TITUS
Umasvati, Tattvarthasutra
Part No. 10
Adhyaya: 10
Tenth
adhyāya
Sentence: 1
mohakṣayāj
jñāna
darśanāvaraṇāntarāyakṣayāc
ca
kevalam
Sentence: 2
bandhahetvabhāva
nirjarābhyām
Sentence: 3
kr̥tsnakarmakṣayo
mokṣaḥ
Sentence: 4
aupaśamikādi
bhavyatvābhāvāc
cānyatra
kevalasamyaktva
jñāna
darśana
siddhatvebhyaḥ
Sentence: 5
tadanantaram
ūrdhvaṃ
gacchaty
ā
lokāntāt
Sentence: 6
pūrvaprayogād
asaṅgatvād
bandhacchedāt
tathāgatipariṇāmāc
ca
tadgatiḥ
Sentence: 7
āviddhakulālcakravad
vyapagatalepālābuvad
eraṇḍabījavad
agniśikhāvac
ca
Sentence: 8
dharmāstikāyābhāvād
Sentence: 9
kṣetrakālagatiliṅgatīrthacāritrapratyekabuddhabodhitajñānāvagāhanāntarasaṅkhyālpabahutvataḥ
sādhyāḥ
This text is part of the
TITUS
edition of
Umasvati, Tattvarthasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.