TITUS
Umasvati, Tattvarthasutra
Part No. 8
Previous part

Adhyaya: 8 

Sentence: eighth    adhyāya

Sentence: 1    
mithyādarśanāviratipramadākaṣāyayogā bandhahetavaḥ
Sentence: 2    
sakaṣāyatvāj jīvaḥ karmaṇo yogyān pudgalān adatte
Sentence: 3    
sa bandhaḥ
Sentence: 4    
prakr̥tisthityanubhāvapradeśās tadvidhayaḥ
Sentence: 5    
ādyo jñāna darśanāvāraṇavedanīyamohanīyāyuṣkanāmagotrāntarāyāḥ
Sentence: 6    
pañcanavadvyaṣṭāviṃśaticaturdvicatvāriṃśaddvipañcabhedā yathākramam
Sentence: 7    
matyādīnām
Sentence: 8    
cakṣuracakṣuravadhikevalānāṃ nidrānidrānidrā pracalā pracalāpracalāstyānagr̥ddhivedanīyāni ca
Sentence: 9    
sadasadvedye
Sentence: 10    
darśanacāritramohanīyakaṣāyanokaṣāyavedanīyākhyās tridviṣoḍaśa navabhedāḥ samyaktva mithyātva tadubhayāni kaṣāyanokaṣāyāv anantānubandhy apratyākhyāna pratyākhyānāvaraṇasaṃjvalanavikalpāś caikaśaḥ krodha māna māyā lobhāhāsya raty aratiśokabhayajugupsā strīpuṃnapuṃsakavedā
Sentence: 11    
nāraka tairyagyona mānuṣa daivāni
Sentence: 12    
gati jāti śarīrāṅgopāṅga nirmāṇa bandhana saṅghāta saṃsthāna saṃhanana sparśa rasa gandha varṇānupūrvy agurulaghū paghāta parāghātā tapoddyotocchvāsa vihāyogatayaḥ pratyekaśarīra trasa subhaga susvara śubha sūkṣma paryāpta sthirā deya yaśāṃsi setarāṇi tīrthakr̥ttvaṃ ca
Sentence: 13    
uccair nīcaiś ca
Sentence: 14    
dānādīnām
Sentence: 15    
āditas tisr̥ṇām antarāyasya ca triṃśatsāgaropamakoṭīkoṭyaḥ parā sthitiḥ
Sentence: 16    
saptair mohanīyasya
Sentence: 17    
nāma gotrayor viṃśatiḥ
Sentence: 18    
trayastriṃśatsāgaropamānyāyuṣkasya
Sentence: 19    
aparāgotrayor aṣṭau
Sentence: 20    
nāmagotrayor aṣṭau
Sentence: 21    
śeṣāṇām antarmuhūrtam
Sentence: 22    
vipāko'nubhāvaḥ
Sentence: 23    
sa yathānāma
Sentence: 24    
tataś ca nirjarā
Sentence: 25    
nāmapratyayāḥ sarvato yogaviśeṣāt sūkṣmaikakṣetrāvagāḍhasthitāḥ sarvātmapradeśeṣv anantānantapradeśāḥ
Sentence: 26    
sadvedyasamykatvahāsya rati puruṣa veda śubhāyur nāma gotrāṇi puṇyam
Sentence: 26a    
sadvedyaśubhāyurnāmagotrāṇi puṇyam
Sentence: 27    
ato'nyat pāpam



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.