TITUS
Kautiliya Arthasastra: Part No. 103
Chapter: 2
(Replenishment of the treasury)
Sentence: 1
kośam akośaḥ pratyutpannārtʰakr̥ccʰraḥ saṃgr̥hṇīyāt //
kośam akośaḥ pratyutpanna-artʰa-kr̥ccʰraḥ saṃgr̥hṇīyāt //
Sentence: 2
janapadaṃ mahāntam alpapramāṇaṃ vādevamātr̥kaṃ prabʰūtadʰānyaṃ dʰānyasyāṃśaṃ tr̥tīyaṃ caturtʰaṃ vā yāceta, yatʰāsāraṃ madʰyam avaraṃ vā //
jana-padaṃ mahāntam alpa-pramāṇaṃ vā+ adeva-mātr̥kaṃ prabʰūta-dʰānyaṃ dʰānyasya+ aṃśaṃ tr̥tīyaṃ caturtʰaṃ vā yāceta, yatʰā-sāraṃ madʰyam avaraṃ vā //
Sentence: 3
durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmopakāriṇaṃ pratyantam alpapramāṇaṃ vā na yāceta //
durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantam alpa-pramāṇaṃ vā na yāceta //
Sentence: 4
dʰānyapaśuhiraṇyādi niviśamānāya dadyāt //
dʰānya-paśu-hiraṇya-ādi niviśamānāya dadyāt //
Sentence: 5
caturtʰam aṃśaṃ dʰānyānāṃ bījabʰaktaśuddʰaṃ ca hiraṇyena krīṇīyāt //
caturtʰam aṃśaṃ dʰānyānāṃ bīja-bʰakta-śuddʰaṃ ca hiraṇyena krīṇīyāt //
Sentence: 6
araṇyajātaṃ śrotriyasvaṃ ca pariharet //
araṇya-jātaṃ śrotriya-svaṃ ca pariharet //
Sentence: 7
tad apy anugraheṇa krīṇīyāt //
tad apy anugraheṇa krīṇīyāt //
Sentence: 8
tasyākaraṇe vā samāhartr̥puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //
tasya+ akaraṇe vā samāhartr̥-puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //
Sentence: 9
pramādāvaskannasyātyayaṃ dviguṇam udāharanto bījakāle bījalekʰyaṃ kuryuḥ //
pramāda-avaskannasya+ atyayaṃ dvi-guṇam udāharanto bīja-kāle bīja-lekʰyaṃ kuryuḥ //
Sentence: 10
niṣpanne haritapakvādānaṃ vārayeyuḥ, anyatra śākakaṭabʰaṅgamuṣṭibʰyāṃ devapitr̥pūjādānārtʰaṃ gavārtʰaṃ vā //
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ, anyatra śāka-kaṭa-bʰaṅga-muṣṭibʰyāṃ deva-pitr̥-pūjā-dāna-artʰaṃ gava-artʰaṃ vā //
Sentence: 11
bʰikṣukagrāmabʰr̥takārtʰaṃ ca rāśimūlaṃ parihareyuḥ //
bʰikṣuka-grāma-bʰr̥taka-artʰaṃ ca rāśi-mūlaṃ parihareyuḥ //
Sentence: 12
svasasyāpahāriṇaḥ pratipāto ʼṣṭaguṇaḥ //
sva-sasya-apahāriṇaḥ pratipāto+ aṣṭa-guṇaḥ //
Sentence: 13
parasasyāpahāriṇaḥ pañcāśadguṇaḥ sītātyayaḥ, svavargasya, bāhyasya tu vadʰaḥ //
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ, sva-vargasya, bāhyasya tu vadʰaḥ //
Sentence: 14
caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadʰagandʰapuṣpapʰalaśākapaṇyānāṃ kāṣṭʰaveṇumāṃsavallūrāṇāṃ ca gr̥hṇīyuḥ, dantājinasyārdʰam //
caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadʰa-gandʰa-puṣpa-pʰala-śāka-paṇyānāṃ kāṣṭʰa-veṇu-māṃsa-vallūrāṇāṃ ca gr̥hṇīyuḥ, danta-ajinasya+ ardʰam //
Sentence: 15
tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasadaṇḍaḥ //
tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ //
Sentence: 16
iti karṣakeṣu praṇayaḥ //
iti karṣakeṣu praṇayaḥ //
Sentence: 17
suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ pañcāśatkarāḥ //
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ //
Sentence: 18
sūtravastratāmravr̥ttakaṃsagandʰabʰaiṣajyaśīdʰupaṇyāś catvāriṃśatkarāḥ //
sūtra-vastra-tāmra-vr̥tta-kaṃsa-gandʰa-bʰaiṣajya-śīdʰu-paṇyāś catvāriṃśat-karāḥ //
Sentence: 19
dʰānyarasalohapaṇyāḥ śakaṭavyavahāriṇaś ca triṃśatkarāḥ //
dʰānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaś ca triṃśat-karāḥ //
Sentence: 20
kācavyavahāriṇo mahākāravaś ca viṃśatikarāḥ //
kāca-vyavahāriṇo mahā-kāravaś ca viṃśati-karāḥ //
Sentence: 21
kṣudrakāravo bandʰakīpoṣakāś ca daśakarāḥ //
kṣudra-kāravo bandʰakī-poṣakāś ca daśa-karāḥ //
Sentence: 22
kāṣṭʰaveṇupāṣāṇamr̥dbʰāṇḍapakvānnaharitapaṇyāḥ pañcakarāḥ //
kāṣṭʰa-veṇu-pāṣāṇa-mr̥d-bʰāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ //
Sentence: 23
kuśīlavā rūpājīvāś ca vetanārdʰaṃ dadyuḥ //
kuśīlavā rūpa-ājīvāś ca vetana-ardʰaṃ dadyuḥ //
Sentence: 24
hiraṇyakaraṃ karmaṇyān āhārayeyuḥ, na caiṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //
hiraṇya-karaṃ karmaṇyān āhārayeyuḥ, na ca+ eṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //
Sentence: 25
te hy aparigr̥hītam abʰinīya vikrīṇīran //
te hy aparigr̥hītam abʰinīya vikrīṇīran //
Sentence: 26
iti vyavahāriṣu praṇayaḥ //
iti vyavahāriṣu praṇayaḥ //
Sentence: 27
kukkuṭasūkaram ardʰaṃ dadyāt, kṣudrapaśavaḥ ṣaḍbʰāgam, gomahiṣāśvatarakʰaroṣṭrāś ca daśabʰāgam //
kukkuṭa-sūkaram ardʰaṃ dadyāt, kṣudra-paśavaḥ ṣaḍ-bʰāgam, go-mahiṣa-aśvatara-kʰara-uṣṭrāś ca daśa-bʰāgam //
Sentence: 28
bandʰakīpoṣakā rājapreṣyābʰiḥ paramarūpayauvanābʰiḥ kośaṃ saṃhareyuḥ //
bandʰakī-poṣakā rāja-preṣyābʰiḥ parama-rūpa-yauvanābʰiḥ kośaṃ saṃhareyuḥ //
Sentence: 29
iti yonipoṣakeṣu praṇayaḥ //
iti yoni-poṣakeṣu praṇayaḥ //
Sentence: 30
sakr̥d eva na dviḥ prayojyaḥ //
sakr̥d eva na dviḥ prayojyaḥ //
Sentence: 31
tasyākaraṇe vā samāhartā kāryam apadiśya paurajānapadān bʰikṣeta //
tasya+ akaraṇe vā samāhartā kāryam apadiśya paura-jānapadān bʰikṣeta //
Sentence: 32
yogapuruṣāś cātra pūrvam atimātraṃ dadyuḥ //
yoga-puruṣāś ca+ atra pūrvam atimātraṃ dadyuḥ //
Sentence: 33
etena pradeśena rājā paurajānapadān bʰikṣeta //
etena pradeśena rājā paura-jānapadān bʰikṣeta //
Sentence: 34
kāpaṭikāś cainān alpaṃ prayaccʰataḥ kutsayeyuḥ //
kāpaṭikāś ca+ enān alpaṃ prayaccʰataḥ kutsayeyuḥ //
Sentence: 35
sārato vā hiraṇyam āḍʰyān yāceta, yatʰopakāraṃ vā, svavaśā vā yad upahareyuḥ //
sārato vā hiraṇyam āḍʰyān yāceta, yatʰā-upakāraṃ vā, sva-vaśā vā yad upahareyuḥ //
Sentence: 36
stʰānaccʰatraveṣṭanavibʰūṣāś caiṣāṃ hiraṇyena prayaccʰet //
stʰānac-cʰatra-veṣṭana-vibʰūṣāś ca+ eṣāṃ hiraṇyena prayaccʰet //
Sentence: 37
pāṣaṇḍasaṃgʰadravyam aśrotriyopabʰogyaṃ devadravyaṃ vā kr̥tyakarāḥ pretasya dagdʰagr̥hasya vā haste nyastam ity upahareyuḥ //
pāṣaṇḍa-saṃgʰa-dravyam aśrotriya-upabʰogyaṃ deva-dravyaṃ vā kr̥tya-karāḥ pretasya dagdʰa-gr̥hasya vā haste nyastam ity upahareyuḥ //
Sentence: 38
devatādʰyakṣo durgarāṣṭradevatānāṃ yatʰāsvam ekastʰaṃ kośaṃ kuryāt, tatʰaiva copaharet //
devatā-adʰyakṣo durga-rāṣṭra-devatānāṃ yatʰā-svam ekastʰaṃ kośaṃ kuryāt, tatʰaiva ca+ upaharet //
Sentence: 39
daivatacaityaṃ siddʰapuṇyastʰānam aupapādikaṃ vā rātrāv uttʰāpya yātrāsamājābʰyām ājīvet //
daivata-caityaṃ siddʰa-puṇya-stʰānam aupapādikaṃ vā rātrāv uttʰāpya yātrā-samājābʰyām ājīvet //
Sentence: 40
caityopavanavr̥kṣeṇa vā devatābʰigamanam anārtavapuṣpapʰalayuktena kʰyāpayet //
caitya-upavana-vr̥kṣeṇa vā devatā-abʰigamanam anārtava-puṣpa-pʰala-yuktena kʰyāpayet //
Sentence: 41
manuṣyakaraṃ vā vr̥kṣe rakṣobʰayaṃ prarūpayitvā siddʰavyañjanāḥ paurajānapadānāṃ hiraṇyena pratikuryuḥ //
manuṣya-karaṃ vā vr̥kṣe rakṣo-bʰayaṃ prarūpayitvā siddʰa-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ //
Sentence: 42
suruṅgāyukte vā kūpe nāgam aniyataśiraskaṃ hiraṇyopahāreṇa darśayet //
suruṅgā-yukte vā kūpe nāgam aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet //
Sentence: 43
nāgapratimāyām antaścʰannāyāṃ caityaccʰidre valmīkaccʰidre vā sarpadarśanam āhāreṇa pratibaddʰasaṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //
nāga-pratimāyām antaś-cʰannāyāṃ caityac-cʰidre valmīkac-cʰidre vā sarpa-darśanam āhāreṇa pratibaddʰa-saṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //
Sentence: 44
aśraddadʰānānām ācamanaprokṣaṇeṣu rasam upacārya devatābʰiśāpaṃ brūyāt, abʰityaktaṃ vā daṃśayitvā //
aśraddadʰānānām ācamana-prokṣaṇeṣu rasam upacārya devatā-abʰiśāpaṃ brūyāt, abʰityaktaṃ vā daṃśayitvā //
Sentence: 45
yogadarśanapratīkāreṇa vā kośābʰisaṃharaṇaṃ kuryāt //
yoga-darśana-pratīkāreṇa vā kośa-abʰisaṃharaṇaṃ kuryāt //
Sentence: 46
vaidehakavyañjano vā prabʰūtapaṇyāntevāsī vyavahareta //
vaidehaka-vyañjano vā prabʰūta-paṇya-antevāsī vyavahareta //
Sentence: 47
sa yadā paṇyamūlye nikṣepaprayogair upacitaḥ syāt tadainaṃ rātrau moṣayet //
sa yadā paṇya-mūlye nikṣepa-prayogair upacitaḥ syāt tadā+ enaṃ rātrau moṣayet //
Sentence: 48
etena rūpadarśakaḥ suvarṇakāraś ca vyākʰyātau //
etena rūpa-darśakaḥ suvarṇa-kāraś ca vyākʰyātau //
Sentence: 49
vaidehakavyañjano vā prakʰyātavyavahāraḥ prahavaṇanimittaṃ yācitakam avakrītakaṃ vā rūpyasuvarṇabʰāṇḍam anekaṃ gr̥hṇīyāt //
vaidehaka-vyañjano vā prakʰyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakam avakrītakaṃ vā rūpya-suvarṇa-bʰāṇḍam anekaṃ gr̥hṇīyāt //
Sentence: 50
samāje vā sarvapaṇyasaṃdohena prabʰūtaṃ hiraṇyasuvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍamūlyaṃ ca //
samāje vā sarva-paṇya-saṃdohena prabʰūtaṃ hiraṇya-suvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍa-mūlyaṃ ca //
Sentence: 51
tad ubʰayaṃ rātrau moṣayet //
tad ubʰayaṃ rātrau moṣayet //
Sentence: 52
sādʰvīvyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarvasvāny āhareyuḥ //
sādʰvī-vyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarva-svāny āhareyuḥ //
Sentence: 53
dūṣyakulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //
Sentence: 54
tena doṣeṇetare paryādātavyāḥ //
tena doṣeṇa+ itare paryādātavyāḥ //
Sentence: 55
dūṣyam abʰityakto vā śraddʰeyāpadeśaṃ paṇyaṃ hiraṇyanikṣepam r̥ṇaprayogaṃ dāyaṃ vā yāceta //
dūṣyam abʰityakto vā śraddʰeya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepam r̥ṇa-prayogaṃ dāyaṃ vā yāceta //
Sentence: 56
dāsaśabdena vā dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ vā dāsīśabdena bʰāryāśabdena vā //
dāsa-śabdena vā dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bʰāryā-śabdena vā //
Sentence: 57
taṃ dūṣyagr̥hapratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato ʼyam artʰakāmukaḥ" iti //
taṃ dūṣya-gr̥ha-pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato+ ayam artʰa-kāmukaḥ" iti //
Sentence: 58
tena doṣeṇetare paryādātavyāḥ //
tena doṣeṇa+ itare paryādātavyāḥ //
Sentence: 59
siddʰavyañjano vā dūṣyaṃ jambʰakavidyābʰiḥ pralobʰayitvā brūyāt "akṣayahiraṇyaṃ rājadvārikaṃ strīhr̥dayam arivyādʰikaram āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti //
siddʰa-vyañjano vā dūṣyaṃ jambʰaka-vidyābʰiḥ pralobʰayitvā brūyāt "akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hr̥dayam ari-vyādʰi-karam āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti //
Sentence: 60
pratipannaṃ caityastʰāne rātrau prabʰūtasurāmāṃsagandʰam upahāraṃ kārayet //
pratipannaṃ caitya-stʰāne rātrau prabʰūta-surā-māṃsa-gandʰam upahāraṃ kārayet //
Sentence: 61
ekarūpaṃ cātra hiraṇyaṃ pūrvanikʰātaṃ pretāṅgaṃ pretaśiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //
eka-rūpaṃ ca+ atra hiraṇyaṃ pūrva-nikʰātaṃ preta-aṅgaṃ preta-śiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //
Sentence: 62
"prabʰūtahiraṇyahetoḥ punar upahāraḥ kartavya iti svayam evaitena hiraṇyena śvobʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //
"prabʰūta-hiraṇya-hetoḥ punar upahāraḥ kartavya iti svayam eva+ etena hiraṇyena śvo-bʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //
Sentence: 63
sa tena hiraṇyenaupahārikakraye gr̥hyeta //
sa tena hiraṇyena+ aupahārika-kraye gr̥hyeta //
Sentence: 64
mātr̥vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt //
mātr̥-vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt //
Sentence: 65
saṃsiddʰam evāsya rātriyāge vanayāge vanakrīḍāyāṃ vā pravr̥ttāyāṃ tīkṣṇā viśasyābʰityaktam atinayeyuḥ //
saṃsiddʰam eva+ asya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravr̥ttāyāṃ tīkṣṇā viśasya+ abʰityaktam atinayeyuḥ //
Sentence: 66
dūṣyasya vā bʰr̥takavyañjano vetanahiraṇye kūṭarūpaṃ prakṣipya prarūpayet //
dūṣyasya vā bʰr̥taka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet //
Sentence: 67
karmakaravyañjano vā gr̥he karma kurvāṇaḥ stenakūṭarūpakārakopakaraṇam upanidadʰyāt, cikitsakavyañjano vā garam agadāpadeśena //
karma-kara-vyañjano vā gr̥he karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇam upanidadʰyāt, cikitsaka-vyañjano vā garam agada-apadeśena //
Sentence: 68
pratyāsanno vā dūṣyasya sattrī praṇihitam abʰiṣekabʰāṇḍam amitraśāsanaṃ ca kāpaṭikamukʰenācakṣīta, kāraṇaṃ ca brūyāt //
pratyāsanno vā dūṣyasya sattrī praṇihitam abʰiṣeka-bʰāṇḍam amitra-śāsanaṃ ca kāpaṭika-mukʰena+ ācakṣīta, kāraṇaṃ ca brūyāt //
Sentence: 69
evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, netareṣu //
evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, na+ itareṣu //
Sentence: 70ab
pakvaṃ pakvam ivārāmāt pʰalaṃ rājyād avāpnuyāt /
pakvaṃ pakvam iva+ ārāmāt pʰalaṃ rājyād avāpnuyāt /
Sentence: 70cd
ātmaccʰedabʰayād āmaṃ varjayet kopakārakam //
E
ātmac-cʰeda-bʰayād āmaṃ varjayet kopa-kārakam //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.