TITUS
Umasvati, Tattvarthasutra
Part No. 7
Previous part

Adhyaya: 7 

Sentence: seventh    adhyāya

Sentence: 1    
himṣānr̥tasteyābrahmaparigrahebhyo viratir vratam
Sentence: 2    
deśasarvato'ṇumahatī
Sentence: 3    
tatsthairyārthaṃ bhāvanāḥ pañca pañca
Sentence: 4    
vāṅ-manoguptīryādānanikṣepaṇasamity ālokitapānabhojanāni pañca
Sentence: 5    
krodhalobhabhīrutvahāsyapratyākhyānāny anuvīcībhāṣaṇaṃ ca pañca
Sentence: 6    
śūnyāgāravimocitāvāsaparoparodhākaraṇabhaikṣaśuddhisadharmāvisaṃvādāḥ pañca
Sentence: 7    
strīrāgakathāśravaṇatanmanoharāṅganirīkṣaṇapūrvaratānusmaraṇavr̥ṣyeṣṭarasasvaśarīrasaṃskāratyāgāḥ pañca
Sentence: 8    
manojñāmanojñendriyaviṣayarāgadveṣavarjanāni pañca
Sentence: 9    
hiṃsādiṣv ihāmutra cāpāyāvadyadarśanam
Sentence: 10    
duḥkham eva
Sentence: 11    
maitrī pramoda kāruṇya mādhyasthyāni ca sattva guṇādhika kliśyamānāvineyeṣu
Sentence: 12    
jagat kāyasvabhāvau saṃvega vairāgyārtham
Sentence: 13    
pramattayogāt prāṇavyaparopaṇaṃ hiṃsā
Sentence: 14    
asadabhidhānam anr̥taṃ
Sentence: 15    
adattādānaṃ steyam
Sentence: 16    
maithunam abrahma
Sentence: 17    
mūrchhā parigrahaḥ
Sentence: 18    
niḥśalyo vratī
Sentence: 19    
agāry anagāraś ca
Sentence: 20    
aṇuvrato'gārī
Sentence: 21    
dig-deśā-narthadaṇḍavirati-sāmāyika-pauṣadhopavāsopabhogaparibhogaparimāṇātithisaṃvibhāgavratasampannaś ca
Sentence: 22    
māraṇantikīṃ saṃlekhanāṃ joṣitā
Sentence: 23    
śaṅkākāṅkṣāvicikitsānyadr̥ṣṭipraśaṃsāsaṃstavāḥ samyagdr̥ṣṭer aticārāḥ
Sentence: 24    
vrataśīleṣu pañca pañca yathākramam
Sentence: 25    
bandhavadhacchavicchedātibhārāropaṇānnapānanirodhāḥ
Sentence: 26    
mithyopadeśarahasyābhyākhyānakūṭalekhakriyānyāsāpahārasākāramantrabhedāḥ
Sentence: 27    
stenaprayogatadāhr̥tādānaviruddharājyātikramahīnādhikamānonmānapratirūpakavyavahārāḥ
Sentence: 28    
paravivāhakaraṇetvaraparigr̥hītāparigr̥hītāgamanānaṅgakrīḍātīvrakāmābhiniveśāḥ
Sentence: 29    
kṣetravāstuhiraṇyasuvarṇadhanadhānyadāsīdāsakupyapramāṇātikramāḥ
Sentence: 30    
ūrdhvādhastiryagvyatikrama kṣetravr̥ddhismr̥tyantardhānāni
Sentence: 31    
ānayanapreṣyaprayogaśabdarūpānupātapudgalakṣepāḥ
Sentence: 32    
kandarpakautkucyamaukharyāsamīkṣyādhikaraṇopabhogādhikatvāni
Sentence: 33    
yogaduṣpraṇidhānānādarasmr̥tyanupasthāpanāni
Sentence: 34    
apratyavekṣitāpramārjitotsargādānanikṣepasaṃstaropakramaṇānādarasmr̥tyanupasthāpanāni
Sentence: 35    
sacittasambaddhasaṃmiśrābhiṣavaduṣpakvāhārāḥ
Sentence: 36    
sacittanikṣepapidhānaparavyapadeśamātsaryakālātikramāḥ
Sentence: 37    
jīvitamaraṇāśaṃsāmitrānurāgasukhānubandhanidānakaraṇāni
Sentence: 38    
anugrahārthaṃ svasyātisargo dānam
Sentence: 39    
vidhidravyadātr̥pātraviśeṣāt tadviśeṣaḥ



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.