāt //
   
tad apy anugraheṇa krīṇīyāt //

Sentence: 8 
   tasyākaraṇe vā samāhartr̥puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //
   
tasya+ akaraṇe vā samāhartr̥-puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //

Sentence: 9 
   pramādāvaskannasyātyayaṃ dviguṇam udāharanto bījakāle bījalekʰyaṃ kuryuḥ //
   
pramāda-avaskannasya+ atyayaṃ dvi-guṇam udāharanto bīja-kāle bīja-lekʰyaṃ kuryuḥ //

Sentence: 10 
   niṣpanne haritapakvādānaṃ vārayeyuḥ, anyatra śākakaṭabʰaṅgamuṣṭibʰyāṃ devapitr̥pūjādānārtʰaṃ gavārtʰaṃ vā //
   
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ, anyatra śāka-kaṭa-bʰaṅga-muṣṭibʰyāṃ deva-pitr̥-pūjā-dāna-artʰaṃ gava-artʰaṃ vā //

Sentence: 11 
   bʰikṣukagrāmabʰr̥takārtʰaṃ ca rāśimūlaṃ parihareyuḥ //
   
bʰikṣuka-grāma-bʰr̥taka-artʰaṃ ca rāśi-mūlaṃ parihareyuḥ //

Sentence: 12 
   svasasyāpahāriṇaḥ pratipāto ʼṣṭaguṇaḥ //
   
sva-sasya-apahāriṇaḥ pratipāto+ aṣṭa-guṇaḥ //

Sentence: 13 
   parasasyāpahāriṇaḥ pañcāśadguṇaḥ sītātyayaḥ, svavargasya, bāhyasya tu vadʰaḥ //
   
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ, sva-vargasya, bāhyasya tu vadʰaḥ //

Sentence: 14 
   caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadʰagandʰapuṣpapʰalaśākapaṇyānāṃ kāṣṭʰaveṇumāṃsavallūrāṇāṃ ca gr̥hṇīyuḥ, dantājinasyārdʰam //
   
caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadʰa-gandʰa-puṣpa-pʰala-śāka-paṇyānāṃ kāṣṭʰa-veṇu-māṃsa-vallūrāṇāṃ ca gr̥hṇīyuḥ, danta-ajinasya+ ardʰam //

Sentence: 15 
   tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasadaṇḍaḥ //
   
tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 16 
   iti karṣakeṣu praṇayaḥ //
   
iti karṣakeṣu praṇayaḥ //

Sentence: 17 
   suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ pañcāśatkarāḥ //
   
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ //

Sentence: 18 
   sūtravastratāmravr̥ttakaṃsagandʰabʰaiṣajyaśīdʰupaṇyāś catvāriṃśatkarāḥ //
   
sūtra-vastra-tāmra-vr̥tta-kaṃsa-gandʰa-bʰaiṣajya-śīdʰu-paṇyāś catvāriṃśat-karāḥ //

Sentence: 19 
   dʰānyarasalohapaṇyāḥ śakaṭavyavahāriṇaś ca triṃśatkarāḥ //
   
dʰānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaś ca triṃśat-karāḥ //

Sentence: 20 
   kācavyavahāriṇo mahākāravaś ca viṃśatikarāḥ //
   
kāca-vyavahāriṇo mahā-kāravaś ca viṃśati-karāḥ //

Sentence: 21 
   kṣudrakāravo bandʰakīpoṣakāś ca daśakarāḥ //
   
kṣudra-kāravo bandʰakī-poṣakāś ca daśa-karāḥ //

Sentence: 22 
   kāṣṭʰaveṇupāṣāṇamr̥dbʰāṇḍapakvānnaharitapaṇyāḥ pañcakarāḥ //
   
kāṣṭʰa-veṇu-pāṣāṇa-mr̥d-bʰāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ //

Sentence: 23 
   kuśīlavā rūpājīvāś ca vetanārdʰaṃ dadyuḥ //
   
kuśīlavā rūpa-ājīvāś ca vetana-ardʰaṃ dadyuḥ //

Sentence: 24 
   hiraṇyakaraṃ karmaṇyān āhārayeyuḥ, na caiṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //
   
hiraṇya-karaṃ karmaṇyān āhārayeyuḥ, na ca+ eṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //

Sentence: 25 
   te hy aparigr̥hītam abʰinīya vikrīṇīran //
   
te hy aparigr̥hītam abʰinīya vikrīṇīran //

Sentence: 26 
   iti vyavahāriṣu praṇayaḥ //
   
iti vyavahāriṣu praṇayaḥ //

Sentence: 27 
   kukkuṭasūkaram ardʰaṃ dadyāt, kṣudrapaśavaḥ ṣaḍbʰāgam, gomahiṣāśvatarakʰaroṣṭrāś ca daśabʰāgam //
   
kukkuṭa-sūkaram ardʰaṃ dadyāt, kṣudra-paśavaḥ ṣaḍ-bʰāgam, go-mahiṣa-aśvatara-kʰara-uṣṭrāś ca daśa-bʰāgam //
   
Sentence: 28 
   bandʰakīpoṣakā rājapreṣyābʰiḥ paramarūpayauvanābʰiḥ kośaṃ saṃhareyuḥ //
   
bandʰakī-poṣakā rāja-preṣyābʰiḥ parama-rūpa-yauvanābʰiḥ kośaṃ saṃhareyuḥ //

Sentence: 29 
   iti yonipoṣakeṣu praṇayaḥ //
   
iti yoni-poṣakeṣu praṇayaḥ //

Sentence: 30 
   sakr̥d eva na dviḥ prayojyaḥ //
   
sakr̥d eva na dviḥ prayojyaḥ //

Sentence: 31 
   tasyākaraṇe vā samāhartā kāryam apadiśya paurajānapadān bʰikṣeta //
   
tasya+ akaraṇe vā samāhartā kāryam apadiśya paura-jānapadān bʰikṣeta //

Sentence: 32 
   yogapuruṣāś cātra pūrvam atimātraṃ dadyuḥ //
   
yoga-puruṣāś ca+ atra pūrvam atimātraṃ dadyuḥ //

Sentence: 33 
   etena pradeśena rājā paurajānapadān bʰikṣeta //
   
etena pradeśena rājā paura-jānapadān bʰikṣeta //

Sentence: 34 
   kāpaṭikāś cainān alpaṃ prayaccʰataḥ kutsayeyuḥ //
   
kāpaṭikāś ca+ enān alpaṃ prayaccʰataḥ kutsayeyuḥ //

Sentence: 35 
   sārato vā hiraṇyam āḍʰyān yāceta, yatʰopakāraṃ vā, svavaśā vā yad upahareyuḥ //
   
sārato vā hiraṇyam āḍʰyān yāceta, yatʰā-upakāraṃ vā, sva-vaśā vā yad upahareyuḥ //

Sentence: 36 
   stʰānaccʰatraveṣṭanavibʰūṣāś caiṣāṃ hiraṇyena prayaccʰet //
   
stʰānac-cʰatra-veṣṭana-vibʰūṣāś ca+ eṣāṃ hiraṇyena prayaccʰet //

Sentence: 37 
   pāṣaṇḍasaṃgʰadravyam aśrotriyopabʰogyaṃ devadravyaṃ vā kr̥tyakarāḥ pretasya dagdʰagr̥hasya vā haste nyastam ity upahareyuḥ //
   
pāṣaṇḍa-saṃgʰa-dravyam aśrotriya-upabʰogyaṃ deva-dravyaṃ vā kr̥tya-karāḥ pretasya dagdʰa-gr̥hasya vā haste nyastam ity upahareyuḥ //

Sentence: 38 
   devatādʰyakṣo durgarāṣṭradevatānāṃ yatʰāsvam ekastʰaṃ kośaṃ kuryāt, tatʰaiva copaharet //
   
devatā-adʰyakṣo durga-rāṣṭra-devatānāṃ yatʰā-svam ekastʰaṃ kośaṃ kuryāt, tatʰaiva ca+ upaharet //

Sentence: 39 
   daivatacaityaṃ siddʰapuṇyastʰānam aupapādikaṃ vā rātrāv uttʰāpya yātrāsamājābʰyām ājīvet //
   
daivata-caityaṃ siddʰa-puṇya-stʰānam aupapādikaṃ vā rātrāv uttʰāpya yātrā-samājābʰyām ājīvet //

Sentence: 40 
   caityopavanavr̥kṣeṇa vā devatābʰigamanam anārtavapuṣpapʰalayuktena kʰyāpayet //
   
caitya-upavana-vr̥kṣeṇa vā devatā-abʰigamanam anārtava-puṣpa-pʰala-yuktena kʰyāpayet //

Sentence: 41 
   manuṣyakaraṃ vā vr̥kṣe rakṣobʰayaṃ prarūpayitvā siddʰavyañjanāḥ paurajānapadānāṃ hiraṇyena pratikuryuḥ //
   
manuṣya-karaṃ vā vr̥kṣe rakṣo-bʰayaṃ prarūpayitvā siddʰa-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ //

Sentence: 42 
   suruṅgāyukte vā kūpe nāgam aniyataśiraskaṃ hiraṇyopahāreṇa darśayet //
   
suruṅgā-yukte vā kūpe nāgam aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet //

Sentence: 43 
   nāgapratimāyām antaścʰannāyāṃ caityaccʰidre valmīkaccʰidre vā sarpadarśanam āhāreṇa pratibaddʰasaṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //
   
nāga-pratimāyām antaś-cʰannāyāṃ caityac-cʰidre valmīkac-cʰidre vā sarpa-darśanam āhāreṇa pratibaddʰa-saṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //

Sentence: 44 
   aśraddadʰānānām ācamanaprokṣaṇeṣu rasam upacārya devatābʰiśāpaṃ brūyāt, abʰityaktaṃ vā daṃśayitvā //
   
aśraddadʰānānām ācamana-prokṣaṇeṣu rasam upacārya devatā-abʰiśāpaṃ brūyāt, abʰityaktaṃ vā daṃśayitvā //

Sentence: 45 
   yogadarśanapratīkāreṇa vā kośābʰisaṃharaṇaṃ kuryāt //
   
yoga-darśana-pratīkāreṇa vā kośa-abʰisaṃharaṇaṃ kuryāt //

Sentence: 46 
   vaidehakavyañjano vā prabʰūtapaṇyāntevāsī vyavahareta //
   
vaidehaka-vyañjano vā prabʰūta-paṇya-antevāsī vyavahareta //

Sentence: 47 
   sa yadā paṇyamūlye nikṣepaprayogair upacitaḥ syāt tadainaṃ rātrau moṣayet //
   
sa yadā paṇya-mūlye nikṣepa-prayogair upacitaḥ syāt tadā+ enaṃ rātrau moṣayet //

Sentence: 48 
   etena rūpadarśakaḥ suvarṇakāraś ca vyākʰyātau //
   
etena rūpa-darśakaḥ suvarṇa-kāraś ca vyākʰyātau //

Sentence: 49 
   vaidehakavyañjano vā prakʰyātavyavahāraḥ prahavaṇanimittaṃ yācitakam avakrītakaṃ vā rūpyasuvarṇabʰāṇḍam anekaṃ gr̥hṇīyāt //
   
vaidehaka-vyañjano vā prakʰyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakam avakrītakaṃ vā rūpya-suvarṇa-bʰāṇḍam anekaṃ gr̥hṇīyāt //

Sentence: 50 
   samāje vā sarvapaṇyasaṃdohena prabʰūtaṃ hiraṇyasuvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍamūlyaṃ ca //
   
samāje vā sarva-paṇya-saṃdohena prabʰūtaṃ hiraṇya-suvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍa-mūlyaṃ ca //

Sentence: 51 
   tad ubʰayaṃ rātrau moṣayet //
   
tad ubʰayaṃ rātrau moṣayet //

Sentence: 52 
   sādʰvīvyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarvasvāny āhareyuḥ //
   
sādʰvī-vyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarva-svāny āhareyuḥ //

Sentence: 53 
   dūṣyakulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //
   
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //

Sentence: 54 
   tena doṣeṇetare paryādātavyāḥ //
   
tena doṣeṇa+ itare paryādātavyāḥ //

Sentence: 55 
   dūṣyam abʰityakto vā śraddʰeyāpadeśaṃ paṇyaṃ hiraṇyanikṣepam r̥ṇaprayogaṃ dāyaṃ vā yāceta //
   
dūṣyam abʰityakto vā śraddʰeya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepam r̥ṇa-prayogaṃ dāyaṃ vā yāceta //

Sentence: 56 
   dāsaśabdena vā dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ vā dāsīśabdena bʰāryāśabdena vā //
   
dāsa-śabdena vā dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bʰāryā-śabdena vā //

Sentence: 57 
   taṃ dūṣyagr̥hapratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato ʼyam artʰakāmukaḥ" iti //
   
taṃ dūṣya-gr̥ha-pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato+ ayam artʰa-kāmukaḥ" iti //

Sentence: 58 
   tena doṣeṇetare paryādātavyāḥ //
   
tena doṣeṇa+ itare paryādātavyāḥ //

Sentence: 59 
   siddʰavyañjano vā dūṣyaṃ jambʰakavidyābʰiḥ pralobʰayitvā brūyāt "akṣayahiraṇyaṃ rājadvārikaṃ strīhr̥dayam arivyādʰikaram āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti //
   
siddʰa-vyañjano vā dūṣyaṃ jambʰaka-vidyābʰiḥ pralobʰayitvā brūyāt "akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hr̥dayam ari-vyādʰi-karam āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti //

Sentence: 60 
   pratipannaṃ caityastʰāne rātrau prabʰūtasurāmāṃsagandʰam upahāraṃ kārayet //
   
pratipannaṃ caitya-stʰāne rātrau prabʰūta-surā-māṃsa-gandʰam upahāraṃ kārayet //

Sentence: 61 
   ekarūpaṃ cātra hiraṇyaṃ pūrvanikʰātaṃ pretāṅgaṃ pretaśiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //
   
eka-rūpaṃ ca+ atra hiraṇyaṃ pūrva-nikʰātaṃ preta-aṅgaṃ preta-śiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //

Sentence: 62 
   "prabʰūtahiraṇyahetoḥ punar upahāraḥ kartavya iti svayam evaitena hiraṇyena śvobʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //
   
"prabʰūta-hiraṇya-hetoḥ punar upahāraḥ kartavya iti svayam eva+ etena hiraṇyena śvo-bʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //

Sentence: 63 
   sa tena hiraṇyenaupahārikakraye gr̥hyeta //
   
sa tena hiraṇyena+ aupahārika-kraye gr̥hyeta //

Sentence: 64 
   mātr̥vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt //
   
mātr̥-vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt //

Sentence: 65 
   saṃsiddʰam evāsya rātriyāge vanayāge vanakrīḍāyāṃ vā pravr̥ttāyāṃ tīkṣṇā viśasyābʰityaktam atinayeyuḥ //
   
saṃsiddʰam eva+ asya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravr̥ttāyāṃ tīkṣṇā viśasya+ abʰityaktam atinayeyuḥ //

Sentence: 66 
   dūṣyasya vā bʰr̥takavyañjano vetanahiraṇye kūṭarūpaṃ prakṣipya prarūpayet //
   
dūṣyasya vā bʰr̥taka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet //

Sentence: 67 
   karmakaravyañjano vā gr̥he karma kurvāṇaḥ stenakūṭarūpakārakopakaraṇam upanidadʰyāt, cikitsakavyañjano vā garam agadāpadeśena //
   
karma-kara-vyañjano vā gr̥he karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇam upanidadʰyāt, cikitsaka-vyañjano vā garam agada-apadeśena //

Sentence: 68 
   pratyāsanno vā dūṣyasya sattrī praṇihitam abʰiṣekabʰāṇḍam amitraśāsanaṃ ca kāpaṭikamukʰenācakṣīta, kāraṇaṃ ca brūyāt //
   
pratyāsanno vā dūṣyasya sattrī praṇihitam abʰiṣeka-bʰāṇḍam amitra-śāsanaṃ ca kāpaṭika-mukʰena+ ācakṣīta, kāraṇaṃ ca brūyāt //

Sentence: 69 
   evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, netareṣu //
   
evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, na+ itareṣu //


Sentence: 70ab 
   pakvaṃ pakvam ivārāmāt pʰalaṃ rājyād avāpnuyāt /
   
pakvaṃ pakvam iva+ ārāmāt pʰalaṃ rājyād avāpnuyāt /

Sentence: 70cd 
   ātmaccʰedabʰayād āmaṃ varjayet kopakārakam //E
   
ātmac-cʰeda-bʰayād āmaṃ varjayet kopa-kārakam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.