TITUS
Umasvati, Tattvarthasutra
Part No. 10
Previous part

Adhyaya: 10 
Tenth adhyāya


Sentence: 1    mohakṣayāj jñāna darśanāvaraṇāntarāyakṣayāc ca kevalam
Sentence: 2    
bandhahetvabhāva nirjarābhyām
Sentence: 3    
kr̥tsnakarmakṣayo mokṣaḥ
Sentence: 4    
aupaśamikādi bhavyatvābhāvāc cānyatra kevalasamyaktva jñāna darśana siddhatvebhyaḥ
Sentence: 5    
tadanantaram ūrdhvaṃ gacchaty ā lokāntāt
Sentence: 6    
pūrvaprayogād asaṅgatvād bandhacchedāt tathāgatipariṇāmāc ca tadgatiḥ
Sentence: 7    
āviddhakulālcakravad vyapagatalepālābuvad eraṇḍabījavad agniśikhāvac ca
Sentence: 8    
dharmāstikāyābhāvād
Sentence: 9    
kṣetrakālagatiliṅgatīrthacāritrapratyekabuddhabodhitajñānāvagāhanāntarasaṅkhyālpabahutvataḥ sādhyāḥ



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.