TITUS
Umasvati, Tattvarthasutra
Part No. 9
Adhyaya: 9
Sentence: ninth
adhyāya
Sentence: 1
āśravanirodhaḥ
saṃvaraḥ
Sentence: 2
sa
gupti
samiti
dharmā
nuprekṣāparīṣahajayacāritraiḥ
Sentence: 3
tapasā
nirjarā
ca
Sentence: 4
samyag
yoganigraho
guptiḥ
Sentence: 5
īryābhāṣaiṣaṇādānanikṣepotsargāḥ
samitayaḥ
Sentence: 6
uttama
kṣamā
mārdavārjava
śauca
satya
saṃyama
tapas
tyāgākiñcanya
brahmacaryāṇi
dharmaḥ
Sentence: 7
anityāśaraṇasaṃsāraikatvānyatvāśucitvāsravasaṃvaranirjarālokabodhidurlabha
dharmasvākhyātatvānucintanam
anuprekṣāḥ
Sentence: 8
mārgācyavana
nirjarārtha
pariṣoḍhavyāḥ
parīṣahāḥ
Sentence: 9
kṣut
pipāsāśitoṣṇa
daṃśamasaka
nāgnyārati
strī
caryā
niṣadyāśayyākrośa
vadha
yācanā
lābha
roga
tr̥ṣṇasparśa
mala
satkārapuraskāra
prajñājñānā
darśanāni.
Sentence: 10
sūkṣmasamparāya
cchadmasthavītarāgayoś
caturdaśa
Sentence: 11
ekādaśa
jine
Sentence: 12
bādarasamparāye
sarve
Sentence: 13
jñānāvaraṇe
prajñājñāne
Sentence: 14
darśanamohāntarāyayor
adarśanālabhau
Sentence: 15
cāritramohe
nāgnyārati
strī
niṣadyākrośa
yācanā
satkārapuraskārāḥ
Sentence: 16
vedanīye
śeṣāḥ
Sentence: 17
ekādayo
bhājyā
yugapad
ekonaviṃśateḥ
Sentence: 18
sāmāyikacchedopasthāpya
parihāraviśuddhi
sūkṣmasamparāya
yathākhyātāni
cāritram
Sentence: 19
anaśanāvamaudarya
vr̥ttiparisaṃkhyāna
rasaparityāga
viviktaśayyāsana
kāyakleśā
bāhyaṃ
tapaḥ
Sentence: 20
prāyaścitta
vinaya
vaiyāvr̥ttya
svādhyāya
vyutsarga
dhyānāny
uttaram
Sentence: 21
nava
catur
daśa
pañca
dvi
bhedaṃ
yathākramaṃ
prāg
dhyānāt
Sentence: 22
ālocana
pratikramaṇa
tadubhaya
viveka
vyutsarga
tapaś
cheda
parihāropasthāpanāni
Sentence: 23
jñānadarśana
cāritropacārāḥ
Sentence: 24
ācāryopādhyāyatapasviśaikṣakaglānagaṇa
kula
saṅgha
sādhu
samanojñānām
Sentence: 25
vācanāpracchanānuprekṣāmnāya
dharmopadeśāḥ
Sentence: 26
bāhyābhyantaropadhyoḥ
Sentence: 27
uttamasaṃhananasyaikāgra
cintānirodho
dhyānam
Sentence: 28
ā
muhūrtāt
Sentence: 29
ārtaraudradharmaśuklāni
Sentence: 30
pare
mokṣahetū
Sentence: 31
ārtam
amanojñānāṃ
samprayoge
tadviprayogāya
smr̥tisamanvāhāraḥ
Sentence: 32
vedanāyāś
ca
Sentence: 33
viparītaṃ
manojñānām
Sentence: 34
nidānaṃ
ca
Sentence: 35
tad
avirata
deśavirata
pramattasaṃyatānām
Sentence: 36
hiṃsānr̥tasteyaviṣayasaṃrakṣaṇebhyo
raudram
avirata
deśaviratayoḥ
Sentence: 37
ājñāpāya
vipāka
saṃsthānavicayāya
dharmam
apramattasaṃyatasya
Sentence: 37a
ājñāpāya
vipāka
saṃsthānavicayāya
dharmyam
Sentence: 38
upaśānta
kṣīṇakaṣāyayoś
ca
Sentence: 39
śukle
cādye
Sentence: 40
pūrvavidaḥ
Sentence: 41
pare
kevalinaḥ
Sentence: 42
pr̥thaktvai
katvavitarka
sūkṣmakriyāpratipāti
vyuparatakriyānivartīni
Sentence: 43
tat
trye
ka
kāyayogāyogānām
Sentence: 44
ekāśraye
savitarke
pūrve
Sentence: 45
avīcāraṃ
dvitīyam
Sentence: 46
vitarkaḥ
śrutam
Sentence: 47
vicāro'rtha
vyañjana
yogasaṃkrāntiḥ
Sentence: 48
samyagḍr̥ṣṭi
-śrāvaka
-viratānanta
-viyojaka
-darśanamohakṣapakopaśamakopaśāntamoha
-kṣapaka
-kṣīṇamohajināḥ
kramaśo
saṅkhyeyaguṇanirjarāḥ
Sentence: 49
pulāka
bakuśa
kuśīla
nirgrantha
snātakā
nirgranthāḥ
Sentence: 50
saṃyama
śruta
pratisevanā
tīrtha
liṅga
leśyopapāta
sthānavikalpataḥ
sādhyāḥ
This text is part of the
TITUS
edition of
Umasvati, Tattvarthasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.