TITUS
Umasvati, Tattvarthasutra
Part No. 8
Adhyaya: 8
Sentence: eighth
adhyāya
Sentence: 1
mithyādarśanāviratipramadākaṣāyayogā
bandhahetavaḥ
Sentence: 2
sakaṣāyatvāj
jīvaḥ
karmaṇo
yogyān
pudgalān
adatte
Sentence: 3
sa
bandhaḥ
Sentence: 4
prakr̥tisthityanubhāvapradeśās
tadvidhayaḥ
Sentence: 5
ādyo
jñāna
darśanāvāraṇavedanīyamohanīyāyuṣkanāmagotrāntarāyāḥ
Sentence: 6
pañcanavadvyaṣṭāviṃśaticaturdvicatvāriṃśaddvipañcabhedā
yathākramam
Sentence: 7
matyādīnām
Sentence: 8
cakṣuracakṣuravadhikevalānāṃ
nidrānidrānidrā
pracalā
pracalāpracalāstyānagr̥ddhivedanīyāni
ca
Sentence: 9
sadasadvedye
Sentence: 10
darśanacāritramohanīyakaṣāyanokaṣāyavedanīyākhyās
tridviṣoḍaśa
navabhedāḥ
samyaktva
mithyātva
tadubhayāni
kaṣāyanokaṣāyāv
anantānubandhy
apratyākhyāna
pratyākhyānāvaraṇasaṃjvalanavikalpāś
caikaśaḥ
krodha
māna
māyā
lobhāhāsya
raty
aratiśokabhayajugupsā
strīpuṃnapuṃsakavedā
Sentence: 11
nāraka
tairyagyona
mānuṣa
daivāni
Sentence: 12
gati
jāti
śarīrāṅgopāṅga
nirmāṇa
bandhana
saṅghāta
saṃsthāna
saṃhanana
sparśa
rasa
gandha
varṇānupūrvy
agurulaghū
paghāta
parāghātā
tapoddyotocchvāsa
vihāyogatayaḥ
pratyekaśarīra
trasa
subhaga
susvara
śubha
sūkṣma
paryāpta
sthirā
deya
yaśāṃsi
setarāṇi
tīrthakr̥ttvaṃ
ca
Sentence: 13
uccair
nīcaiś
ca
Sentence: 14
dānādīnām
Sentence: 15
āditas
tisr̥ṇām
antarāyasya
ca
triṃśatsāgaropamakoṭīkoṭyaḥ
parā
sthitiḥ
Sentence: 16
saptair
mohanīyasya
Sentence: 17
nāma
gotrayor
viṃśatiḥ
Sentence: 18
trayastriṃśatsāgaropamānyāyuṣkasya
Sentence: 19
aparāgotrayor
aṣṭau
Sentence: 20
nāmagotrayor
aṣṭau
Sentence: 21
śeṣāṇām
antarmuhūrtam
Sentence: 22
vipāko'nubhāvaḥ
Sentence: 23
sa
yathānāma
Sentence: 24
tataś
ca
nirjarā
Sentence: 25
nāmapratyayāḥ
sarvato
yogaviśeṣāt
sūkṣmaikakṣetrāvagāḍhasthitāḥ
sarvātmapradeśeṣv
anantānantapradeśāḥ
Sentence: 26
sadvedyasamykatvahāsya
rati
puruṣa
veda
śubhāyur
nāma
gotrāṇi
puṇyam
Sentence: 26a
sadvedyaśubhāyurnāmagotrāṇi
puṇyam
Sentence: 27
ato'nyat
pāpam
This text is part of the
TITUS
edition of
Umasvati, Tattvarthasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.