TITUS
Dandin, Dasakumaracarita
Part No. 3
Previous part

Ucchvasa: 6  
[ṣaṣṭʰa uccʰvāsaḥ]
[ṣaṣṭʰa+ uccʰvāsaḥ]


Page of edition: 149 
Paragraph: 1  
Sentence: 1     so 'py ācacakṣe - "deva so 'ham api suhr̥tsādʰāraṇabʰramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntam utsavasamājam ālokayam \
   
so+ +apy+ ācacakṣe - "deva so+ +aham api su-hr̥t-sādʰāraṇa-bʰramaṇa-kāraṇaḥ suhmeṣu dāma-lipta-āhvayasya nagarasya bāhya-udyāne mahāntam utsava-samājam ālokayam \

Sentence: 2     
tatra kvacid atimuktalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantam utkaṇṭʰitaṃ yuvānam adrākṣam \
   
tatra kva-cid+ atimukta-latā-maṇḍape kam=api vīṇā-vādena_ātmānaṃ+ vinodayantam utkaṇṭʰitaṃ+ yuvānam adrākṣam \

Sentence: 3     
aprā kṣaṃ ca - "bʰadra ko nāmāyam utsavaḥ kim artʰaṃ samārabdʰaḥ kena nimittenotsavam anādr̥tyaikānte bʰavān utkaṇṭʰita iva parivādinīdvitīyas tiṣṭʰati" iti \
   
aprā kṣaṃ+ ca - "bʰadra ko+ nāma_ayam utsavaḥ kim artʰaṃ+ samārabdʰaḥ kena nimittenā_utsavam an-ādr̥tya_ekānte bʰavān utkaṇṭʰita+ iva parivādinī-dvitīyas+ tiṣṭʰati" iti \

Sentence: 4     
so 'bʰyadʰatta "saumya suhmapatis tuṅgadʰanvā nāmānapatyaḥ prārtʰitavān amuṣminn āyatane vismr̥tavindʰyavāsarāgaṃ vasantyā vindʰyavāsinyāḥ pādamūlād apatyadvayam \
   
so+ +abʰyadʰatta -" saumya suhma-patis+ tuṅga-dʰanvā nāma_an-apatyaḥ prārtʰitavān amuṣminn+ āyatane vismr̥ta-vindʰya-vāsa-rāgaṃ+ vasantyā+ vindʰya-vāsinyāḥ pāda-mūlād+ apatya-dvayam \

Sentence: 5     
anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam - "samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā \
   
anayā ca kila_asmai pratiśayitāya svapne samādiṣṭam - "samutpatsyate tava_ekaḥ putraḥ janiṣyate ca_ekā duhitā \

Sentence: 6     
sa tu tasyāḥ pāṇigrāhakam anujīviṣyati \
   
sa+ tu tasyāḥ pāṇi-grāhakam anujīviṣyati \

Sentence: 7     
tu saptamād varṣād ārabʰyāpariṇayanāt pratimāsaṃ kr̥ttikāsu kandukanr̥tyena guṇavadbʰartr̥lābʰāya māṃ samārādʰayatu \
   
tu saptamād+ varṣād+ ārabʰya_āpariṇayanāt prati-māsaṃ+ kr̥ttikāsu kanduka-nr̥tyena guṇavad-bʰartr̥-lābʰāya māṃ+ samārādʰayatu \

Sentence: 8     
yaṃ cābʰilaṣet sāmuṣmai deyā \
   
yaṃ+ ca_abʰilaṣet _amuṣmai deyā \

Sentence: 9     
sa cotsavaḥ kandukotsavanāmāstu" iti \
   
sa+ _utsavaḥ kanduka-utsava-nāmā_astu" iti \

Sentence: 10     
tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putram asūta \
   
tato+ +alpīyasā kālena rājñaḥ priya-mahiṣī medinī nāma_ekaṃ+ putram asūta \

Sentence: 11     
samutpannā caikā duhitā \
   
samutpannā ca_ekā duhitā \

Sentence: 12     
sādya kanyā kandukāvatī nāma somāpīḍāṃ devīṃ kandukavihāreṇārādʰayitum āgamiṣyati \
   
_adya kanyā kandukāvatī nāma soma-āpīḍāṃ+ devīṃ+ kanduka-vihāreṇa-ārādʰayitum āgamiṣyati \

Sentence: 13     
tasyās tu sakʰī candrasenā nāma dʰātreyikā mama priyāsīt \
   
tasyās+ tu sakʰī candra-senā nāma dʰātreyikā mama priyā_āsīt \

Sentence: 14     
caiṣu divaseṣu rājaputreṇa Page of edition: 150  bʰīmadʰanvanā balavad anuruddʰā \
   
ca_eṣu divaseṣu rāja-putreṇa Page of edition: 150  bʰīma-dʰanvanā balavad+ anuruddʰā \

Sentence: 15     
tad aham utkaṇṭʰito manmatʰaśaraśalyaduḥkʰodvignacetāḥ kalena vīṇāraveṇātmānaṃ kiñcid āśvāsayan viviktam adʰyāse iti \
   
tad+ aham utkaṇṭʰito+ manmatʰa-śara-śalya-duḥkʰa-udvigna-cetāḥ kalena vīṇā-raveṇa_ātmānaṃ+ kiñ=cid+ āśvāsayan viviktam adʰyāse iti \

Sentence: 16     
asminn eva kṣaṇe kim api nūpurakvaṇitam upātiṣṭʰat \
   
asminn+ eva kṣaṇe kim api nūpura-kvaṇitam upātiṣṭʰat \

Sentence: 17     
āgatā ca kācid aṅganā \
   
āgatā ca kā-cid+ aṅganā \

Sentence: 18     
dr̥ṣṭvaiva sa enām utpʰulladr̥ṣṭir uttʰāyopagūhya gāḍʰam upagūḍʰakaṇṭʰaś ca tayā tatraivopāviśat \
   
dr̥ṣṭvā_eva sa+ enām utpʰulla-dr̥ṣṭir+ uttʰāyā_upagūhya gāḍʰam upagūḍʰa-kaṇṭʰaś+ ca tayā tatra_evā_upāviśat \

Sentence: 19     
aśamsac ca - "saiṣā me prāṇasamā yadviraho dahana iva dahati mām \
   
aśamsac+ ca - "sā_eṣā me prāṇa-samā yad-viraho+ dahana+ iva dahati mām \

Sentence: 20     
idaṃ ca me jīvitam apaharatā rājaputreṇa mr̥tyuneva niruṣmatāṃ nītaḥ \
   
idaṃ+ ca me jīvitam apaharatā rāja-putreṇa mr̥tyunā_iva nir-uṣmatāṃ+ nītaḥ \

Sentence: 21     
na ca śakṣyāmi rājasūnur ity amuṣmin pāpam ācaritum \
   
na ca śakṣyāmi rāja-sūnur+ ity+ amuṣmin pāpam ācaritum \

Sentence: 22     
ato 'nayātmānaṃ sudr̥ṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān" iti \
   
ato+ +anayā_ātmānaṃ+ su-dr̥ṣṭaṃ+ kārayitvā tyakṣyāmi niṣ-pratikriyān prāṇān" iti \

Sentence: 23     
tu paryaśrumukʰī samabʰyadʰāt - "mā sma nātʰa matkr̥te 'dʰyavasyaḥ sāhasam \
   
tu paryaśru-mukʰī samabʰyadʰāt - "mā sma nātʰa mat-kr̥te+ +adʰyavasyaḥ sāhasam \

Sentence: 24     
yas tvam uttamāt sārtʰavāhād artʰadāsād utpadya kośadāsa iti gurubʰir abʰihitanāmadʰeyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbʰiḥ prakʰyāpito 'si tasmims tvayy uparate yady ahaṃ jīveyaṃ nr̥śamso veśa iti samartʰayeyaṃ lokavādam \
   
yas+ tvam uttamāt sārtʰa-vāhād+ artʰa-dāsād+ utpadya kośa-dāsa+ iti gurubʰir+ abʰihita-nāmadʰeyaḥ punar+ mad-atyāsaṅgād+ veśa-dāsa+ iti dviṣadbʰiḥ prakʰyāpito+ +asi tasmims+ tvayy+ uparate yady+ ahaṃ+ jīveyaṃ+ nr̥śamso+ veśa+ iti samartʰayeyaṃ+ loka-vādam \

Sentence: 25     
ato 'dyaiva naya mām īpsitaṃ deśam" iti \
   
ato+ +adya_eva naya mām īpsitaṃ+ deśam" iti \

Sentence: 26     
sa tu mām abʰyadʰatta - "bʰadra bʰavaddr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ sampannasasyaṃ satpuruṣabʰūyiṣṭʰaṃ ca" iti \
   
sa+ tu mām abʰyadʰatta - "bʰadra bʰavad-dr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ+ sampanna-sasyaṃ+ sat-puruṣa-bʰūyiṣṭʰaṃ+ ca" iti \

Sentence: 27     
tam aham īṣadvihasyābravam - "bʰadra vistīrṇeyam arṇavāmbarā \
   
tam aham īṣad-vihasya_abravam - "bʰadra vistīrṇā_iyam arṇava-ambarā \

Sentence: 28     
na paryanto 'sti stʰānastʰāneṣu ramyāṇām janapadānām \
   
na paryanto+ +asti stʰāna-stʰāneṣu ramyāṇām janapadānām \

Sentence: 29     
api tu na ced iha yuvayoḥ sukʰanivāsakāraṇaṃ kamapy upāyam utpādayituṃ śaknuyāṃ tato 'ham eva bʰaveyam adʰvadarśī iti \
   
api tu na ced+ iha yuvayoḥ sukʰa-nivāsa-kāraṇaṃ+ kam=apy+ upāyam utpādayituṃ+ śaknuyāṃ+ tato+ +aham eva bʰaveyam adʰva-darśī iti \

Sentence: 30     
tāvatodairata raṇitāni maṇinūpurāṇām \
   
tāvatā_udairata raṇitāni maṇi-nūpurāṇām \

Sentence: 31     
atʰāsau jātasambʰramā "prāptaiveyaṃ bʰartr̥dārikā kandukāvatī kandukakrīḍitena devīṃ vindʰyavāsinīm ārādʰayitum \
   
atʰa_asau jāta-sambʰramā "prāptā_eva_iyaṃ+ bʰartr̥-dārikā kandukāvatī kanduka-krīḍitena devīṃ+ vindʰya-vāsinīm ārādʰayitum \

Sentence: 32     
aniṣiddʰadarśanā ceyam asmin kandukotsave \
   
a-niṣiddʰa-darśanā ca_iyam asmin kanduka-utsave \

Sentence: 33     
sapʰalam astu yuṣmaccakṣuḥ \
   
sa-pʰalam astu yuṣmac-cakṣuḥ \

Sentence: 34     
Page of edition: 151  āgaccʰataṃ draṣṭum \
   
Page of edition: 151  āgaccʰataṃ+ draṣṭum \

Sentence: 35     
aham asyāḥ sakāśavartinī bʰaveyam" ity ayāsīt \
   
aham asyāḥ sakāśa-vartinī bʰaveyam" ity+ ayāsīt \

Sentence: 36     
tām anvayāva cāvām \
   
tām anvayāva ca_āvām \

Sentence: 37     
mahati ratnaraṅgapīṭʰe stʰitāṃ pratʰamaṃ tāmrauṣṭʰīm apaśyam \
   
mahati ratna-raṅga-pīṭʰe stʰitāṃ+ pratʰamaṃ+ tāmra-oṣṭʰīm apaśyam \

Sentence: 38     
atiṣṭʰac ca sadya eva mama hr̥daye \
   
atiṣṭʰac+ ca sadya+ eva mama hr̥daye \

Sentence: 39     
na mayānyena vāntarāle dr̥ṣṭā \
   
na mayā_anyena _antarāle dr̥ṣṭā \

Sentence: 40     
citrīyāviṣṭacit taś cācintayam - "kim iyaṃ lakṣmīḥ \
   
citrīyā-āviṣṭa-cit taś+ ca_acintayam - "kim iyaṃ+ lakṣmīḥ \

Sentence: 41     
na hi na hi \
   
na hi na hi \

Sentence: 42     
tasyāḥ kila haste vinyastaṃ kamalam asyās tu hasta eva kamalam \
   
tasyāḥ kila haste vinyastaṃ+ kamalam asyās+ tu hasta+ eva kamalam \

Sentence: 43     
bʰuktapūrvā tu purātanena pumsā pūrvarājaiś ca asyāḥ punar anavadyam ayātayāmaṃ ca yauvanam" iti cintayaty eva mayi sānagʰasarvagātrī vyatyastahastapallavāgraspr̥ṣṭabʰūmir ālolanīlakuṭilālakā savibʰramaṃ bʰagavatīm abʰivandya kandukam amandarāgarūṣitākṣam anaṅgam ivālambata \
   
bʰukta-pūrvā tu purātanena pumsā pūrva-rājaiś+ ca asyāḥ punar+ an-avadyam a-yāta-yāmaṃ+ ca yauvanam" iti cintayaty+ eva mayi _an-agʰa-sarva-gātrī vyatyasta-hasta-pallava-agra-spr̥ṣṭa-bʰūmir+ ālola-nīla-kuṭila-alakā sa-vibʰramaṃ+ bʰagavatīm abʰivandya kandukam a-manda-rāga-rūṣita-akṣam an-aṅgam iva_ālambata \

Sentence: 44     
līlāśitʰilaṃ ca bʰūmau muktavatī \
   
līlā-śitʰilaṃ+ ca bʰūmau muktavatī \

Sentence: 45     
mandottʰitaṃ ca kiñcitkuñcitāṅguṣṭʰena prasr̥takomalāṅgulinā pāṇipallavena samāhatya hastapr̥ṣṭʰena connīya caṭuladr̥ṣṭilāñcʰitaṃ stabakam iva bʰramaramālānuviddʰam avapatantam ākāśa evāgrahīt \
   
manda-uttʰitaṃ+ ca kiñ=cit-kuñcita-aṅguṣṭʰena prasr̥ta-komala-aṅgulinā pāṇi-pallavena samāhatya hasta-pr̥ṣṭʰena _unnīya caṭula-dr̥ṣṭi-lāñcʰitaṃ+ stabakam iva bʰramara-mālā-anuviddʰam avapatantam ākāśae+ eva_agrahīt \

Sentence: 46     
amuñcac ca \
   
amuñcac+ ca \

Sentence: 47     
madʰyavilambitalaye drutalaye mr̥dumr̥du ca praharantī tatkṣaṇaṃ cūrṇapadam adarśayat \
   
madʰya-vilambita-laye druta-laye mr̥du-mr̥du ca praharantī tat-kṣaṇaṃ+ cūrṇa-padam adarśayat \

Sentence: 48     
praśāntaṃ ca taṃ nirdayaprahārair udapādayat \
   
praśāntaṃ+ ca taṃ+ nir-daya-prahārair+ udapādayat \

Sentence: 49     
viparyayeṇa ca prāśamayat \
   
viparyayeṇa ca prāśamayat \

Sentence: 50     
pakṣam r̥jvāgataṃ ca vāmadakṣiṇābʰyāṃ karābʰyāṃ paryāyeṇābʰigʰnatī śakuntam ivodastʰāpayat \
   
pakṣam r̥jv-āgataṃ+ ca vāma-dakṣiṇābʰyāṃ+ karābʰyāṃ+ paryāyeṇa_abʰigʰnatī śakuntam ivā_udastʰāpayat \

Sentence: 51     
dūrottʰitaṃ ca prapatantam āhatya gītamārgam āracayat \
   
dūra-uttʰitaṃ+ ca prapatantam āhatya gīta-mārgam āracayat \

Sentence: 52     
Page of edition: 152  pratidiśaṃ ca gamayitvā pratyāgamayat \
   
Page of edition: 152  prati-diśaṃ+ ca gamayitvā pratyāgamayat \

Sentence: 53     
evam anekakaraṇamadʰuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇam uccāvacāḥ praśamsāvācaḥ pratigr̥hṇatī tatkṣaṇārūḍʰaviśrambʰaṃ kośadāsam amse 'valambya kaṇṭakitagaṇḍam utpʰullekṣaṇaṃ ca mayy abʰimukʰībʰūya tiṣṭʰati tatpratʰamāvatīrṇakandarpakāritakaṭākṣadr̥ṣṭis tadanumārgavilasitalīlāñcitabʰrūlatā śvāsānilavegāndolitair dantaccʰadaraśmijālair līlāpallavair iva mukʰakamalaparimalagrahaṇalolān ālinas tāḍayantī maṇḍalabʰramaṇeṣu kandukasyātiśīgʰrapracāritayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasr̥teṣu pañcāpi pañcabāṇabāṇān yugapad ivābʰipatatas trāsenāvagʰaṭṭayantī gomūtrikāpracāreṣu gʰanadarśitarāgavibʰramā vidyullatām iva viḍambayantī bʰūṣaṇamaṇiraṇitadattalayasamvādipādacāram apadeśasmitaprabʰāniṣiktabimbādʰaram apasramsitapratisamāhitaśikʰaṇḍabʰāram samāgʰaṭṭitakvaṇitaratnamekʰalāguṇam añcitottʰitapr̥tʰunitambalambivicaladamśukojjvalam ākuñcitaprasr̥tavellitabʰujalatābʰihatalalitakandukam āvarjitabāhupāśam parivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatraprati samādʰānaśīgʰratānatikramitaprakr̥takrīḍam Page of edition: 153  asakr̥dutkṣipyamāṇahastapādabāhyābʰyantarabʰrāntakandukam avanamanonnamananairantaryanaṣṭadr̥ṣṭamadʰyayaṣṭikam avapatanotpatanaviparyastamuktāhāram aṅkuritagʰarmasaliladūṣitakapolapatrabʰaṅgaśoṣaṇādʰikr̥taśravaṇapallavānilam āgalitastanataṭāmśukaniyamanavyāpr̥taikapāṇipallavaṃ ca niṣadyottʰāya nimīlyonmīlya stʰitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā \
   
evam an-eka-karaṇa-madʰuraṃ+ viharantī raṅga-gatasya rakta-cetaso+ janasya prati-kṣaṇam ucca-avacāḥ praśamsā-vācaḥ pratigr̥hṇatī tat-kṣaṇa-ārūḍʰa-viśrambʰaṃ+ kośa-dāsam amse+ +avalambya kaṇṭakita-gaṇḍam utpʰulla-īkṣaṇaṃ+ ca mayy+ abʰimukʰībʰūya tiṣṭʰati tat-pratʰama-avatīrṇa-kandarpa-kārita-kaṭākṣa-dr̥ṣṭis tad-anumārga-vilasita-līlā-añcita-bʰrū-latā śvāsa-anila-vega-āndolitair danta-ccʰada-raśmi-jālair līlā-pallavair iva mukʰa-kamala-parimala-grahaṇa-lolān ālinas tāḍayantī maṇḍala-bʰramaṇeṣu kandukasyāti-śīgʰra-pracāritayā viśantī_iva mad-darśana-lajjayā puṣpa-mayaṃ pañjaram pañca-bindu-prasr̥teṣu pañca_api pañca-bāṇa-bāṇān yugapad iva_abʰipatatas trāsena_avagʰaṭṭayantī gomūtrikā-pracāreṣu gʰana-darśita-rāga-vibʰramā vidyul-latām iva viḍambayantī bʰūṣaṇa-maṇi-raṇita-datta-laya-samvādi-pāda-cāram apadeśa-smita-prabʰā-niṣikta-bimba-adʰaram apasramsita-pratisamāhita-śikʰaṇḍa-bʰāram samāgʰaṭṭita-kvaṇita-ratna-mekʰalā-guṇam añcita-uttʰita-pr̥tʰu-nitamba-lambi-vicalad-amśuka-ujjvalam ākuñcita-prasr̥ta-vellita-bʰuja-latā-abʰihata-lalita-kandukam āvarjita-bāhu-pāśam parivartita-trika-vilagna-lola-kuntalam avagalita-karṇa-pūra-kanaka-patra-prati samādʰāna-śīgʰratā-an-atikramita-prakr̥ta-krīḍam Page of edition: 153  a-sakr̥d-utkṣipyamāṇa-hasta-pāda-bāhya-ābʰyantara-bʰrānta-kandukam avanamana-unnamana-nairantarya-naṣṭa-dr̥ṣṭa-madʰya-yaṣṭikam avapatana-utpatana-viparyasta-muktā-hāram aṅkurita-gʰarma-salila-dūṣita-kapola-patra-bʰaṅga-śoṣaṇa-adʰikr̥ta-śravaṇa-pallava-anilam āgalita-stana-taṭa-amśuka-niyamana-vyāpr̥ta-eka-pāṇi-pallavaṃ ca niṣadyā_uttʰāya nimīlyā_unmīlya stʰitvā gatvā ca_eva_ati-citraṃ paryakrīḍata rāja-kanyā \

Sentence: 54     
abʰihatya bʰūtalākāśayor api krīḍāntarāṇi darśanīyāny ekenaiva anekeneva kandukenādarśayat \
   
abʰihatya bʰū-tala-ākāśayor+ api krīḍā-antarāṇi darśanīyāny+ ekena_eva an-ekena_iva kandukena_adarśayat \

Sentence: 55     
candrasenādibʰiś ca priyasakʰībʰiḥ saha vihr̥tya vihr̥tānte cābʰivandya devīṃ manasā me sānurāgeṇeva parijanena cānugamyamānā kuvalayaśaram iva kusumaśarasya mayy apāṅgaṃ samarpayantī sāpadeśam asakr̥dāvartyamānavadanacandramaṇḍalatayā svahr̥dayam iva matsamīpe preritaṃ pratinivr̥ttaṃ na vety ālokayantī saha sakʰībʰiḥ kumārīpuram agamat \\
   
candra-senā-ādibʰiś+ ca priya-sakʰībʰiḥ saha vihr̥tya vihr̥ta-ante ca_abʰivandya devīṃ+ manasā me sa-anurāgeṇa_iva parijanena ca_anugamyamānā kuvalaya-śaram iva kusuma-śarasya mayy+ apāṅgaṃ+ samarpayantī sa-apadeśam a-sakr̥d-āvartyamāna-vadana-candra-maṇḍalatayā sva-hr̥dayam iva mat-samīpe preritaṃ pratinivr̥ttaṃ na _ity ālokayantī saha sakʰībʰiḥ kumārī-puram agamat \\

Paragraph: 2  
Sentence: 1     
ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabʰojanādikam anubʰāvito 'smi \
   
ahaṃ+ ca_an-aṅga-vihvalaḥ sva-veśma gatvā kośa-dāsena yatnavad+ aty-udāraṃ+ snāna-bʰojana-ādikam anubʰāvito+ +asmi \

Sentence: 2     
sāyaṃ copasr̥tya candrasenā rahasi māṃ praṇipatya patyur amsam amsena praṇayapeśalam āgʰaṭṭayanty upādiśat \
   
sāyaṃ+ _upasr̥tya candra-senā rahasi māṃ+ praṇipatya patyur+ amsam amsena praṇaya-peśalam āgʰaṭṭayanty+ upādiśat \

Sentence: 3     
ācaṣṭa ca hr̥ṣṭaḥ kośadāsaḥ "bʰūyāsam evam yāvadāyur āyatākṣi tvatprasādasya pātram iti \
   
ācaṣṭa ca hr̥ṣṭaḥ kośa-dāsaḥ -" bʰūyāsam evam yāvad-āyur+ āyata-akṣi tvat-prasādasya pātram iti \

Sentence: 4     
mayā tu sasmitam abʰihitam - "sakʰe kim etad āśāsyam \
   
mayā tu sa-smitam abʰihitam - "sakʰe kim etad+ āśāsyam \

Sentence: 5     
asti kiñcid añjanam \
   
asti kiñ=cid+ añjanam \

Sentence: 6     
anayā tadaktanetrayā rājasūnur upastʰito vānarīm ivaināṃ drakṣyati viraktaś caināṃ punas tyakṣyati" iti \
   
anayā tad-akta-netrayā rāja-sūnur+ upastʰito+ vānarīm iva_enāṃ+ drakṣyati viraktaś+ ca_enāṃ+ punas+ tyakṣyati" iti \

Sentence: 7     
Page of edition: 154  tayā tu smerayāsmi katʰitaḥ - "so 'yam āryeṇājñākaro jano 'tyartʰam anugr̥hītaḥ yad asminn eva janmani mānuṣaṃ vapur apanīya vānarīkariṣyate \
   
Page of edition: 154  tayā tu smerayā_asmi katʰitaḥ - "so+ +ayam āryeṇa_ājñā-karo+ jano+ +atyartʰam anugr̥hītaḥ yad+ asminn+ eva janmani mānuṣaṃ+ vapur+ apanīya vānarīkariṣyate \

Sentence: 8     
tad āstām idam \
   
tad+ āstām idam \

Sentence: 9     
anyatʰāpi siddʰaṃ naḥ samīhitam \
   
anyatʰā_api siddʰaṃ+ naḥ samīhitam \

Sentence: 10     
adya kʰalu kandukotsave bʰavantam avahasitamanobʰavākāram abʰilaṣantī roṣād iva śambaradviṣātimātram āyāsyate rājaputrī \
   
adya kʰalu kanduka-utsave bʰavantam avahasita-mano-bʰava-ākāram abʰilaṣantī roṣād+ iva śambara-dviṣā_atimātram āyāsyate rāja-putrī \

Sentence: 11     
so 'yam artʰo viditabʰāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate \
   
so+ +ayam artʰo+ vidita-bʰāvayā mayā sva-mātre tayā ca tan-mātre mahiṣyā ca manuja-indrāya nivedayiṣyate \

Sentence: 12     
viditārtʰas tu pārtʰivas tvayā duhituḥ pāṇiṃ grāhayiṣyati \
   
vidita-artʰas+ tu pārtʰivas+ tvayā duhituḥ pāṇiṃ+ grāhayiṣyati \

Sentence: 13     
tataś ca tvadanujīvinā rājaputreṇa bʰavitavyam \
   
tataś+ ca tvad-anujīvinā rāja-putreṇa bʰavitavyam \

Sentence: 14     
eṣa hi devatāsamādiṣṭo vidʰiḥ \
   
eṣa+ hi devatā-samādiṣṭo+ vidʰiḥ \

Sentence: 15     
tvadāyatte ca rājye nālam eva tvām atikramya mām avaroddʰum bʰīmadʰanvā \
   
tvad-āyatte ca rājye na_alam eva tvām atikramya mām avaroddʰum bʰīma-dʰanvā \

Sentence: 16     
tat sahatām ayaṃ tricaturāṇi dināni" \
   
tat sahatām ayaṃ+ tri-caturāṇi dināni" \

Sentence: 17     
iti mām āmantrya priyaṃ copagūhya pratyayāsīt \
   
iti mām āmantrya priyaṃ+ _upagūhya pratyayāsīt \

Sentence: 18     
mama kośadāsasya ca taduktānusāreṇa bahu vikalpayatoḥ katʰañcid akṣīyata kṣapā \
   
mama kośa-dāsasya ca tad-ukta-anusāreṇa bahu vikalpayatoḥ katʰañ=cid+ akṣīyata kṣapā \

Sentence: 19     
kṣapānte ca kr̥tayatʰocitaniyamas tam eva priyādarśanasubʰagam udyānoddeśam upagato 'smi \
   
kṣapā-ante ca kr̥ta-yatʰā-ucita-niyamas+ tam eva priyā-darśana-subʰagam udyāna-uddeśam upagato+ +asmi \

Sentence: 20     
tatraiva copasr̥tya rājaputro nirabʰimānam anukūlābʰiḥ katʰābʰir mām anuvartamāno muhūrtam āsta \
   
tatra_eva _upasr̥tya rāja-putro+ nir-abʰimānam anukūlābʰiḥ katʰābʰir+ mām anuvartamāno+ muhūrtam āsta \

Sentence: 21     
nītvā copakāryām ātmasamena snānabʰojanaśayanādivyatikareṇopācarat \
   
nītvā _upakāryām ātma-samena snāna-bʰojana-śayana-ādi-vyatikareṇā_upācarat \

Sentence: 22     
talpagataṃ ca svapnenānubʰūyamānapriyādarśanāliṅganasukʰam āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabʰujadaṇḍoparuddʰam abandʰayan mām \
   
talpa-gataṃ+ ca svapnena_anubʰūyamāna-priyā-darśana-āliṅgana-sukʰam āyasena nigaḍena_ati-balavad-bahu-puruṣaiḥ pīvara-bʰuja-daṇḍa-uparuddʰam abandʰayan+ mām \

Sentence: 23     
pratibuddʰaṃ ca sahasā samabʰyadʰāt - "ayi durmate śrutam ālapitaṃ hatāyāś candrasenāyā jālarandʰraniḥsr̥taṃ tadekāvabodʰaprayuktayānayā kubjayā \
   
pratibuddʰaṃ+ ca sahasā samabʰyadʰāt - "ayi dur-mate śrutam ālapitaṃ+ hatāyāś+ candra-senāyā+ jāla-randʰra-niḥsr̥taṃ+ tad-eka-avabodʰa-prayuktayā_anayā kubjayā \

Sentence: 24     
tvaṃ kilābʰilaṣito varākyā kandukavatyā tava kilānujīvinā mayā stʰeyam tvadvacaḥ kilānatikramatā mayā candrasenā Page of edition: 155  kośadāsāya dāsyate ity uktvā pārśvacaraṃ puruṣam ekam ālokyākatʰayat - "prakṣipainaṃ sāgare" iti \
   
tvaṃ+ kila_abʰilaṣito+ varākyā kandukavatyā tava kila_anujīvinā mayā stʰeyam tvad-vacaḥ kila_an-atikramatā mayā candra-senā Page of edition: 155  kośa-dāsāya dāsyate ity+ uktvā pārśva-caraṃ+ puruṣam ekam ālokya_akatʰayat - "prakṣipa_enaṃ+ sāgare" iti \

Sentence: 25     
sa tu labdʰarājya ivātihr̥ṣṭaḥ "deva yad ājñāpayasi" iti yatʰādiṣṭam akarot \
   
sa+ tu labdʰa-rājya+ iva_ati-hr̥ṣṭaḥ "deva yad+ ājñāpayasi" iti yatʰā-ādiṣṭam akarot \

Sentence: 26     
ahaṃ tu nirālambano bʰujābʰyām itastataḥ spandamānaḥ kimapi kāṣṭʰaṃ daivadattam urasopaśliṣya tāvad aploṣi yāvad apāsarad vāsaraḥ śarvarī ca sarvā \
   
ahaṃ+ tu nir-ālambano+ bʰujābʰyām itas-tataḥ spandamānaḥ kim=api kāṣṭʰaṃ+ daiva-dattam urasā_upaśliṣya tāvad+ aploṣi yāvad+ apāsarad+ vāsaraḥ śarvarī ca sarvā \

Sentence: 27     
pratyuṣasy adr̥śyata kimapi vahitram \
   
pratyuṣasy+ adr̥śyata kim=api vahitram \

Sentence: 28     
amutrāsan yavanāḥ \
   
amutra_āsan yavanāḥ \

Sentence: 29     
te mām uddʰr̥tya rāmeṣunāmne nāvikanāyakāya katʰitavantaḥ "ko 'py ayam āyasanigaḍabaddʰa eva jale labdʰaḥ puruṣaḥ \
   
te mām uddʰr̥tya rāma-iṣu-nāmne nāvika-nāyakāya katʰitavantaḥ -" ko+ +apy+ ayam āyasa-nigaḍa-baddʰa+ eva jale labdʰaḥ puruṣaḥ \

Sentence: 30     
so 'yam api siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti \
   
so+ +ayam api siñcet sahasraṃ+ drākṣāṇāṃ+ kṣaṇena_ekena iti \

Sentence: 31     
asminn eva kṣaṇe naikanaukāparivr̥taḥ ko 'pi madgur abʰyadʰāvat \
   
asminn+ eva kṣaṇe na-eka-naukā-parivr̥taḥ ko+ +api madgur+ abʰyadʰāvat \

Sentence: 32     
abibʰayur yavanāḥ \
   
abibʰayur+ yavanāḥ \

Sentence: 33     
tāvad atijavā naukāḥ śvāna iva varāham asmatpotaṃ paryarutsata \
   
tāvad+ ati-javā+ naukāḥ śvāna+ iva varāham asmat-potaṃ+ paryarutsata \

Sentence: 34     
prāvartata ca samprahāraḥ \
   
prāvartata ca samprahāraḥ \

Sentence: 35     
parājāyiṣata yavanāḥ \
   
parājāyiṣata yavanāḥ \

Sentence: 36     
tān aham agatīn avasīdataḥ samāśvāsyālapiṣam - "apanayata me nigaḍabandʰanam \
   
tān aham a-gatīn avasīdataḥ samāśvāsya_alapiṣam - "apanayata me nigaḍa-bandʰanam \

Sentence: 37     
ayam aham avasādayāmi vaḥ sapatnān" iti \
   
ayam aham avasādayāmi vaḥ sapatnān" iti \

Sentence: 38     
amī tatʰākurvan \
   
amī tatʰā_akurvan \

Sentence: 39     
sarvāmś ca tān pratibʰaṭān bʰallavarṣiṇā bʰīmaṭaṅkr̥tena śārṅgeṇa lavalavīkr̥tāṅgān akārṣam \
   
sarvāmś+ ca tān pratibʰaṭān bʰalla-varṣiṇā bʰīma-ṭaṅkr̥tena śārṅgeṇa lava-lavīkr̥ta-aṅgān akārṣam \

Sentence: 40     
avaplutya hatavidʰvastayodʰam asmatpotasamsaktapotam amutra nāvikanāyakam anabʰisaram abʰipatya jīvagrāham agrahīṣam \
   
avaplutya hata-vidʰvasta-yodʰam asmat-pota-samsakta-potam amutra nāvika-nāyakam an-abʰisaram abʰipatya jīva-grāham agrahīṣam \

Sentence: 41     
asau cāsīt sa eva bʰīmadʰanvā \
   
asau ca_āsīt sa+ eva bʰīma-dʰanvā \

Sentence: 42     
taṃ cāham avabudʰya jātavrīḍam abravam - "tāta kiṃ dr̥ṣṭāni kr̥tāntavilasitāni" iti \
   
taṃ+ ca_aham avabudʰya jāta-vrīḍam abravam - "tāta kiṃ+ dr̥ṣṭāni kr̥tānta-vilasitāni" iti \

Sentence: 43     
te tu sāmyātrikā madīyenaiva śr̥ṅkʰalena tam atigāḍʰaṃ baddʰvā harṣakilakilāravam akurvan māṃ cāpy apūjayan \
   
te tu sāmyātrikā+ madīyena_eva śr̥ṅkʰalena tam ati-gāḍʰaṃ+ baddʰvā harṣa-kilakilā-ravam akurvan māṃ+ ca_apy+ apūjayan \

Sentence: 44     
Page of edition: 156  durvārā tu naur ananukālavātanunnā dūram abʰipatya kam api dvīpaṃ nibiḍam āśliṣṭavatī \
   
Page of edition: 156  dur-vārā tu naur+ an-anukāla-vāta-nunnā dūram abʰipatya kam api dvīpaṃ+ nibiḍam āśliṣṭavatī \

Sentence: 45     
tatra ca svādu pānīyam edʰāmsi kandamūlapʰalāni ca sañjigʰr̥kṣavo gāḍʰapātitaśilāvalayam avātarāma \
   
tatra ca svādu pānīyam edʰāmsi kanda-mūla-pʰalāni ca sañjigʰr̥kṣavo+ gāḍʰa-pātita-śilā-valayam avātarāma \

Sentence: 46     
tatra cāsīn mahāśailaḥ \
   
tatra ca_āsīn+ mahā-śailaḥ \

Sentence: 47     
so 'ham - "aho ramaṇīyo 'yaṃ parvatanitambabʰāgaḥ kāntatareyaṃ gandʰapāṣāṇavaty upatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yam anekavarṇakusumamañjarīmañjulataras taruvanābʰogaḥ ity atr̥ptatarayā dr̥śā bahu bahu paśyann alakṣitādʰyārūḍʰakṣoṇīdʰaraśikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padmarāgasopānaśilābʰiḥ kim api nālīkaparāgadʰūsaraṃ saraḥ samadʰyagamam \
   
so+ +aham - "aho ramaṇīyo+ +ayaṃ+ parvata-nitamba-bʰāgaḥ kāntatarā_iyaṃ+ gandʰa-pāṣāṇavaty+ upatyakā śiśiram idam indīvara-aravinda-makaranda-bindu-candraka-uttaraṃ+ gotra-vāri ramyo+ +ayam an-eka-varṇa-kusuma-mañjarī-mañjulataras+ taru-vana-ābʰogaḥ ity a-tr̥ptatarayā dr̥śā bahu bahu paśyann a-lakṣita-adʰyārūḍʰa-kṣoṇī-dʰara-śikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padma-rāga-sopāna-śilābʰiḥ kim api nālīka-parāga-dʰūsaraṃ saraḥ samadʰyagamam \

Sentence: 48     
tatra snātaś ca kāmścid amr̥tasvādūn bisabʰaṅgān āsvādya amsalagnakalhāras tāravartinā kenāpi bʰīmarūpeṇa brahmarākṣasenābʰipatya "ko 'si kutastyo 'si" iti nirbʰartsayatābʰyadʰīye \
   
tatra snātaś+ ca kāmś=cid+ amr̥ta-svādūn bisa-bʰaṅgān āsvādya amsa-lagna-kalhāras+ tāra-vartinā kena_api bʰīma-rūpeṇa brahma-rākṣasena_abʰipatya "ko+ +asi kutastyo+ +asi" iti nirbʰartsayatā_abʰyadʰīye \

Sentence: 49     
nirbʰayena ca mayā so 'bʰyadʰīyata - "saumya so 'ham asmi dvijanmā \
   
nir-bʰayena ca mayā so+ +abʰyadʰīyata - "saumya so+ +aham asmi dvi-janmā \

Sentence: 50     
śatruhastād arṇavam arṇavād yavananāvam yavananāvaś citragrāvāṇam enaṃ parvatapravaraṃ gato yadr̥ccʰayāsmin sarasi viśrāntaḥ \
   
śatru-hastād+ arṇavam arṇavād+ yavana-nāvam yavana-nāvaś+ citra-grāvāṇam enaṃ+ parvata-pravaraṃ+ gato+ yad-r̥ccʰayā_asmin sarasi viśrāntaḥ \

Sentence: 51     
bʰadraṃ tava" iti \
   
bʰadraṃ+ tava" iti \

Sentence: 52     
so 'brūta - "na ced bravīṣi praśnān aśnāmi tvām" iti \
   
so+ +abrūta - "na ced+ bravīṣi praśnān aśnāmi tvām" iti \

Sentence: 53     
mayoktam - "pr̥ccʰā tāvad bʰavatu" iti \
   
mayā_uktam - "pr̥ccʰā tāvad+ bʰavatu" iti \

Sentence: 54     
atʰāvayor ekayāryayāsīt samlāpaḥ -
   
atʰa_āvayor+ ekayā_āryayā_āsīt samlāpaḥ -

Sentence: 55     
   kiṃ krūraṃ strīhr̥dayaṃ kiṃ gr̥hiṇaḥ priyahitāya dāraguṇāḥ \
   
   kiṃ+ krūraṃ+ strī-hr̥dayaṃ+ kiṃ+ gr̥hiṇaḥ priya-hitāya dāra-guṇāḥ \

Sentence: 56     
   kaḥ kāmaḥ saṅkalpaḥ kiṃ duṣkarasādʰanaṃ prajñā \\
   
   kaḥ kāmaḥ saṅkalpaḥ kiṃ+ duṣ-kara-sādʰanaṃ+ prajñā \\

Paragraph: 3  
Page of edition: 157 
Sentence: 1     
"tatra dʰūminīgominīnimbavatīnitambavatyaḥ pramāṇam" \
   
"tatra dʰūminī-gominī-nimbavatī-nitambavatyaḥ pramāṇam" \

Sentence: 2     
ity upadiṣṭo mayā so 'brūta - "katʰaya kīdr̥śyas tāḥ" iti \
   
ity+ upadiṣṭo+ mayā so+ +abrūta - "katʰaya kīdr̥śyas+ tāḥ" iti \

Sentence: 3     
atrodāharam" \
   
atrā_udāharam -" \

Sentence: 4     
asti trigarto nāma janapadaḥ \
   
asti tri-garto+ nāma janapadaḥ \

Sentence: 5     
tatrāsan gr̥hiṇas trayaḥ spʰītasāradʰanāḥ sodaryā dʰanakadʰānyakadʰanyakākʰyāḥ \
   
tatra_āsan gr̥hiṇas+ trayaḥ spʰīta-sāra-dʰanāḥ sodaryā+ dʰanaka-dʰānyaka-dʰanyaka-ākʰyāḥ \

Sentence: 6     
teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ \
   
teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśa-śata-akṣaḥ \

Sentence: 7     
kṣīṇasāraṃ sasyam oṣadʰyo vandʰyāḥ na pʰalavanto vanaspatayaḥ klībā megʰāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandāny utsamaṇḍalāni viralībʰūtaṃ kandamūlapʰalam avahīnāḥ katʰāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībʰūtāni taskarakulāni anyo 'nyam abʰakṣayan prajāḥ paryaluṭʰann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībʰūtāni nagaragrāmakʰarvaṭapuṭabʰedanādīni \
   
kṣīṇa-sāraṃ+ sasyam oṣadʰyo+ vandʰyāḥ na pʰalavanto+ vanaspatayaḥ klībā+ megʰāḥ kṣīṇa-srotasaḥ sravantyaḥ paṅka-śeṣāṇi palvalāni nir-nisyandāny+ utsa-maṇḍalāni viralībʰūtaṃ+ kanda-mūla-pʰalam avahīnāḥ katʰāḥ galitāḥ kalyāṇa-utsava-kriyāḥ bahulībʰūtāni taskara-kulāni anyo-anyam abʰakṣayan prajāḥ paryaluṭʰann itas-tato balākā-pāṇḍurāṇi nara-śiraḥ-kapālāni paryahiṇḍanta śuṣkāḥ kāka-maṇḍalyaḥ śūnyībʰūtāni nagara-grāma-kʰarvaṭa-puṭa-bʰedana-ādīni \

Sentence: 8     
ta ete gr̥hapatayaḥ sarvadʰānyanicayam upayujyājāvikaṃ gavalagaṇaṃ gavāṃ yūtʰaṃ dāsīdāsajanam apatyāni jyeṣṭʰamadʰyamabʰārye ca krameṇa bʰakṣayitvā "kaniṣṭʰabʰāryā dʰūminī śvo bʰakṣaṇīyā" iti samakalpayan \
   
tae+ ete gr̥ha-patayaḥ sarva-dʰānya-nicayam upayujya_aja-avikaṃ+ gavala-gaṇaṃ+ gavāṃ+ yūtʰaṃ+ dāsī-dāsa-janam apatyāni jyeṣṭʰa-madʰyama-bʰārye ca krameṇa bʰakṣayitvā "kaniṣṭʰa-bʰāryā dʰūminī śvo+ bʰakṣaṇīyā" iti samakalpayan \

Sentence: 9     
ayaṃ kaniṣṭʰo dʰanyakaḥ priyāṃ svām attum akṣamas tayā saha tasyām eva niśy apāsarat \
   
ayaṃ+ kaniṣṭʰo+ dʰanyakaḥ priyāṃ+ svām attum a-kṣamas+ tayā saha tasyām eva niśy+ apāsarat \

Sentence: 10     
mārgaklāntāṃ codvahan vanaṃ jagāhe \
   
mārga-klāntāṃ+ _udvahan vanaṃ+ jagāhe \

Sentence: 11     
svamāmsāsr̥gapa nītakṣutpipāsāṃ tāṃ nayann antare kam api nikr̥ttapāṇipādakarṇanāsikam avanipr̥ṣṭʰe viceṣṭamānaṃ puruṣam adrākṣīt \
   
sva-māmsa-asr̥g-apa nīta-kṣut-pipāsāṃ+ tāṃ+ nayann+ antare kam api nikr̥tta-pāṇi-pāda-karṇa-nāsikam avani-pr̥ṣṭʰe viceṣṭamānaṃ+ puruṣam adrākṣīt \

Sentence: 12     
tam apy ārdrāśayaḥ skandʰenodvahan kandamūlamr̥gabahule gahanoddeśe yatnaracitaparṇaśālaś ciram avasat \
   
tam apy+ ārdra-āśayaḥ skandʰenā_udvahan kanda-mūla-mr̥ga-bahule gahana-uddeśe yatna-racita-parṇa-śālaś+ ciram avasat \

Sentence: 13     
amuṃ ca ropitavraṇam iṅgudītailādibʰir Page of edition: 158  āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa \
   
amuṃ+ ca ropita-vraṇam iṅgudī-taila-ādibʰir+ Page of edition: 158  āmiṣeṇa śākena_ātma-nir-viśeṣaṃ+ pupoṣa \

Sentence: 14     
puṣṭaṃ ca tam udriktadʰātum ekadā mr̥gānveṣaṇāya ca prayāte dʰanyake dʰūminī riramsayopātiṣṭʰat \
   
puṣṭaṃ+ ca tam udrikta-dʰātum ekadā mr̥ga-anveṣaṇāya ca prayāte dʰanyake dʰūminī riramsayā_upātiṣṭʰat \

Sentence: 15     
bʰartsitāpi tena balātkāram arīramat \
   
bʰartsitā_api tena balātkāram arīramat \

Sentence: 16     
nivr̥ttaṃ ca patim udakābʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śirorogaḥ" ity udañcanaṃ sarajjuṃ puraś cikṣepa \
   
nivr̥ttaṃ+ ca patim udaka-abʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śiro-rogaḥ" ity+ udañcanaṃ+ sa-rajjuṃ+ puraś+ cikṣepa \

Sentence: 17     
udañcantaṃ ca taṃ kūpād apaḥ kṣaṇāt pr̥ṣṭʰato gatvā praṇunoda \
   
udañcantaṃ+ ca taṃ+ kūpād+ apaḥ kṣaṇāt pr̥ṣṭʰato+ gatvā praṇunoda \

Sentence: 18     
taṃ ca vikalaṃ skandʰenoduhya deśād deśāntaraṃ paribʰramantī pativratāpratītiṃ lebʰe bahuvidʰāś ca pūjāḥ \
   
taṃ+ ca vikalaṃ+ skandʰenā_uduhya deśād+ deśa-antaraṃ+ paribʰramantī pati-vratā-pratītiṃ+ lebʰe bahu-vidʰāś+ ca pūjāḥ \

Sentence: 19     
punar avantirājānugrahād atimahatyā bʰūtyā nyavasat \
   
punar+ avanti-rāja-anugrahād+ ati-mahatyā bʰūtyā nyavasat \

Sentence: 20     
atʰa pānīyārtʰisārtʰajanasamāpattidr̥ṣṭoddʰr̥tam avantiṣu bʰramantam āhārārtʰinaṃ bʰartāram upalabʰya dʰūminī "yena me patir vikalīkr̥taḥ sa durātmāyam" iti tasya sādʰoś citravadʰam ajñena rājñā samādeśayāṃ cakāra \
   
atʰa pānīya-artʰi-sārtʰa-jana-samāpatti-dr̥ṣṭa-uddʰr̥tam avantiṣu bʰramantam āhāra-artʰinaṃ+ bʰartāram upalabʰya dʰūminī "yena me patir+ vikalīkr̥taḥ sa+ dur-ātmā_ayam" iti tasya sādʰoś+ citra-vadʰam a-jñena rājñā samādeśayāṃ+ cakāra \

Sentence: 21     
dʰanyakas tu dattapaścādbandʰaḥ vadʰyabʰūmiṃ nīyamānaḥ saśeṣatvād āyuṣaḥ "yo mayā vikalī kr̥to 'bʰimato bʰikṣuḥ sa cen me pāpam ācakṣīta yukto me daṇḍaḥ" ity adīnam adʰikr̥taṃ jagāda \
   
dʰanyakas+ tu datta-paścād-bandʰaḥ vadʰya-bʰūmiṃ+ nīyamānaḥ sa-śeṣatvād+ āyuṣaḥ "yo+ mayā vikalī kr̥to+ +abʰimato+ bʰikṣuḥ sa+ cen+ me pāpam ācakṣīta yukto+ me daṇḍaḥ" ity+ a-dīnam adʰikr̥taṃ+ jagāda \

Sentence: 22     
"ko doṣaḥ" ity upanīya darśite 'muṣmin sa vikalaḥ paryaśruḥ pādapatitas tasya sādʰos tatsukr̥tam asatyāś ca tasyās tatʰābʰūtaṃ duścaritam āryabuddʰir ācacakṣe \
   
"ko+ doṣaḥ" ity+ upanīya darśite+ +amuṣmin sa+ vikalaḥ paryaśruḥ pāda-patitas+ tasya sādʰos+ tat-sukr̥tam a-satyāś+ ca tasyās+ tatʰā-bʰūtaṃ+ duś-caritam ārya-buddʰir+ ācacakṣe \

Sentence: 23     
kupitena rājñā virūpitamukʰī duṣkr̥takāriṇī kr̥tā śvabʰyaḥ pācikā \
   
kupitena rājñā virūpita-mukʰī duṣkr̥ta-kāriṇī kr̥tā śvabʰyaḥ pācikā \

Sentence: 24     
kr̥taś ca dʰanyakaḥ prasādabʰūmiḥ \
   
kr̥taś+ ca dʰanyakaḥ prasāda-bʰūmiḥ \

Sentence: 25     
tad bravīmi - "strī hr̥dayaṃ krūram" iti \\
   
tad+ bravīmi - "strī hr̥dayaṃ+ krūram" iti \\

Paragraph: 4  
Page of edition: 159 
Sentence: 1     
punar anuyukto gominīvr̥ttāntam ākʰyātavān - "asti draviḍeṣu kāñcī nāma nagarī \
   
punar+ anuyukto+ gominī-vr̥ttāntam ākʰyātavān - "asti draviḍeṣu kāñcī nāma nagarī \

Sentence: 2     
tasyām anekakoṭisāraḥ śreṣṭʰiputraḥ śaktikumāro nāmāsīt \
   
tasyām an-eka-koṭi-sāraḥ śreṣṭʰi-putraḥ śakti-kumāro+ nāma_āsīt \

Sentence: 3     
so 'ṣṭādaśavarṣadeśī yaś cintām āpede - "nāsty adārāṇām ananuguṇadārāṇāṃ sukʰaṃ nāma \
   
so+ +aṣṭādaśa-varṣa-deśī yaś+ cintām āpede - "na_asty+ a-dārāṇām an-anuguṇa-dārāṇāṃ+ sukʰaṃ+ nāma \

Sentence: 4     
tat katʰaṃ nu guṇavad vindeyaṃ kalatram" iti \
   
tat katʰaṃ+ nu guṇavad+ vindeyaṃ+ kalatram" iti \

Sentence: 5     
atʰa parapratyayāhr̥teṣu dāreṣu yādr̥ccʰikīṃ sampattim anabʰisamīkṣya kārtāntiko nāma bʰūtvā vastrāntapinaddʰaśāliprastʰo bʰuvaṃ babʰrāma \
   
atʰa para-pratyaya-āhr̥teṣu dāreṣu yādr̥ccʰikīṃ+ sampattim an-abʰisamīkṣya kārtāntiko+ nāma bʰūtvā vastra-anta-pinaddʰa-śāli-prastʰo+ bʰuvaṃ+ babʰrāma \

Sentence: 6     
"lakṣaṇajño 'yam" ity amuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃ babʰūvuḥ \
   
"lakṣaṇa-jño+ +ayam" ity+ amuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃ+ babʰūvuḥ \

Sentence: 7     
yāṃ kāñcil lakṣaṇavatīṃ savarṇāṃ kanyāṃ dr̥ṣṭvā sa kila sma bravīti - "bʰadre śaknoṣi kim anena śāliprastʰena guṇavad annam asmān abʰyavahārayitum" iti \
   
yāṃ+ kāñ=cil+ lakṣaṇavatīṃ+ sa-varṇāṃ+ kanyāṃ+ dr̥ṣṭvā sa+ kila sma bravīti - "bʰadre śaknoṣi kim anena śāli-prastʰena guṇavad+ annam asmān abʰyavahārayitum" iti \

Sentence: 8     
sa hasitāvadʰūto gr̥hād gr̥haṃ praviśyābʰramat \
   
sa+ hasita-avadʰūto+ gr̥hād+ gr̥haṃ+ praviśya_abʰramat \

Sentence: 9     
ekadā tu śibiṣu kāverītīrapattane saha pitr̥bʰyām avasitamaharddʰim avaśīrṇabʰavanasārāṃ dʰātryā pradarśyamānāṃ kāñcana viralabʰūṣaṇāṃ kumārīṃ dadarśa \
   
ekadā tu śibiṣu kāverī-tīra-pattane saha pitr̥bʰyām avasita-mahā-r̥ddʰim avaśīrṇa-bʰavana-sārāṃ+ dʰātryā pradarśyamānāṃ+ kāñ=cana virala-bʰūṣaṇāṃ+ kumārīṃ+ dadarśa \

Sentence: 10     
asyāṃ samsaktacakṣuś cātarkayat - "asyāḥ kʰalu kanyakāyāḥ sarva evāvayavā nātistʰūlā nātikr̥śā nātihrasvā nātidīrgʰā na vikaṭā mr̥jāvantaś ca \
   
asyāṃ+ samsakta-cakṣuś+ ca_atarkayat - "asyāḥ kʰalu kanyakāyāḥ sarvae+ eva_avayavā+ na_ati-stʰūlā+ na_ati-kr̥śā+ na_ati-hrasvā+ na_ati-dīrgʰā+ na vikaṭā+ mr̥jāvantaś+ ca \

Sentence: 11     
raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekʰālāñcʰ itau karau samagulpʰasandʰī māmsalāv aśirālau cāṅgʰrī jaṅgʰe cānu pūrvavr̥tte pīvarorugraste iva durupalakṣye jānunī sakr̥dvibʰaktaś caturasraḥ Page of edition: 160  kakundaravibʰāgaśobʰī ratʰāṅgākārasamstʰitaś ca nitambabʰāgaḥ tanutaram īṣannimnaṃ gambʰīraṃ nābʰimaṇḍalaṃ valitrayeṇa cālaṃkr̥tam udaram urobʰāgavyāpināv unmagnacūcukau viśālārambʰaśobʰinau payodʰarau dʰanadʰānyaputrabʰūyastvacihnalekʰālāñcʰitatale snigdʰodagrakomalanakʰamaṇī r̥jvanupūrvavr̥ttatāmrāṅgulīsamnatāmsadeśe saukumāryavatyau nimagnaparvasandʰī ca bāhulate tanvī kambuvr̥ttabandʰurā ca kandʰarā vr̥ttamadʰyavibʰaktarāgādʰaram asaṅkṣiptacārucibukam āpūrṇakaṭʰinagaṇḍamaṇḍalam asaṅgatānuvakranīlasnigdʰabʰrūlatam anatiprauḍʰatilakusumasadr̥śanāsikam asitadʰavalaraktatribʰāgabʰāsuramadʰurādʰīra sañcāramantʰarāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅktidviguṇakuṇḍalita mlānanālīkanālalalitalambaśravaṇapāśayugalam ānanakamalam anatibʰaṅguro bahulaḥ paryante 'py akapilarucir āyāmavān ekaikanisargasamasnigdʰanīlo gandʰagrāhī ca mūrdʰajakalāpaḥ \
   
rakta-tala-aṅgulī yava-matsya-kamala-kalaśa-ādy-an-eka-puṇya-lekʰā-lāñcʰ itau karau sama-gulpʰa-sandʰī māmsalāv+ a-śirālau ca_aṅgʰrī jaṅgʰe ca_anu pūrva-vr̥tte pīvara-ūru-graste iva dur-upalakṣye jānunī sakr̥d-vibʰaktaś+ catur-asraḥ Page of edition: 160  kakundara-vibʰāga-śobʰī ratʰa-aṅga-ākāra-samstʰitaś ca nitamba-bʰāgaḥ tanu-taram īṣan-nimnaṃ gambʰīraṃ nābʰi-maṇḍalaṃ vali-trayeṇa ca_alaṃ-kr̥tam udaram uro-bʰāga-vyāpināv unmagna-cūcukau viśāla-ārambʰa-śobʰinau payo-dʰarau dʰana-dʰānya-putra-bʰūyastva-cihna-lekʰā-lāñcʰita-tale snigdʰa-udagra-komala-nakʰa-maṇī r̥jv-anupūrva-vr̥tta-tāmra-aṅgulī-samnata-amsa-deśe saukumāryavatyau nimagna-parva-sandʰī ca bāhu-late tanvī kambu-vr̥tta-bandʰurā ca kandʰarā vr̥tta-madʰya-vibʰakta-rāga-adʰaram a-saṅkṣipta-cāru-cibukam āpūrṇa-kaṭʰina-gaṇḍa-maṇḍalam a-saṅgata-anuvakra-nīla-snigdʰa-bʰrū-latam an-ati-prauḍʰa-tila-kusuma-sadr̥śa-nāsikam asita-dʰavala-rakta-tri-bʰāga-bʰāsura-madʰura-adʰīra- sañcāra-mantʰara-āyata-īkṣaṇam indu-śakala-sundara-lalāṭam indra-nīla-śilā-ākāra-ramya-alaka-paṅkti-dvi-guṇa-kuṇḍalita- mlāna-nālīka-nāla-lalita-lamba-śravaṇa-pāśa-yugalam ānana-kamalam an-ati-bʰaṅguro bahulaḥ paryante 'py a-kapila-rucir āyāma-vān eka-eka-nisarga-sama-snigdʰa-nīlo gandʰa-grāhī ca mūrdʰaja-kalāpaḥ \

Sentence: 12     
seyam ākr̥tir na vyabʰicarati śīlam \
   
_iyam ākr̥tir+ na vyabʰicarati śīlam \

Sentence: 13     
Page of edition: 161  āsajjati ca me hr̥dayam asyām eva \
   
Page of edition: 161  āsajjati ca me hr̥dayam asyām eva \

Sentence: 14     
tat parīkṣyainām udvaheyam \
   
tat parīkṣya_enām udvaheyam \

Sentence: 15     
avimr̥śyakāriṇā hi niyatam anekāḥ patanty anuśayaparamparāḥ" iti snigdʰadr̥ṣṭir ācaṣṭa - "bʰadre kaccid asti kauśalaṃ śāliprastʰenānena sampannam āhāram asmān abʰyavahārayitum" iti \
   
a-vimr̥śya-kāriṇā hi niyatam an-ekāḥ patanty+ anuśaya-paramparāḥ" iti snigdʰa-dr̥ṣṭir+ ācaṣṭa - "bʰadre kac=cid+ asti kauśalaṃ+ śāli-prastʰena_anena sampannam āhāram asmān abʰyavahārayitum" iti \

Sentence: 16     
tatas tayā vr̥ddʰadāsī sākūtam ālokitā \
   
tatas+ tayā vr̥ddʰa-dāsī sa-ākūtam ālokitā \

Sentence: 17     
tasya hastāt prastʰamātraṃ dʰānyam ādāya kvacid alindoddeśe susiktasammr̥ṣṭe dattapādaśaucam upāveśayat \
   
tasya hastāt prastʰa-mātraṃ+ dʰānyam ādāya kva=cid+ alinda-uddeśe su-sikta-sammr̥ṣṭe datta-pāda-śaucam upāveśayat \

Sentence: 18     
kanyā tān gandʰaśālīn saṅkṣudya mātrayā viśoṣyātape muhur muhuḥ parivartya stʰirasamāyāṃ bʰūmau nālīpr̥ṣṭʰena mr̥dumr̥du gʰaṭṭayantī tuṣair akʰaṇḍais taṇḍulān pr̥tʰak cakāra \
   
kanyā tān gandʰa-śālīn saṅkṣudya mātrayā viśoṣya_ātape muhur+ muhuḥ parivartya stʰira-samāyāṃ+ bʰūmau nālī-pr̥ṣṭʰena mr̥du-mr̥du gʰaṭṭayantī tuṣair+ a-kʰaṇḍais+ taṇḍulān pr̥tʰak cakāra \

Sentence: 19     
jagāda ca dʰātrīm - "mātaḥ ebʰis tuṣair artʰino bʰūṣaṇamr̥jākriyākṣamaiḥ svarṇakārāḥ \
   
jagāda ca dʰātrīm - "mātaḥ ebʰis+ tuṣair+ artʰino+ bʰūṣaṇa-mr̥jā-kriyā-kṣamaiḥ svarṇa-kārāḥ \

Sentence: 20     
tebʰya imān datvā labdʰābʰiḥ kākiṇībʰiḥ stʰiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭʰāni mitaṃpacāṃ stʰālīm ubʰe śarāve cāhara" iti \
   
tebʰya+ imān datvā labdʰābʰiḥ kākiṇībʰiḥ stʰira-tarāṇy+ an-aty-ārdrāṇi na_ati-śuṣkāṇi kāṣṭʰāni mitaṃ-pacāṃ+ stʰālīm ubʰe śarāve ca_āhara" iti \

Sentence: 21     
tatʰākr̥te tayā tāms taṇḍulān anatinimnottānavistīrṇakukṣau kakubʰolūkʰale lohapatraveṣṭitamukʰena samaśarīreṇa vibʰāvyamānamadʰyatānavena Page of edition: 162  vyāyatena guruṇā kʰādireṇa musalena caturalalitotkṣepaṇāvakṣepaṇāyāsitabʰujam asakr̥daṅgulībʰir uddʰr̥tyoddʰr̥tyāvahatya śūrpaśodʰitakaṇakiṃ śārukāms taṇḍulān asakr̥d adbʰiḥ prakṣālya kvatʰitapañcaguṇe jale dattacullīpūjā prākṣipat \
   
tatʰā-kr̥te tayā tāms+ taṇḍulān an-ati-nimna-uttāna-vistīrṇa-kukṣau kakubʰa-ulūkʰale loha-patra-veṣṭita-mukʰena sama-śarīreṇa vibʰāvyamāna-madʰya-tānavena Page of edition: 162  vyāyatena guruṇā kʰādireṇa musalena catura-lalita-utkṣepaṇa-avakṣepaṇa-āyāsita-bʰujam a-sakr̥d-aṅgulībʰir uddʰr̥tyoddʰr̥tya_avahatya śūrpa-śodʰita-kaṇa-kiṃ śārukāms taṇḍulān a-sakr̥d adbʰiḥ prakṣālya kvatʰita-pañca-guṇe jale datta-cullī-pūjā prākṣipat \

Sentence: 22     
praślatʰāvayaveṣu praspʰuratsu taṇḍuleṣu mukulāvastʰām ativartamāneṣu saṅkṣipyānalam upahitamukʰapidʰānayā stʰālyānnamaṇḍam agālayat \
   
praślatʰa-avayaveṣu praspʰuratsu taṇḍuleṣu mukula-avastʰām ati-vartamāneṣu saṅkṣipya_analam upahita-mukʰa-pidʰānayā stʰālyā_anna-maṇḍam agālayat \

Sentence: 23     
darvyā cāvagʰaṭṭya mātrayā parivartya samapakveṣu siktʰeṣu tāṃ stʰālīm adʰomukʰīm avātiṣṭʰipat \
   
darvyā ca_avagʰaṭṭya mātrayā parivartya sama-pakveṣu siktʰeṣu tāṃ+ stʰālīm adʰo-mukʰīm avātiṣṭʰipat \

Sentence: 24     
indʰanāny antaḥsārāṇy ambʰasā samabʰyukṣya praśamitāgnīni kr̥ṣṇāṅgārīkr̥tya tadartʰibʰyaḥ prāhiṇot - "ebʰir labdʰāḥ kākiṇīr datvā śākaṃ gʰr̥taṃ dadʰi tailam āmalakaṃ ciñcāpʰalaṃ ca yatʰālābʰam ānaya" iti \
   
indʰanāny+ antaḥ-sārāṇy+ ambʰasā samabʰyukṣya praśamita-agnīni kr̥ṣṇa-aṅgārīkr̥tya tad-artʰibʰyaḥ prāhiṇot - "ebʰir+ labdʰāḥ kākiṇīr+ datvā śākaṃ+ gʰr̥taṃ+ dadʰi tailam āmalakaṃ+ ciñcā-pʰalaṃ+ ca yatʰā-lābʰam ānaya" iti \

Sentence: 25     
tatʰānuṣṭʰite ca tayā dvitrān upadamśān upapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam atimr̥dunā tālavr̥ntānilena śītalīkr̥tya salavaṇasambʰāraṃ dattāṅgāradʰūpavāsaṃ ca sampādya tad apy āmalakaṃ ślakṣṇapiṣṭam utpalagandʰi kr̥tvā dʰātrīmukʰena snā nāya tam acodayat \
   
tatʰā_anuṣṭʰite ca tayā dvi-trān upa-damśān upapādya tad-anna-maṇḍam ārdra-vālukā-upahita-nava-śarāva-gatam ati-mr̥dunā tāla-vr̥nta-anilena śītalīkr̥tya sa-lavaṇa-sambʰāraṃ+ datta-aṅgāra-dʰūpa-vāsaṃ+ ca sampādya tad+ apy+ āmalakaṃ+ ślakṣṇa-piṣṭam utpala-gandʰi kr̥tvā dʰātrī-mukʰena snā nāya tam acodayat \

Sentence: 26     
tayā ca snānaśuddʰayā dattatailāmalakaḥ krameṇa sasnau \
   
tayā ca snāna-śuddʰayā datta-taila-āmalakaḥ krameṇa sasnau \

Sentence: 27     
snātaḥ siktamr̥ṣṭe kuṭṭime pʰalakam āruhya pāṇḍuharitasya tribʰāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari śarāvadvayaṃ dattam ārdram abʰimr̥śann atiṣṭʰat \
   
snātaḥ sikta-mr̥ṣṭe kuṭṭime pʰalakam āruhya pāṇḍu-haritasya tri-bʰāga-śeṣa-lūnasya_aṅgaṇa-kadalī-palāśasyā_upari śarāva-dvayaṃ+ dattam ārdram abʰimr̥śann+ atiṣṭʰat \

Sentence: 28     
tu tāṃ peyām evāgre samupāharat \
   
tu tāṃ+ peyām eva_agre samupāharat \

Sentence: 29     
pītvā cāpanatādʰvaklamaḥ prahr̥ṣṭaḥ praklinnasakalagātraḥ stʰito 'bʰūt \
   
pītvā ca_apanata-adʰva-klamaḥ prahr̥ṣṭaḥ praklinna-sakala-gātraḥ stʰito+ +abʰūt \

Sentence: 30     
tatas tasya śālyodanasya darvīdvayaṃ datvā sarpirmā trāṃ sūpam upadamśaṃ copajahāra \
   
tatas+ tasya śāly-odanasya darvī-dvayaṃ+ datvā sarpir-mā trāṃ+ sūpam upa-damśaṃ+ _upajahāra \

Sentence: 31     
imaṃ ca Page of edition: 163  dadʰnā ca trijātakāvacūrṇitena surabʰiśītalābʰyāṃ ca kālaśeyakāñjikābʰyāṃ śeṣam annam abʰojayat \
   
imaṃ+ ca Page of edition: 163  dadʰnā ca tri-jātaka-avacūrṇitena surabʰi-śītalābʰyāṃ+ ca kālaśeya-kāñjikābʰyāṃ+ śeṣam annam abʰojayat \

Sentence: 32     
saśeṣa evāndʰasy asāv atr̥pyat \
   
sa-śeṣae+ eva_andʰasy+ asāv+ atr̥pyat \

Sentence: 33     
ayācata ca pānīyam \
   
ayācata ca pānīyam \

Sentence: 34     
atʰa navabʰr̥ṅgārasambʰr̥tam agurudʰūpadʰūpitam abʰinavapāṭalīkusumavāsitam utpʰullotpalagratʰitasaurabʰaṃ vāri nālīdʰārātmanā pātayāṃ babʰūva \
   
atʰa nava-bʰr̥ṅgāra-sambʰr̥tam aguru-dʰūpa-dʰūpitam abʰinava-pāṭalī-kusuma-vāsitam utpʰulla-utpala-gratʰita-saurabʰaṃ+ vāri nālī-dʰārā-ātmanā pātayāṃ+ babʰūva \

Sentence: 35     
so 'pi mukʰopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dʰārāravābʰinanditaśravaṇaḥ sparśasukʰodbʰinnaromāñcakarkaśakapolaḥ parimalapravālotpīḍapʰullagʰrāṇarandʰro mādʰuryaprakarṣāvarjitarasanendriyas tad accʰaṃ pānīyam ākaṇṭʰaṃ papau \
   
so+ +api mukʰa-upahita-śarāveṇa hima-śiśira-kaṇa-karālita-aruṇāyamāna-akṣi-pakṣmā dʰārā-rava-abʰinandita-śravaṇaḥ sparśa-sukʰa-udbʰinna-romāñca-karkaśa-kapolaḥ parimala-pravāla-utpīḍa-pʰulla-gʰrāṇa-randʰro+ mādʰurya-prakarṣa-āvarjita-rasanā-indriyas tad accʰaṃ pānīyam ā-kaṇṭʰaṃ papau \

Sentence: 36     
śiraḥkampasaṃjñāvāritā ca punar aparakarakeṇācamanam adatta kanyā \
   
śiraḥ-kampa-saṃjñā-vāritā ca punar+ apara-karakeṇa_ācamanam adatta kanyā \

Sentence: 37     
vr̥ddʰayā tu taduccʰiṣṭam apohya haritagomayopalipte kuṭṭime svam evottarīyakarpaṭaṃ vyavadʰāya kṣaṇam aśeta \
   
vr̥ddʰayā tu tad-uccʰiṣṭam apohya harita-gomaya-upalipte kuṭṭime svam evā_uttarīya-karpaṭaṃ+ vyavadʰāya kṣaṇam aśeta \

Sentence: 38     
parituṣṭaś ca vidʰivad upayamya kanyāṃ ninye \
   
parituṣṭaś+ ca vidʰivad+ upayamya kanyāṃ+ ninye \

Sentence: 39     
nītvaitadanapekṣaḥ kāmapi gaṇikām avarodʰam akarot \
   
nītvā_etad-an-apekṣaḥ kām=api gaṇikām avarodʰam akarot \

Sentence: 40     
tām apy asau priyasakʰīm ivopācarat \
   
tām apy+ asau priya-sakʰīm ivā_upācarat \

Sentence: 41     
patiṃ ca daivatam iva muktatandrā paryacarat \
   
patiṃ+ ca daivatam iva mukta-tandrā paryacarat \

Sentence: 42     
gr̥hakāryāṇi ca ahīnam anvatiṣṭʰat \
   
gr̥ha-kāryāṇi ca a-hīnam anvatiṣṭʰat \

Sentence: 43     
parijanaṃ ca dākṣiṇyanidʰir ātmādʰīnam akarot \
   
parijanaṃ+ ca dākṣiṇya-nidʰir+ ātma-adʰīnam akarot \

Sentence: 44     
tadguṇavaśīkr̥taś ca bʰartā sarvam eva kuṭumbaṃ tadāyattam eva kr̥tvā tadekādʰīnajīvitaśarīras trivargaṃ nirviveśa \
   
tad-guṇa-vaśīkr̥taś+ ca bʰartā sarvam eva kuṭumbaṃ+ tad-āyattam eva kr̥tvā tad-eka-adʰīna-jīvita-śarīras+ tri-vargaṃ+ nirviveśa \

Sentence: 45     
tad bravīmi - "gr̥hiṇaḥ priyahitāya dāraguṇāḥ" iti \\
   
tad+ bravīmi - "gr̥hiṇaḥ priya-hitāya dāra-guṇāḥ" iti \\

Paragraph: 5  
Page of edition: 164 
Sentence: 1     
tatas tenānuyukto nimbavatīvr̥ttam ākʰyātavān "asti saurāṣṭreṣu valabʰī nāma nagarī \
   
tatas+ tena_anuyukto+ nimbavatī-vr̥ttam ākʰyātavān -" asti saurāṣṭreṣu valabʰī nāma nagarī \

Sentence: 2     
tasyāṃ gr̥haguptanāmno guhyakendratulyavibʰavasya nāvikapater duhitā ratnavatī nāma \
   
tasyāṃ+ gr̥ha-gupta-nāmno+ guhyaka-indra-tulya-vibʰavasya nāvika-pater+ duhitā ratnavatī nāma \

Sentence: 3     
tāṃ kila madʰumatyāḥ samupāgamya balabʰadro nāma sārtʰavāhaputraḥ paryaṇaiṣīt \
   
tāṃ+ kila madʰumatyāḥ samupāgamya bala-bʰadro+ nāma sārtʰa-vāha-putraḥ paryaṇaiṣīt \

Sentence: 4     
tayāpi navavadʰvā rahasi rabʰasavigʰnitasuratasukʰo jʰaṭiti dveṣam alpetaraṃ babandʰa \
   
tayā_api nava-vadʰvā rahasi rabʰasa-vigʰnita-surata-sukʰo+ jʰaṭiti dveṣam alpa-itaraṃ+ babandʰa \

Sentence: 5     
na tāṃ punar draṣṭum iṣṭavān \
   
na tāṃ+ punar+ draṣṭum iṣṭavān \

Sentence: 6     
tadgr̥hāgamanam api suhr̥dvākyaśatātivartī lajjayā parijahāra \
   
tad-gr̥ha-āgamanam api suhr̥d-vākya-śata-ativartī lajjayā parijahāra \

Sentence: 7     
tāṃ ca durbʰagāṃ tadāprabʰr̥ty eva "neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parajanaś ca paribabʰūva \
   
tāṃ+ ca dur-bʰagāṃ+ tadā-prabʰr̥ty+ eva "na_iyaṃ+ ratnavatī nimbavatī ca_iyam iti sva-janaḥ para-janaś+ ca paribabʰūva \

Sentence: 8     
gate ca kasmimścit kāle tv anutapyamānā" me gatiḥ iti vimr̥śantī kām api vr̥ddʰapravrājikāṃ mātr̥stʰānīyāṃ devaśeṣakusumair upastʰitām apaśyat \
   
gate ca kasmimś=cit kāle tv+ anutapyamānā" me gatiḥ iti vimr̥śantī kām api vr̥ddʰa-pravrājikāṃ+ mātr̥-stʰānīyāṃ+ deva-śeṣa-kusumair+ upastʰitām apaśyat \

Sentence: 9     
tasyāḥ puro rahasi sakaruṇaṃ ruroda \
   
tasyāḥ puro+ rahasi sa-karuṇaṃ+ ruroda \

Sentence: 10     
tayāpy udaśrumukʰyā bahuprakāram anunīya ruditakāraṇaṃ pr̥ṣṭā trapamāṇāpi kāryagauravāt katʰañcid abravīt - "amba kiṃ bravīmi \
   
tayā_apy+ udaśru-mukʰyā bahu-prakāram anunīya rudita-kāraṇaṃ+ pr̥ṣṭā trapamāṇā_api kārya-gauravāt katʰañ=cid+ abravīt - "amba kiṃ+ bravīmi \

Sentence: 11     
daurbʰāgyaṃ nāma jīvanmaraṇam evāṅganānām viśeṣataś ca kulavadʰūnām \
   
daurbʰāgyaṃ+ nāma jīvan-maraṇam eva_aṅganānām viśeṣataś+ ca kula-vadʰūnām \

Sentence: 12     
tasyāham asmy udāharaṇabʰūtā \
   
tasya_aham asmy+ udāharaṇabʰūtā \

Sentence: 13     
mātr̥pramukʰo 'pi jñātivargo mām avajñayaiva paśyati \
   
mātr̥-pramukʰo+ +api jñāti-vargo+ mām avajñayā_eva paśyati \

Sentence: 14     
tena sudr̥ṣṭāṃ māṃ kuru \
   
tena su-dr̥ṣṭāṃ+ māṃ+ kuru \

Sentence: 15     
na cet tyajeyam adyaiva niṣprayojanān prāṇān \
   
na cet tyajeyam adya_eva niṣ-prayojanān prāṇān \

Sentence: 16     
ā virāmāc ca me rahasyaṃ nāśrāvyam" iti pādayoḥ papāta \
   
ā virāmāc+ ca me rahasyaṃ+ na_āśrāvyam" iti pādayoḥ papāta \

Sentence: 17     
sainām uttʰāpyodbāṣpovāca - "vatse adʰyavasyaḥ sāhasam \
   
_enām uttʰāpyā_udbāṣpā_uvāca - "vatse adʰyavasyaḥ sāhasam \

Sentence: 18     
iyam asmi tvannideśavartinī \
   
iyam asmi tvan-nideśa-vartinī \

Sentence: 19     
yāvati mamopayogas tava tāvati bʰavāmy ananyādʰīnā \
   
yāvati mamā_upayogas+ tava tāvati bʰavāmy+ an-anya-adʰīnā \

Sentence: 20     
yady evāsi nirviṇṇā tapaś cara tvaṃ madadʰiṣṭʰitā pāralaukikāya kalyāṇāya \
   
yady+ eva_asi nirviṇṇā tapaś+ cara tvaṃ+ mad-adʰiṣṭʰitā pāralaukikāya kalyāṇāya \

Sentence: 21     
nanv ayam udarkaḥ prāktanasya duṣkr̥tasya yad anenākāreṇedr̥śena Page of edition: 165  śīlena jātyā caivaṃbʰūtayā samanugatā saty akasmād eva bʰartr̥dveṣyatāṃ gatāsi \
   
nanv+ ayam udarkaḥ prāktanasya duṣkr̥tasya yad +anena_ākāreṇa_īdr̥śena Page of edition: 165  śīlena jātyā ca_evaṃ-bʰūtayā samanugatā saty+ a-kasmād+ eva bʰartr̥-dveṣyatāṃ+ gatā_asi \

Sentence: 22     
yadi kaścid asty upāyaḥ patidrohapratikriyāyai darśayāmum \
   
yadi kaś=cid+ asty+ upāyaḥ pati-droha-prati-kriyāyai darśaya_amum \

Sentence: 23     
matir hi te paṭīyasī" iti \
   
matir+ hi te paṭīyasī" iti \

Sentence: 24     
atʰāsau katʰañcit kṣaṇam adʰomukʰī dʰyātvā dīrgʰoṣṇaśvāsapūrvam avocat - "bʰagavati patir eva daivataṃ vanitānām viśeṣataś ca kulajānām \
   
atʰa_asau katʰañ=cit kṣaṇam adʰo-mukʰī dʰyātvā dīrgʰa-uṣṇa-śvāsa-pūrvam avocat - "bʰagavati patir+ eva daivataṃ+ vanitānām viśeṣataś+ ca kula-jānām \

Sentence: 25     
atas taccʰuśrūṣaṇābʰyupāyahetubʰūtaṃ kiñcid ācaraṇīyam \
   
atas+ tac-cʰuśrūṣaṇa-abʰyupāya-hetu-bʰūtaṃ+ kiñ=cid+ ācaraṇīyam \

Sentence: 26     
asty asmatprātiveśyo vaṇik \
   
asty+ asmat-prātiveśyo+ vaṇik \

Sentence: 27     
abʰijanena vibʰavena rājāntaraṅgabʰāvena ca sarvapaurān atītya vartate \
   
abʰijanena vibʰavena rāja-antaraṅga-bʰāvena ca sarva-paurān atītya vartate \

Sentence: 28     
tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdʰā sakʰī \
   
tasya kanyā kanakavatī nāma mat-samāna-rūpa-avayavā mama_ati-snigdʰā sakʰī \

Sentence: 29     
tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi \
   
tayā saha tad-vimāna-harmya-tale tato+ +api dvi-guṇa-maṇḍitā vihariṣyāmi \

Sentence: 30     
tvayā tu tanmātr̥prārtʰanaṃ sakaruṇam abʰidʰāya matpatir etadgr̥haṃ katʰañcanāneyaḥ \
   
tvayā tu tan-mātr̥-prārtʰanaṃ+ sa-karuṇam abʰidʰāya mat-patir+ etad-gr̥haṃ+ katʰañ=cana_āneyaḥ \

Sentence: 31     
samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bʰramśayeyam \
   
samīpa-gateṣu ca yuṣmāsu krīḍā-mattā nāma kandukaṃ+ bʰramśayeyam \

Sentence: 32     
atʰa tam ādāya tasya haste datvā vakṣyasi - "putra taveyaṃ bʰāryāsakʰī nidʰipatidattasya sarvaśreṣṭʰimukʰyasya kanyā kanakavatī nāma \
   
atʰa tam ādāya tasya haste datvā vakṣyasi - "putra tava_iyaṃ+ bʰāryā-sakʰī nidʰi-pati-dattasya sarva-śreṣṭʰi-mukʰyasya kanyā kanakavatī nāma \

Sentence: 33     
tvām iyam anavastʰo niṣkaruṇaś ceti ratnavatīnimittam atyartʰaṃ nindati \
   
tvām iyam an-avastʰo+ niṣ-karuṇaś+ ca_iti ratnavatī-nimittam atyartʰaṃ+ nindati \

Sentence: 34     
tad eṣa kanduko vipakṣadʰanaṃ pratyarpaṇīyam" iti \
   
tad+ eṣa+ kanduko+ vi-pakṣa-dʰanaṃ+ pratyarpaṇīyam" iti \

Sentence: 35     
sa tatʰokto niyatam unmukʰībʰūya tām eva priyasakʰīṃ manyamāno mām baddʰāñjali yācamānāyai mahyaṃ bʰūyas tvatprārtʰitaḥ sābʰilāṣam arpayiṣyati \
   
sa+ tatʰā_ukto+ niyatam unmukʰībʰūya tām eva priya-sakʰīṃ+ manyamāno+ mām baddʰa-añjali yācamānāyai mahyaṃ+ bʰūyas+ tvat-prārtʰitaḥ sa-abʰilāṣam arpayiṣyati \

Sentence: 36     
tena randʰreṇopaśliṣya rāgam ujjvalīkr̥tya yatʰāsau kr̥tasaṅketo deśāntaram ādāya māṃ gamiṣyati tatʰopapādanīyam" iti \
   
tena randʰreṇā_upaśliṣya rāgam ujjvalīkr̥tya yatʰā_asau kr̥ta-saṅketo+ deśa-antaram ādāya māṃ+ gamiṣyati tatʰā_upapādanīyam" iti \

Sentence: 37     
harṣābʰyupetayā cānayā tatʰaiva sampāditam \
   
harṣa-abʰyupetayā ca_anayā tatʰā_eva sampāditam \

Sentence: 38     
atʰaitām kanakavatīti vr̥ddʰatāpasīpralabdʰo balabʰadraḥ saratnasārābʰaraṇām ādāya niśi nīrandʰre tamasi prāvasat \
   
atʰa_etām kanakavatī_iti vr̥ddʰa-tāpasī-pralabdʰo+ bala-bʰadraḥ sa-ratna-sāra-ābʰaraṇām ādāya niśi nī-randʰre tamasi prāvasat \

Sentence: 39     
tu tāpasī Page of edition: 166  vārtām āpādayat - "mandena mayā nirnimittam upekṣitā ratnavatī śvaśurau ca paribʰūtau suhr̥daś cātivartitāḥ \
   
tu tāpasī Page of edition: 166  vārtām āpādayat - "mandena mayā nir-nimittam upekṣitā ratnavatī śvaśurau ca paribʰūtau su-hr̥daś+ ca_ati-vartitāḥ \

Sentence: 40     
tad atraiva samsr̥ṣṭo jīvituṃ jihremīti balabʰadraḥ pūrvedyur mām akatʰayat \
   
tad+ atra_eva samsr̥ṣṭo+ jīvituṃ+ jihremi_iti bala-bʰadraḥ pūrve-dyur+ mām akatʰayat \

Sentence: 41     
nūnam asau tena nītā vyaktiś cācirād bʰaviṣyati iti \
   
nūnam asau tena nītā vyaktiś+ ca_a-cirād+ bʰaviṣyati iti \

Sentence: 42     
tac cʰrutvā tadbāndʰavās tadanveṣaṇaṃ prati śitʰilayatnās tastʰuḥ \
   
tac+ +cʰrutvā tad-bāndʰavās+ tad-anveṣaṇaṃ+ prati śitʰila-yatnās+ tastʰuḥ \

Sentence: 43     
ratnavatī tu mārge kāñcit paṇyadāsīṃ saṅgr̥hya tayohyamānapātʰeyādyupaskarā kʰeṭakapuram agamat \
   
ratnavatī tu mārge kāñ=cit paṇya-dāsīṃ+ saṅgr̥hya tayā_uhyamāna-pātʰeya-ādy-upaskarā kʰeṭaka-puram agamat \

Sentence: 44     
amutra ca vyavahārakuśalo balabʰadraḥ svalpenaiva mūlena mahaddʰanam upārjayat \
   
amutra ca vyavahāra-kuśalo+ bala-bʰadraḥ svalpena_eva mūlena mahad-dʰanam upārjayat \

Sentence: 45     
paurāgragaṇyaś cāsīt \
   
paura-agra-gaṇyaś+ ca_āsīt \

Sentence: 46     
parijanaś ca bʰūyān artʰavaśāt samājagāma \
   
parijanaś+ ca bʰūyān artʰa-vaśāt samājagāma \

Sentence: 47     
tatas tāṃ pratʰamadāsīṃ "na karma karoṣi dr̥ṣṭaṃ muṣṇāsi apriyaṃ bravīṣi" iti paruṣam uktvā bahv atāḍayat \
   
tatas+ tāṃ+ pratʰama-dāsīṃ+ "na karma karoṣi dr̥ṣṭaṃ+ muṣṇāsi a-priyaṃ+ bravīṣi" iti paruṣam uktvā bahv+ atāḍayat \

Sentence: 48     
ceṭī tu prasādakālopakʰyātarahasyasya vr̥ttāntaikadeśam āttaroṣā nirbibʰeda \
   
ceṭī tu prasāda-kāla-upakʰyāta-rahasyasya vr̥ttānta-ekadeśam ātta-roṣā nirbibʰeda \

Sentence: 49     
tac cʰrutvā tu lubdʰena daṇḍavāhinā pauravr̥ddʰasamnidʰau "nidʰipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahr̥tyāsmatpure nivasaty eṣa durmatir balabʰadraḥ \
   
tac+ +cʰrutvā tu lubdʰena daṇḍa-vāhinā paura-vr̥ddʰa-samnidʰau "nidʰi-pati-dattasya kanyāṃ+ kanakavatīṃ+ moṣeṇa_apahr̥tya_asmat-pure nivasaty+ eṣa+ dur-matir+ bala-bʰadraḥ \

Sentence: 50     
tasya sarvasvaharaṇaṃ bʰavadbʰir na pratibandʰanīyam" iti nitarām abʰartsayata \
   
tasya sarva-sva-haraṇaṃ+ bʰavadbʰir+ na pratibandʰanīyam" iti nitarām abʰartsayata \

Sentence: 51     
bʰītaṃ ca balabʰadram adʰijagāda ratnavatī - "na bʰetavyam \
   
bʰītaṃ+ ca bala-bʰadram adʰijagāda ratnavatī - "na bʰetavyam \

Sentence: 52     
brūhi - neyaṃ nidʰipatidattakanyā kanakavatī \
   
brūhi - na_iyaṃ+ nidʰi-pati-datta-kanyā kanakavatī \

Sentence: 53     
valabʰyām eva gr̥haguptaduhitā ratnavatī nāmeyaṃ dattā pitr̥bʰyāṃ mayā ca nyāyoḍʰā \
   
valabʰyām eva gr̥ha-gupta-duhitā ratnavatī nāma_iyaṃ+ dattā pitr̥bʰyāṃ+ mayā ca nyāya_ūḍʰā \

Sentence: 54     
na cet pratītʰa praṇidʰiṃ prahiṇutāsyā bandʰupārśvam" iti \
   
na cet pratītʰa praṇidʰiṃ+ prahiṇuta_asyā+ bandʰu-pārśvam" iti \

Sentence: 55     
balabʰadras tu tatʰoktvā śreṇīprātibʰāvyena tāvad evātiṣṭʰad yāvat tatpuralekʰyalabdʰavr̥ttānto gr̥haguptaḥ kʰeṭakapuram āgatya saha jāmātrā duhitaram atiprītaḥ pratyanaiṣīt \
   
bala-bʰadras+ tu tatʰā_uktvā śreṇī-prātibʰāvyena tāvad+ eva_atiṣṭʰad+ yāvat tat-pura-lekʰya-labdʰa-vr̥ttānto+ gr̥ha-guptaḥ kʰeṭaka-puram āgatya saha jāmātrā duhitaram ati-prītaḥ pratyanaiṣīt \

Sentence: 56     
tatʰā dr̥ṣṭvā ratnavatī kanakavatīti bʰāvayatas tasyaiva bʰalabʰadrasyātivallabʰā jātā \
   
tatʰā dr̥ṣṭvā ratnavatī kanakavatī_iti bʰāvayatas+ tasya_eva bʰala-bʰadrasya_ati-vallabʰā jātā \

Sentence: 57     
tad bravīmi - "kāmo nāma saṅkalpaḥ" iti \\
   
tad+ bravīmi - "kāmo+ nāma saṅkalpaḥ" iti \\

Paragraph: 6  
Page of edition: 167 
Sentence: 1     
tadanantaram asau nitambavatīvr̥ttāntam aprākṣīt \
   
tad-anantaram asau nitambavatī-vr̥ttāntam aprākṣīt \

Sentence: 2     
so 'ham abravam "asti śūraseneṣu matʰurā nāma nagarī \
   
so+ +aham abravam -" asti śūra-seneṣu matʰurā nāma nagarī \

Sentence: 3     
tatra kaścit kulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārtʰaṃ svabʰujamātranirvyūḍʰānekakalahaḥ kalahakaṇṭaka iti karkaśair abʰikʰyāpitākʰyaḥ pratyavātsīt \
   
tatra kaś=cit kula-putraḥ kalāsu gaṇikāsu ca_ati-raktaḥ mitra-artʰaṃ+ sva-bʰuja-mātra-nirvyūḍʰa-an-eka-kalahaḥ kalaha-kaṇṭaka+ iti karkaśair+ abʰikʰyāpita-ākʰyaḥ pratyavātsīt \

Sentence: 4     
sa caikadā kasyacid āgantoś citrakarasya haste citrapaṭaṃ dadarśa \
   
sa+ ca_ekadā kasya=cid+ āgantoś+ citra-karasya haste citra-paṭaṃ+ dadarśa \

Sentence: 5     
tatra kācid ālekʰyagatā yuvatir ālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaś cakāra \
   
tatra kā=cid+ ālekʰya-gatā yuvatir+ āloka-mātreṇa_eva kalaha-kaṇṭakasya kāma-āturaṃ+ cetaś+ cakāra \

Sentence: 6     
sa ca tam abravīt - "bʰadra viruddʰam ivaitat pratibʰāti \
   
sa+ ca tam abravīt - "bʰadra viruddʰam iva_etat pratibʰāti \

Sentence: 7     
yataḥ kulajādurlabʰaṃ vapuḥ ābʰijātyaśamsinī ca namratā pāṇḍurā ca mukʰaccʰaviḥ anatiparibʰuktasubʰagā ca tanuḥ prauḍʰatānuviddʰā ca dr̥ṣṭiḥ \
   
yataḥ kula-jā-dur-labʰaṃ+ vapuḥ ābʰijātya-śamsinī ca namratā pāṇḍurā ca mukʰa-ccʰaviḥ an-ati-paribʰukta-subʰagā ca tanuḥ prauḍʰatā-anuviddʰā ca dr̥ṣṭiḥ \

Sentence: 8     
na caiṣā proṣitabʰartr̥kā pravāsacihnasyaikaveṇyāder adarśanāt \
   
na ca_eṣā proṣita-bʰartr̥kā pravāsa-cihnasya_eka-veṇī-āder+ a-darśanāt \

Sentence: 9     
lakṣma caitaddakṣiṇapārśvavarti \
   
lakṣma ca_etad-dakṣiṇa-pārśva-varti \

Sentence: 10     
tad iyaṃ vr̥ddʰasya kasyacid vaṇijo nātipumstvasya yatʰārhasambʰogālābʰapīḍitā gr̥hiṇī tvayātikauśalād yatʰādr̥ṣṭam ālikʰitā bʰavitum arhati" iti \
   
tad+ iyaṃ+ vr̥ddʰasya kasya=cid+ vaṇijo+ na_ati-pumstvasya yatʰā-arha-sambʰoga-a-lābʰa-pīḍitā gr̥hiṇī tvayā_ati-kauśalād+ yatʰā-dr̥ṣṭam ālikʰitā bʰavitum arhati" iti \

Sentence: 11     
sa tam abʰipraśasyāśamsat - "satyam idam \
   
sa+ tam abʰipraśasya_aśamsat - "satyam idam \

Sentence: 12     
avantipuryām ujjayinyām anantakīrtināmnaḥ sārtʰavāhasya bʰāryā yatʰārtʰanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivam ālikʰitā" iti \
   
avanti-puryām ujjayinyām ananta-kīrti-nāmnaḥ sārtʰa-vāhasya bʰāryā yatʰā-artʰa-nāmā nitambavatī nāma_eṣā saundarya-vismitena mayā_evam ālikʰitā" iti \

Sentence: 13     
sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm \
   
sa+ tadā_evā_unmanāyamānas+ tad-darśanāya parivavrājā_ujjayinīm \

Sentence: 14     
bʰārgavo nāma bʰūtvā bʰikṣānibʰena tadgr̥haṃ praviśya tāṃ dadarśa \
   
bʰārgavo+ nāma bʰūtvā bʰikṣā-nibʰena tad-gr̥haṃ+ praviśya tāṃ+ dadarśa \

Sentence: 15     
dr̥ṣṭvā cātyārūḍʰamanmatʰo nirgatya pauramukʰyebʰyaḥ śmaśānarakṣām ayācata \
   
dr̥ṣṭvā ca_aty-ārūḍʰa-manmatʰo+ nirgatya paura-mukʰyebʰyaḥ śmaśāna-rakṣām ayācata \

Sentence: 16     
alabʰata ca \
   
alabʰata ca \

Sentence: 17     
Page of edition: 168  tatra labdʰaiś ca śavāvaguṇṭʰanapaṭādibʰiḥ kām apy arhantikāṃ nāma śramaṇikām upāsāñ cakre \
   
Page of edition: 168  tatra labdʰaiś+ ca śava-avaguṇṭʰana-paṭa-ādibʰiḥ kām apy+ arhantikāṃ+ nāma śramaṇikām upāsāñ+ cakre \

Sentence: 18     
tanmukʰena ca nimbavatīm upāmśu mantrayām āsa \
   
tan-mukʰena ca nimbavatīm upāmśu mantrayām āsa \

Sentence: 19     
caināṃ nirbʰartsayantī pratyācacakṣe \
   
ca_enāṃ+ nirbʰartsayantī pratyācacakṣe \

Sentence: 20     
śramaṇikāmukʰāc ca duṣkaraśīlabʰramśāṃ kulastriyam upalabʰya rahasi dūtikām aśikṣayat - "bʰūyo 'py upatiṣṭʰa sārtʰavāhabʰāryām \
   
śramaṇikā-mukʰāc+ ca duṣ-kara-śīla-bʰramśāṃ+ kula-striyam upalabʰya rahasi dūtikām aśikṣayat - "bʰūyo+ +apy+ upatiṣṭʰa sārtʰa-vāha-bʰāryām \

Sentence: 21     
brūhi copahvare samsāradoṣadarśanāt samādʰim āstʰāya mumukṣamāṇo mādr̥śo janaḥ kulavadʰūnāṃ śīlapātane gʰaṭata iti kva gʰaṭate \
   
brūhi _upahvare samsāra-doṣa-darśanāt samādʰim āstʰāya mumukṣamāṇo+ mādr̥śo+ janaḥ kula-vadʰūnāṃ+ śīla-pātane gʰaṭatae+ iti kva gʰaṭate \

Sentence: 22     
etad api tvam atyudārayā samr̥ddʰyā rūpeṇātimānuṣeṇa pratʰamena vayasopapannāṃ kim itaranārīsulabʰaṃ cāpalaṃ spr̥ṣṭaṃ na veti parīkṣā kr̥tā \
   
etad+ api tvam aty-udārayā samr̥ddʰyā rūpeṇa_ati-mānuṣeṇa pratʰamena vayasā_upapannāṃ+ kim itara-nārī-sulabʰaṃ+ cāpalaṃ+ spr̥ṣṭaṃ+ na _iti parīkṣā kr̥tā \

Sentence: 23     
tuṣṭāsmi tavaivam aduṣṭabʰāvatayā \
   
tuṣṭā_asmi tava_evam a-duṣṭa-bʰāvatayā \

Sentence: 24     
tvām idānīm utpannāpatyāṃ draṣṭum iccʰāmi \
   
tvām idānīm utpanna-apatyāṃ+ draṣṭum iccʰāmi \

Sentence: 25     
bʰartā tu bʰavatyāḥ kenacid graheṇa adʰiṣṭʰitaḥ pāṇḍurogadurbalo bʰoge cāsamartʰaḥ stʰito 'bʰūt \
   
bʰartā tu bʰavatyāḥ kena=cid+ graheṇa+ adʰiṣṭʰitaḥ pāṇḍu-roga-dur-balo+ bʰoge ca_a-samartʰaḥ stʰito+ +abʰūt \

Sentence: 26     
na ca śakyaṃ tasya vigʰnam apratikr̥tyāpatyam asmāl labdʰum \
   
na ca śakyaṃ+ tasya vigʰnam a-prati-kr̥tya_apatyam asmāl+ labdʰum \

Sentence: 27     
ataḥ prasīda \
   
ataḥ prasīda \

Sentence: 28     
vr̥kṣavāṭikām ekākinī praviśya madupanītasya kasyacin mantravādinaś cʰannam eva haste caraṇam arpayitvā tadabʰimantritena praṇayakupitā nāma bʰūtvā bʰartāram urasi prahartum arhasi \
   
vr̥kṣa-vāṭikām ekākinī praviśya mad-upanītasya kasya=cin+ mantra-vādinaś+ cʰannam eva haste caraṇam arpayitvā tad-abʰimantritena praṇaya-kupitā nāma bʰūtvā bʰartāram urasi prahartum arhasi \

Sentence: 29     
upary asāv uttamadʰātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati \
   
upary+ asāv+ uttama-dʰātu-puṣṭim ūrjita-apatya-utpādana-kṣamām āsādayiṣyati \

Sentence: 30     
anuvartiṣyate devīm ivātra bʰavatīm \
   
anuvartiṣyate devīm iva_atra bʰavatīm \

Sentence: 31     
nātra śaṅkā kāryā iti \
   
na_atra śaṅkā kāryā iti \

Sentence: 32     
tatʰoktā vyaktam abʰyupaiṣyati \
   
tatʰā_uktā vyaktam abʰyupaiṣyati \

Sentence: 33     
naktaṃ māṃ vr̥kṣavāṭikāṃ praveśya tām api praveśayiṣyasi \
   
naktaṃ+ māṃ+ vr̥kṣa-vāṭikāṃ+ praveśya tām api praveśayiṣyasi \

Sentence: 34     
tāvataiva tvayāham anugr̥hīto bʰave yam" iti \
   
tāvatā_eva tvayā_aham anugr̥hīto+ bʰave yam" iti \

Sentence: 35     
tatʰaivopapāditavatī \
   
tatʰā_evā_upapāditavatī \

Sentence: 36     
so 'tiprītas tasyām eva kṣapāyāṃ vr̥kṣavāṭikāṃ gato nitambavatīṃ nirgrantʰikāprayatnenopanītāṃ Page of edition: 169  pāde parāmr̥śann iva hemanūpuram ekam ākṣipya ccʰurikayorumūle kiñcid ālikʰya drutataram apāsarat \
   
so+ +ati-prītas+ tasyām eva kṣapāyāṃ+ vr̥kṣa-vāṭikāṃ+ gato+ nitambavatīṃ+ nir-grantʰikā-prayatnenā_upanītāṃ+ Page of edition: 169  pāde parāmr̥śann+ iva hema-nūpuram ekam ākṣipya ccʰurikayā_ūru-mūle kiñ=cid+ ālikʰya druta-taram apāsarat \

Sentence: 37     
tu sāndratrāsā svam eva durnayaṃ garhamāṇā jigʰāmsantīva śramaṇikāṃ tadvraṇaṃ bʰavanadīrgʰikāyāṃ prakṣālya datvā paṭabandʰanaṃ sāmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dināny ekānte ninye \
   
tu sāndra-trāsā svam eva dur-nayaṃ+ garhamāṇā jigʰāmsantī_iva śramaṇikāṃ+ tad-vraṇaṃ+ bʰavana-dīrgʰikāyāṃ+ prakṣālya datvā paṭa-bandʰanaṃ+ sa-āmaya-apadeśād+ aparaṃ+ ca_apanīya nūpuraṃ+ śayana-parā tri-caturāṇi dināny+ ekānte ninye \

Sentence: 38     
sa dʰūrtaḥ "vikreṣye" iti tena nūpureṇa tam anantakīrtim upāsasāda \
   
sa+ dʰūrtaḥ "vikreṣye" iti tena nūpureṇa tam ananta-kīrtim upāsasāda \

Sentence: 39     
sa dr̥ṣṭvā mama gr̥hiṇyā evaiṣa nūpuraḥ katʰam ayam upalabdʰas tvayā" iti tam abruvāṇaṃ nirbandʰena papraccʰa \
   
sa+ dr̥ṣṭvā mama gr̥hiṇyā+ eva_eṣa+ nūpuraḥ katʰam ayam upalabdʰas+ tvayā" iti tam a-bruvāṇaṃ+ nirbandʰena papraccʰa \

Sentence: 40     
sa tu "vaṇiggrāmasyāgre vakṣyāmi" iti stʰito 'bʰūt \
   
sa+ tu "vaṇig-grāmasya_agre vakṣyāmi" iti stʰito+ +abʰūt \

Sentence: 41     
punar asau gr̥hiṇyai "svanūpurayugalaṃ preṣaya" iti sandideśa \
   
punar+ asau gr̥hiṇyai "sva-nūpura-yugalaṃ+ preṣaya" iti sandideśa \

Sentence: 42     
ca salajjaṃ sasādʰvasaṃ ca "adya rātrau viśrāmapraviṣṭāyāṃ vr̥kṣavāṭikāyāṃ prabʰraṣṭo mamaikaḥ praśitʰilabandʰo nūpuraḥ \
   
ca sa-lajjaṃ+ sa-sādʰvasaṃ+ ca "adya rātrau viśrāma-praviṣṭāyāṃ+ vr̥kṣa-vāṭikāyāṃ+ prabʰraṣṭo+ mama_ekaḥ praśitʰila-bandʰo+ nūpuraḥ \

Sentence: 43     
so 'dyāpy anviṣṭo na dr̥ṣṭaḥ \
   
so+ +adya_apy+ anviṣṭo+ na dr̥ṣṭaḥ \

Sentence: 44     
sa punar ayaṃ dvitīyaḥ" ity aparaṃ prā hiṇot \
   
sa+ punar+ ayaṃ+ dvitīyaḥ" ity+ aparaṃ+ prā hiṇot \

Sentence: 45     
anayā ca vārtayāmuṃ puraskr̥tya sa vaṇig vaṇigjanasamājam ājagāma \
   
anayā ca vārtayā_amuṃ+ puraskr̥tya sa+ vaṇig+ vaṇig-jana-samājam ājagāma \

Sentence: 46     
sa cānuyukto dʰūrtaḥ savinayam āvedayat - "viditam eva kʰalu vo yatʰāhaṃ yuṣmadājñayā pitr̥vanam abʰi rakṣya tadupajīvī prativasāmi \
   
sa+ ca_anuyukto+ dʰūrtaḥ sa-vinayam āvedayat - "viditam eva kʰalu vo+ yatʰā_ahaṃ+ yuṣmad-ājñayā pitr̥-vanam abʰi rakṣya tad-upajīvī prativasāmi \

Sentence: 47     
lubdʰāś ca kadācin maddarśanabʰīravo niśi daheyur api śavānīti niśāsv api śmaśānam adʰiśaye \
   
lubdʰāś+ ca kadā=cin+ mad-darśana-bʰīravo+ niśi daheyur+ api śavāni_iti niśāsv+ api śmaśānam adʰiśaye \

Sentence: 48     
aparedyur dagdʰādagdʰaṃ mr̥takaṃ citāyāḥ prasabʰam ākarṣantīṃ śyāmākārāṃ nārīm apaśyam \
   
apare-dyur+ dagdʰa-a-dagdʰaṃ+ mr̥takaṃ+ citāyāḥ prasabʰam ākarṣantīṃ+ śyāma-ākārāṃ+ nārīm apaśyam \

Sentence: 49     
artʰalobʰāt tu nigr̥hya bʰayaṃ saṅgr̥hītā \
   
artʰa-lobʰāt tu nigr̥hya bʰayaṃ+ saṅgr̥hītā \

Sentence: 50     
śastrikayorumūle yadr̥ccʰayā kiñcid ullikʰitam \
   
śastrikayā_ūru-mūle yad-r̥ccʰayā kiñ=cid+ ullikʰitam \

Sentence: 51     
eṣa ca nūpuraś caraṇād ākṣiptaḥ \
   
eṣa+ ca nūpuraś+ caraṇād+ ākṣiptaḥ \

Sentence: 52     
tāvaty eva drutagatiḥ palāyiṣṭa \
   
tāvaty+ eva druta-gatiḥ palāyiṣṭa \

Sentence: 53     
so 'yam asyāgamaḥ \
   
so+ +ayam asya_āgamaḥ \

Sentence: 54     
paraṃ bʰavantaḥ pramāṇam" iti \
   
paraṃ+ bʰavantaḥ pramāṇam" iti \

Sentence: 55     
vimarśe ca tasyāḥ Page of edition: 170  śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \
   
vimarśe ca tasyāḥ Page of edition: 170  śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \

Sentence: 56     
bʰartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadʰya martukāmā tena dʰūrtena naktam agr̥hyata \
   
bʰartrā ca parityaktā tasminn+ eva śmaśāne bahu vilapya pāśenā_udbadʰya martu-kāmā tena dʰūrtena naktam agr̥hyata \

Sentence: 57     
anunītā ca - "sundari tvadākāronmāditena mayā tvadāvarjane bahūn upāyān bʰikṣukīmukʰenopanyasya teṣv asiddʰeṣu punar ayam upāyo yāvajjīvam asādʰāraṇīkr̥tya rantum ācaritaḥ \
   
anunītā ca - "sundari tvad-ākāra-unmāditena mayā tvad-āvarjane bahūn upāyān bʰikṣukī-mukʰenā_upanyasya teṣv+ a-siddʰeṣu punar+ ayam upāyo+ yāvaj-jīvam a-sādʰāraṇīkr̥tya rantum ācaritaḥ \

Sentence: 58     
tat prasīdānanyaśaraṇāyāsmai dāsajanāya" iti muhur muhuś caraṇayor nipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot \
   
tat prasīda_an-anya-śaraṇāya_asmai dāsa-janāya" iti muhur+ muhuś+ caraṇayor+ nipatya prayujya sāntva-śatāni tām a-gaty-antarām ātma-vaśyām akarot \

Sentence: 59     
tad idam uktam - "duṣkarasādʰanaṃ prajñā" iti \\
   
tad+ idam uktam - "duṣ-kara-sādʰanaṃ+ prajñā" iti \\

Paragraph: 7  
Sentence: 1     
sa cedam ākarṇya brahmarākṣaso mām apūpujat \
   
sa+ ca_idam ākarṇya brahma-rākṣaso+ mām apūpujat \

Sentence: 2     
asminn eva kṣaṇe nātiprauḍʰapumnāgamukulastʰūlāni muktāpʰalāni saha salilabindubʰir ambaratalād apatan \
   
asminn+ eva kṣaṇe na_ati-prauḍʰa-pumnāga-mukula-stʰūlāni muktā-pʰalāni saha salila-bindubʰir+ ambara-talād+ apatan \

Sentence: 3     
ahaṃ tu "kiṃ nv idam" ity uccakṣur ālokayan kamapi rākṣasaṃ kāñcid aṅganāṃ viceṣṭamānagātrām ākarṣantam apaśyam \
   
ahaṃ+ tu "kiṃ+ nv+ idam" ity+ uc-cakṣur+ ālokayan kam=api rākṣasaṃ+ kāñ=cid+ aṅganāṃ+ viceṣṭamāna-gātrām ākarṣantam apaśyam \

Sentence: 4     
katʰam apaharaty akāmām api striyam anācāro nairr̥ta iti gaganagamanamandaśaktir aśastraś cātapye \
   
katʰam apaharaty+ a-kāmām api striyam an-ācāro+ nairr̥ta+ iti gagana-gamana-manda-śaktir+ a-śastraś+ ca_atapye \

Sentence: 5     
sa tu matsambandʰī brahmarākṣasaḥ "tiṣṭʰa tiṣṭʰa pāpa kvāpaharasi" iti bʰartsayann uttʰāya rākṣasena sama sr̥jyata \
   
sa+ tu mat-sambandʰī brahma-rākṣasaḥ "tiṣṭʰa tiṣṭʰa pāpa kva_apaharasi" iti bʰartsayann+ uttʰāya rākṣasena sama sr̥jyata \

Sentence: 6     
tāṃ tu roṣād anapekṣāpaviddʰām amaravr̥kṣamañjarīm ivāntarikṣād āpatantīm unmukʰaprasāritobʰayakaraḥ karābʰyām agrahīṣam \
   
tāṃ+ tu roṣād+ an-apekṣā-apaviddʰām amara-vr̥kṣa-mañjarīm iva_antarikṣād+ āpatantīm unmukʰa-prasārita-ubʰaya-karaḥ karābʰyām agrahīṣam \

Sentence: 7     
upagr̥hya ca vepamānāṃ sammīlitākṣīṃ madaṅgasparśasukʰenodbʰinnaromāñcāṃ tādr̥śīm eva tām anavatārayann atiṣṭʰam \
   
upagr̥hya ca vepamānāṃ+ sammīlita-akṣīṃ+ mad-aṅga-sparśa-sukʰenā_udbʰinna-romāñcāṃ+ tādr̥śīm eva tām an-avatārayann+ atiṣṭʰam \

Sentence: 8     
tāvat tāv ubʰāv api śailaśr̥ṅgabʰaṅgaiḥ pādapaiś ca rabʰasonmūlitair muṣṭipādaprahāraiś ca parasparam akṣapayetām \
   
tāvat tāv+ ubʰāv+ api śaila-śr̥ṅga-bʰaṅgaiḥ pādapaiś+ ca rabʰasa-unmūlitair+ muṣṭi-pāda-prahāraiś+ ca paras-param akṣapayetām \

Sentence: 9     
punar aham atimr̥duni pulinavati kusumalavalāñcʰite sarastīre 'varopya saspr̥haṃ Page of edition: 171  nirvarṇayams tāṃ matprāṇaikavallabʰāṃ rājakanyāṃ kandukavatīm alakṣyam \
   
punar+ aham ati-mr̥duni pulinavati kusuma-lava-lāñcʰite saras-tīre+ +avaropya sa-spr̥haṃ+ Page of edition: 171  nirvarṇayams+ tāṃ+ mat-prāṇa-eka-vallabʰāṃ+ rāja-kanyāṃ+ kandukavatīm alakṣyam \

Sentence: 10     
hi mayā samāśvāsyamānā tiryaṅ mām abʰinirūpya jātapratyabʰijñā sakaruṇam arodīt \
   
hi mayā samāśvāsyamānā tiryaṅ+ mām abʰinirūpya jāta-pratyabʰijñā sa-karuṇam arodīt \

Sentence: 11     
avādīc ca - "nātʰa tvaddarśanād upoḍʰarāgā tasmin kandukotsave punaḥ sakʰyā candrasenayā tvatkatʰābʰir eva samāśvāsitāsmi \
   
avādīc+ ca - "nātʰa tvad-darśanād+ upoḍʰa-rāgā tasmin kanduka-utsave punaḥ sakʰyā candra-senayā tvat-katʰābʰir+ eva samāśvāsitā_asmi \

Sentence: 12     
tvaṃ kila samudramadʰye majjitaḥ pāpena madbʰrātrā bʰīmadʰanvanā iti śrutvā sakʰījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsur ekākinī krīḍāvanam upāgamam \
   
tvaṃ+ kila samudra-madʰye majjitaḥ pāpena mad-bʰrātrā bʰīma-dʰanvanā iti śrutvā sakʰī-janaṃ+ parijanaṃ+ ca vañcayitvā jīvitaṃ+ jihāsur+ ekākinī krīḍā-vanam upāgamam \

Sentence: 13     
tatra ca mām acakamata kāmarūpa eṣa rākṣasādʰamaḥ \
   
tatra ca mām acakamata kāma-rūpa eṣa+ rākṣasa-adʰamaḥ \

Sentence: 14     
so 'yaṃ mayā bʰītayāvadʰūtaprārtʰanaḥ spʰurantīṃ māṃ nigr̥hyābʰyadʰāvat \
   
so+ +ayaṃ+ mayā bʰītayā_avadʰūta-prārtʰanaḥ spʰurantīṃ+ māṃ+ nigr̥hya_abʰyadʰāvat \

Sentence: 15     
atraivam avasito 'bʰūt \
   
atra_evam avasito+ +abʰūt \

Sentence: 16     
ahaṃ ca daivāt tavaiva jīvita īśasya haste patitā \
   
ahaṃ+ ca daivāt tava_eva jīvita īśasya haste patitā \

Sentence: 17     
bʰadraṃ tava" iti \
   
bʰadraṃ+ tava" iti \

Sentence: 18     
śrutvā ca tayā sahāvaruhya nāvam adʰyāroham \
   
śrutvā ca tayā saha_avaruhya nāvam adʰyāroham \

Sentence: 19     
muktā ca nauḥ prativātapreritā tām eva dāmaliptāṃ pratyupā tiṣṭʰat \
   
muktā ca nauḥ prati-vāta-preritā tām eva dāma-liptāṃ+ pratyupā tiṣṭʰat \

Sentence: 20     
avarūḍʰāś ca vayam aśrameṇa \
   
avarūḍʰāś+ ca vayam a-śrameṇa \

Sentence: 21     
"tanayasya ca tanayāyāś ca nāśād ananyāpatyas tuṅgadʰanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodʰasy anaśanenoparantuṃ pratiṣṭʰate \
   
"tanayasya ca tanayāyāś+ ca nāśād+ an-anya-apatyas+ tuṅga-dʰanvā suhma-patir+ niṣ-kalaḥ svayaṃ+ sa-kalatra+ eva niṣ-kalaṅka-gaṅgā-rodʰasy+ an-aśanenā_uparantuṃ+ pratiṣṭʰate \

Sentence: 22     
saha tena martum iccʰaty ananyanātʰo 'nuraktaḥ pauravr̥ddʰalokaḥ" \
   
saha tena martum iccʰaty+ an-anya-nātʰo+ +anuraktaḥ paura-vr̥ddʰa-lokaḥ" \

Sentence: 23     
ity aśrumukʰīnāṃ prajānām ākrandam aśr̥ṇuma \
   
ity+ aśru-mukʰīnāṃ+ prajānām ākrandam aśr̥ṇuma \

Sentence: 24     
atʰāham asmai rājñe yatʰāvr̥ttam ākʰyāya tadapatyadvayaṃ pratyarpitavān \
   
atʰa_aham asmai rājñe yatʰā-vr̥ttam ākʰyāya tad-apatya-dvayaṃ+ pratyarpitavān \

Sentence: 25     
prītena tena jāmātā kr̥to 'smi dāmalipteśvareṇa \
   
prītena tena jāmātā kr̥to+ +asmi dāma-lipta-īśvareṇa \

Sentence: 26     
tatputro madanujīvī jātaḥ \
   
tat-putro+ mad-anujīvī jātaḥ \

Sentence: 27     
madājñaptena cāmunā prāṇavad ujjʰitā candrasenā kośadāsam abʰajat \
   
mad-ājñaptena ca_amunā prāṇavad+ ujjʰitā candra-senā kośa-dāsam abʰajat \

Sentence: 28     
tataś ca simhavarmasāhāyyārtʰam atrāgatya bʰartus tava darśanotsavasukʰam anubʰavāmi" iti \
   
tataś+ ca simha-varma-sāhāyya-artʰam atra_āgatya bʰartus+ tava darśana-utsava-sukʰam anubʰavāmi" iti \

Sentence: 29     
śrutvā "citreyaṃ daivagatiḥ \
   
śrutvā "citrā_iyaṃ+ daiva-gatiḥ \

Sentence: 30     
avasareṣu puṣkalaḥ puruṣakāraḥ" \
   
avasareṣu puṣkalaḥ puruṣa-kāraḥ" \

Sentence: 31     
ity abʰidʰāya bʰūyaḥ smitābʰiṣiktadantaccʰado mantragupte harṣotpʰullaṃ cakṣuḥ Page of edition: 172  pātayāmāsa devo rājavāhanaḥ \
   
ity+ abʰidʰāya bʰūyaḥ smita-abʰiṣikta-danta-ccʰado+ mantra-gupte harṣa-utpʰullaṃ+ cakṣuḥ Page of edition: 172  pātayāmāsa devo+ rāja-vāhanaḥ \

Sentence: 32     
sa kila karakamalena kiñcitsamvr̥tānano lalitavallabʰārabʰasadattadantakṣatavyasanavihvalādʰaramaṇir niroṣṭʰyavarṇam ātmacaritam ācacakṣe - \
   
sa+ kila kara-kamalena kiñ=cit-samvr̥ta-ānano+ lalita-vallabʰā-rabʰasa-datta-danta-kṣata-vyasana-vihvala-adʰara-maṇir+ nir-oṣṭʰya-varṇam ātma-caritam ācacakṣe - \


Sentence:      
[iti śrī daṇḍinaḥ kr̥tau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭʰa uccʰvāsaḥ]
   
[iti śrī daṇḍinaḥ kr̥tau daśa-kumāra-carite mitra-gupta-caritaṃ+ nāma ṣaṣṭʰa+ uccʰvāsaḥ]


This text is part of the TITUS edition of Dandin, Dasakumaracarita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.