TITUS
Umasvati, Tattvarthasutra
Part No. 7
Adhyaya: 7
Sentence: seventh
adhyāya
Sentence: 1
himṣānr̥tasteyābrahmaparigrahebhyo
viratir
vratam
Sentence: 2
deśasarvato'ṇumahatī
Sentence: 3
tatsthairyārthaṃ
bhāvanāḥ
pañca
pañca
Sentence: 4
vāṅ
-manoguptīryādānanikṣepaṇasamity
ālokitapānabhojanāni
pañca
Sentence: 5
krodhalobhabhīrutvahāsyapratyākhyānāny
anuvīcībhāṣaṇaṃ
ca
pañca
Sentence: 6
śūnyāgāravimocitāvāsaparoparodhākaraṇabhaikṣaśuddhisadharmāvisaṃvādāḥ
pañca
Sentence: 7
strīrāgakathāśravaṇatanmanoharāṅganirīkṣaṇapūrvaratānusmaraṇavr̥ṣyeṣṭarasasvaśarīrasaṃskāratyāgāḥ
pañca
Sentence: 8
manojñāmanojñendriyaviṣayarāgadveṣavarjanāni
pañca
Sentence: 9
hiṃsādiṣv
ihāmutra
cāpāyāvadyadarśanam
Sentence: 10
duḥkham
eva
vā
Sentence: 11
maitrī
pramoda
kāruṇya
mādhyasthyāni
ca
sattva
guṇādhika
kliśyamānāvineyeṣu
Sentence: 12
jagat
kāyasvabhāvau
vā
saṃvega
vairāgyārtham
Sentence: 13
pramattayogāt
prāṇavyaparopaṇaṃ
hiṃsā
Sentence: 14
asadabhidhānam
anr̥taṃ
Sentence: 15
adattādānaṃ
steyam
Sentence: 16
maithunam
abrahma
Sentence: 17
mūrchhā
parigrahaḥ
Sentence: 18
niḥśalyo
vratī
Sentence: 19
agāry
anagāraś
ca
Sentence: 20
aṇuvrato'gārī
Sentence: 21
dig
-deśā
-narthadaṇḍavirati
-sāmāyika
-pauṣadhopavāsopabhogaparibhogaparimāṇātithisaṃvibhāgavratasampannaś
ca
Sentence: 22
māraṇantikīṃ
saṃlekhanāṃ
joṣitā
Sentence: 23
śaṅkākāṅkṣāvicikitsānyadr̥ṣṭipraśaṃsāsaṃstavāḥ
samyagdr̥ṣṭer
aticārāḥ
Sentence: 24
vrataśīleṣu
pañca
pañca
yathākramam
Sentence: 25
bandhavadhacchavicchedātibhārāropaṇānnapānanirodhāḥ
Sentence: 26
mithyopadeśarahasyābhyākhyānakūṭalekhakriyānyāsāpahārasākāramantrabhedāḥ
Sentence: 27
stenaprayogatadāhr̥tādānaviruddharājyātikramahīnādhikamānonmānapratirūpakavyavahārāḥ
Sentence: 28
paravivāhakaraṇetvaraparigr̥hītāparigr̥hītāgamanānaṅgakrīḍātīvrakāmābhiniveśāḥ
Sentence: 29
kṣetravāstuhiraṇyasuvarṇadhanadhānyadāsīdāsakupyapramāṇātikramāḥ
Sentence: 30
ūrdhvādhastiryagvyatikrama
kṣetravr̥ddhismr̥tyantardhānāni
Sentence: 31
ānayanapreṣyaprayogaśabdarūpānupātapudgalakṣepāḥ
Sentence: 32
kandarpakautkucyamaukharyāsamīkṣyādhikaraṇopabhogādhikatvāni
Sentence: 33
yogaduṣpraṇidhānānādarasmr̥tyanupasthāpanāni
Sentence: 34
apratyavekṣitāpramārjitotsargādānanikṣepasaṃstaropakramaṇānādarasmr̥tyanupasthāpanāni
Sentence: 35
sacittasambaddhasaṃmiśrābhiṣavaduṣpakvāhārāḥ
Sentence: 36
sacittanikṣepapidhānaparavyapadeśamātsaryakālātikramāḥ
Sentence: 37
jīvitamaraṇāśaṃsāmitrānurāgasukhānubandhanidānakaraṇāni
Sentence: 38
anugrahārthaṃ
svasyātisargo
dānam
Sentence: 39
vidhidravyadātr̥pātraviśeṣāt
tadviśeṣaḥ
This text is part of the
TITUS
edition of
Umasvati, Tattvarthasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.