TITUS
Umasvati, Tattvarthasutra
Part No. 9
Previous part

Adhyaya: 9 

Sentence: ninth    adhyāya

Sentence: 1    
āśravanirodhaḥ saṃvaraḥ
Sentence: 2    
sa gupti samiti dharmā nuprekṣāparīṣahajayacāritraiḥ
Sentence: 3    
tapasā nirjarā ca
Sentence: 4    
samyag yoganigraho guptiḥ
Sentence: 5    
īryābhāṣaiṣaṇādānanikṣepotsargāḥ samitayaḥ
Sentence: 6    
uttama kṣamā mārdavārjava śauca satya saṃyama tapas tyāgākiñcanya brahmacaryāṇi dharmaḥ
Sentence: 7    
anityāśaraṇasaṃsāraikatvānyatvāśucitvāsravasaṃvaranirjarālokabodhidurlabha dharmasvākhyātatvānucintanam anuprekṣāḥ
Sentence: 8    
mārgācyavana nirjarārtha pariṣoḍhavyāḥ parīṣahāḥ
Sentence: 9    
kṣut pipāsāśitoṣṇa daṃśamasaka nāgnyārati strī caryā niṣadyāśayyākrośa vadha yācanā lābha roga tr̥ṣṇasparśa mala satkārapuraskāra prajñājñānā darśanāni.
Sentence: 10    
sūkṣmasamparāya cchadmasthavītarāgayoś caturdaśa
Sentence: 11    
ekādaśa jine
Sentence: 12    
bādarasamparāye sarve
Sentence: 13    
jñānāvaraṇe prajñājñāne
Sentence: 14    
darśanamohāntarāyayor adarśanālabhau
Sentence: 15    
cāritramohe nāgnyārati strī niṣadyākrośa yācanā satkārapuraskārāḥ
Sentence: 16    
vedanīye śeṣāḥ
Sentence: 17    
ekādayo bhājyā yugapad ekonaviṃśateḥ
Sentence: 18    
sāmāyikacchedopasthāpya parihāraviśuddhi sūkṣmasamparāya yathākhyātāni cāritram
Sentence: 19    
anaśanāvamaudarya vr̥ttiparisaṃkhyāna rasaparityāga viviktaśayyāsana kāyakleśā bāhyaṃ tapaḥ
Sentence: 20    
prāyaścitta vinaya vaiyāvr̥ttya svādhyāya vyutsarga dhyānāny uttaram
Sentence: 21    
nava catur daśa pañca dvi bhedaṃ yathākramaṃ prāg dhyānāt
Sentence: 22    
ālocana pratikramaṇa tadubhaya viveka vyutsarga tapaś cheda parihāropasthāpanāni
Sentence: 23    
jñānadarśana cāritropacārāḥ
Sentence: 24    
ācāryopādhyāyatapasviśaikṣakaglānagaṇa kula saṅgha sādhu samanojñānām
Sentence: 25    
vācanāpracchanānuprekṣāmnāya dharmopadeśāḥ
Sentence: 26    
bāhyābhyantaropadhyoḥ
Sentence: 27    
uttamasaṃhananasyaikāgra cintānirodho dhyānam
Sentence: 28    
ā muhūrtāt
Sentence: 29    
ārtaraudradharmaśuklāni
Sentence: 30    
pare mokṣahetū
Sentence: 31    
ārtam amanojñānāṃ samprayoge tadviprayogāya smr̥tisamanvāhāraḥ
Sentence: 32    
vedanāyāś ca
Sentence: 33    
viparītaṃ manojñānām
Sentence: 34    
nidānaṃ ca
Sentence: 35    
tad avirata deśavirata pramattasaṃyatānām
Sentence: 36    
hiṃsānr̥tasteyaviṣayasaṃrakṣaṇebhyo raudram avirata deśaviratayoḥ
Sentence: 37    
ājñāpāya vipāka saṃsthānavicayāya dharmam apramattasaṃyatasya
Sentence: 37a    
ājñāpāya vipāka saṃsthānavicayāya dharmyam
Sentence: 38    
upaśānta kṣīṇakaṣāyayoś ca
Sentence: 39    
śukle cādye
Sentence: 40    
pūrvavidaḥ
Sentence: 41    
pare kevalinaḥ
Sentence: 42    
pr̥thaktvai katvavitarka sūkṣmakriyāpratipāti vyuparatakriyānivartīni
Sentence: 43    
tat trye ka kāyayogāyogānām
Sentence: 44    
ekāśraye savitarke pūrve
Sentence: 45    
avīcāraṃ dvitīyam
Sentence: 46    
vitarkaḥ śrutam
Sentence: 47    
vicāro'rtha vyañjana yogasaṃkrāntiḥ
Sentence: 48    
samyagḍr̥ṣṭi-śrāvaka-viratānanta-viyojaka-darśanamohakṣapakopaśamakopaśāntamoha-kṣapaka-kṣīṇamohajināḥ kramaśo saṅkhyeyaguṇanirjarāḥ
Sentence: 49    
pulāka bakuśa kuśīla nirgrantha snātakā nirgranthāḥ
Sentence: 50    
saṃyama śruta pratisevanā tīrtha liṅga leśyopapāta sthānavikalpataḥ sādhyāḥ



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.