TITUS
Dandin, Dasakumaracarita
Part No. 2
Previous part

Ucchvasa: 5  
[pañcama uccʰvāsaḥ]
[pañcama+ uccʰvāsaḥ]


Page of edition: 137 
Paragraph: 1  
Sentence: 1     so 'pi praṇamya vijñāpayāmāsa - "deva devasyānveṣaṇāya dikṣu bʰramann abʰraṃkaṣasyāpi vindʰyapārśvarūḍʰasya vanaspater adʰaḥ pariṇatapataṅgabālapallavāvatamsite paścimadigaṅganāmukʰe palvalāmbʰasy upaspr̥śyopāsya sandʰyāṃ tamaḥsamīkr̥teṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann añjalim "yāsmin vanaspatau vasati devatā saiva me śaraṇam astu śarārucakracārabʰīṣaṇāyāṃ śarvagalaśyāmaśārvarāndʰakārapūrādʰmātagabʰīragahvarāyām asyāṃ mahāṭavyām Page of edition: 138  ekakasya me prasuptasya" ity upadʰāya vāmabʰujam aśayiṣi \
   
so+ +api praṇamya vijñāpayāmāsa - "deva devasya_anveṣaṇāya dikṣu bʰramann+ abʰraṃ-kaṣasya_api vindʰya-pārśva-rūḍʰasya vanaspater+ adʰaḥ pariṇata-pataṅga-bāla-pallava-avatamsite paścima-dig-aṅganā-mukʰe palvala-ambʰasy+ upaspr̥śyā_upāsya sandʰyāṃ+ tamaḥ-samīkr̥teṣu nimna-unnateṣu gantum a-kṣamaḥ kṣamā-tale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann añjalim "yā_asmin vanaspatau vasati devatā _eva me śaraṇam astu śarāru-cakra-cāra-bʰīṣaṇāyāṃ śarva-gala-śyāma-śārvara-andʰakāra-pūra-ādʰmāta-gabʰīra-gahvarāyām asyāṃ mahā-aṭavyām Page of edition: 138  ekakasya me prasuptasya" ity upadʰāya vāma-bʰujam aśayiṣi \

Sentence: 2     
tataḥ kṣaṇād evāvanidurlabʰena sparśenāsu kʰāyiṣata kim āpa gātrāṇi āhlādayiṣatendriyāṇi abʰyamanāyiṣṭa cāntarātmā viśeṣataś ca hr̥ṣitās tanūruhāḥ paryaspʰuran me dakṣiṇabʰujaḥ \
   
tataḥ kṣaṇād+ eva_avani-durlabʰena sparśena_asu kʰāyiṣata kim āpa gātrāṇi āhlādayiṣata_indriyāṇi abʰyamanāyiṣṭa ca_antar-ātmā viśeṣataś+ ca hr̥ṣitās+ tanū-ruhāḥ paryaspʰuran+ me dakṣiṇa-bʰujaḥ \

Sentence: 3     
"katʰaṃ nv idam" iti mandamandam unmiṣann upary accʰacandrātapaccʰedakalpaṃ śuklāmśukavitānam aikṣiṣi \
   
"katʰaṃ+ nv+ idam" iti manda-mandam unmiṣann+ upary+ accʰa-candra-ātapa-ccʰeda-kalpaṃ+ śukla-amśuka-vitānam aikṣiṣi \

Sentence: 4     
vāmato valitadr̥ṣṭiḥ samayā saudʰabʰittiṃ citrāstaraṇaśāyinam ativiśrabdʰaprasuptam aṅganājanam alakṣayam \
   
vāmato+ valita-dr̥ṣṭiḥ samayā saudʰa-bʰittiṃ+ citra-āstaraṇa-śāyinam ati-viśrabdʰa-prasuptam aṅganā-janam alakṣayam \

Sentence: 5     
dakṣiṇato dattacakṣur āgalitastanāmśukām amr̥tapʰenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadamṣṭrāmśujālalagnām amsasrastadugdʰasāgaradukūlottarīyāṃ bʰayasādʰvasamūrcʰitām iva dʰaraṇīm aruṇādʰarakiraṇabālakisalayalāsyahetubʰir ānanāravindaparimalodvāhibʰir niḥśvāsamātariśvabʰir īśvarekṣaṇadahanadagdʰaṃ spʰuliṅgaśeṣam anaṅgam iva sandʰukṣayantīm antaḥsuptaṣaṭpadam ambujam iva jātanidraṃ sarasam āmīlitalocanendīvaram ānanaṃ dadʰānām airāvatamadāvalepalūnāpaviddʰām iva nandanavanakalpavr̥kṣaratnavallarīm Page of edition: 139  kām api taruṇīm ālokayam \
   
dakṣiṇato+ datta-cakṣur+ āgalita-stana-amśukām amr̥ta-pʰena-paṭala-pāṇḍura-śayana-śāyinīm ādi-varāha-damṣṭrā-amśu-jāla-lagnām amsa-srasta-dugdʰa-sāgara-dukūla-uttarīyāṃ+ bʰaya-sādʰvasa-mūrcʰitām iva dʰaraṇīm aruṇa-adʰara-kiraṇa-bāla-kisalaya-lāsya-hetubʰir ānana-aravinda-parimala-udvāhibʰir niḥśvāsa-mātariśvabʰir īśvara-īkṣaṇa-dahana-dagdʰaṃ spʰuliṅga-śeṣam an-aṅgam iva sandʰukṣayantīm antaḥ-supta-ṣaṭ-padam ambujam iva jāta-nidraṃ sa-rasam āmīlita-locana-indīvaram ānanaṃ dadʰānām airāvata-mada-avalepa-lūna-apaviddʰām iva nandana-vana-kalpa-vr̥kṣa-ratna-vallarīm Page of edition: 139  kām api taruṇīm ālokayam \

Sentence: 6     
atarkayaṃ ca - "kva gatā mahāṭavī kuta idam ūrdʰvāṇḍakapālasaṃ puṭodarollekʰi śaktidʰvajaśikʰaraśūlotsedʰaṃ saudʰam āgatam kva ca tadaraṇyastʰalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedam indugabʰastisambʰārabʰāsuraṃ hamsatūladukūlaśayanam \
   
atarkayaṃ+ ca - "kva gatā mahā-aṭavī kuta+ idam ūrdʰva-aṇḍa-kapāla-saṃ+ puṭa-udara-ullekʰi śakti-dʰvaja-śikʰara-śūla-utsedʰaṃ+ saudʰam āgatam kva ca tad-araṇya-stʰalī-samāstīrṇaṃ+ pallava-śayanam kutastyaṃ+ ca_idam indu-gabʰasti-sambʰāra-bʰāsuraṃ hamsa-tūla-dukūla-śayanam \

Sentence: 7     
eṣa ca ko nu śītaraśmikiraṇarajjudolāparibʰraṣṭamūrcʰita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaraccʰadam adʰiśete śayanatalam \
   
eṣa+ ca ko+ nu śīta-raśmi-kiraṇa-rajju-dolā-paribʰraṣṭa-mūrcʰita+ iva_apsaro-gaṇaḥ svaira-suptaḥ sundarī-janaḥ ca_iyaṃ+ devī_iva_aravinda-hastā śārada-śaśa-aṅka-maṇḍala-amala-dukūla-uttara-ccʰadam adʰiśete śayana-talam \

Sentence: 8     
na tāvad eṣā devayoṣā yato mandamandam indukiraṇaiḥ samvāhyamānā kamalinīva saṅkucati \
   
na tāvad+ eṣā deva-yoṣā yato+ manda-mandam indu-kiraṇaiḥ samvāhyamānā kamalinī_iva saṅkucati \

Sentence: 9     
bʰagnavr̥ntacyutarasabinduśabalitaṃ pākapāṇḍucūtapʰalam ivodbʰinnasvedarekʰam ālakṣyate gaṇḍastʰalam \
   
bʰagna-vr̥nta-cyuta-rasa-bindu-śabalitaṃ+ pāka-pāṇḍu-cūta-pʰalam ivā_udbʰinna-sveda-rekʰam ālakṣyate gaṇḍa-stʰalam \

Sentence: 10     
abʰinavayauvanavidāhanirbʰaroṣmaṇi kucataṭe vaivarṇyam upaiti varṇakam \
   
abʰinava-yauvana-vidāha-nirbʰara-ūṣmaṇi kuca-taṭe vaivarṇyam upaiti varṇakam \

Sentence: 11     
vāsasī ca paribʰogānurūpaṃ dʰūsarimāṇam ādarśayataḥ \
   
vāsasī ca paribʰoga-anurūpaṃ+ dʰūsarimāṇam ādarśayataḥ \

Sentence: 12     
tad eṣā mānuṣy eva \
   
tad+ eṣā mānuṣy:+ eva \

Sentence: 13     
diṣṭyā cānuccʰiṣṭayauvanā yataḥ saukumāryam āgatāḥ samhatā ivāvayavāḥ prasnigdʰatamāpi pāṇḍutānuviddʰeva dehaccʰaviḥ dantapīḍānabʰijñatayā nātiviśadarāgo mukʰe vidrumadyutir adʰaramaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭʰoraṃ kapolatalam Page of edition: 140  anaṅgabāṇapātamuktāśaṅkaṃ ca viśrabdʰamadʰuraṃ supyate na caitadvakṣaḥstʰalaṃ nirdayavimardavistāritamukʰastanayugalam asti cānati krāntaśiṣṭamaryādacetaso mamāsyām āsaktiḥ \
   
diṣṭyā ca_an-uccʰiṣṭa-yauvanā yataḥ saukumāryam āgatāḥ samhatā+ iva_avayavāḥ prasnigdʰatamā_api pāṇḍutā-anuviddʰā_iva deha-ccʰaviḥ danta-pīḍā-an-abʰijñatayā na_ati-viśada-rāgo+ mukʰe vidruma-dyutir+ adʰara-maṇiḥ an-aty-āpūrṇam ārakta-mūlaṃ+ campaka-kuḍmala-dalam iva kaṭʰoraṃ kapola-talam Page of edition: 140  an-aṅga-bāṇa-pāta-mukta-āśaṅkaṃ ca viśrabdʰa-madʰuraṃ supyate na ca_etad-vakṣaḥ-stʰalaṃ nir-daya-vimarda-vistārita-mukʰa-stana-yugalam asti ca_an-ati krānta-śiṣṭa-maryāda-cetaso mama_asyām āsaktiḥ \

Sentence: 14     
āsaktyanurūpaṃ punar āśliṣṭā yadi spaṣṭam ārtaraveṇaiva saha nidrāṃ mokṣyati \
   
āsakty-anurūpaṃ+ punar+ āśliṣṭā yadi spaṣṭam ārta-raveṇa_eva saha nidrāṃ+ mokṣyati \

Sentence: 15     
atʰāhaṃ na śakṣyāmi cānupaśliṣya śayitum \
   
atʰa_ahaṃ+ na śakṣyāmi ca_an-upaśliṣya śayitum \

Sentence: 16     
ato yad bʰāvi tad bʰavatu \
   
ato+ yad+ bʰāvi tad+ bʰavatu \

Sentence: 17     
bʰāgyam atra parīkṣiṣye" \
   
bʰāgyam atra parīkṣiṣye" \

Sentence: 18     
iti spr̥ṣṭāspr̥ṣṭam eva kim apy āviddʰarāgasādʰvasaṃ lakṣyasuptaḥ stʰito 'smi \
   
iti spr̥ṣṭa-a-spr̥ṣṭam eva kim apy+ āviddʰa-rāga-sādʰvasaṃ+ lakṣya-suptaḥ stʰito+ +asmi \

Sentence: 19     
sāpi kim apy utkampinā romodbʰedavatā vāmapārśvena sukʰāyamānena mandamandajr̥mbʰitakārambʰamantʰarāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabʰāgeṇa yugaleneṣad unmilantī trāsavismayaharṣarāgaśaṅkāvilāsavibʰramavyavahitāni vrīḍāntarāṇi kāni kāny api kāmenādbʰutānubʰāvenāvastʰāntarāṇi kāryamāṇā parijanaprabodʰanodyatā giraṃ kāmāvegaparavaśaṃ hr̥dayam aṅgāni ca sādʰvasāyāsasambadʰyamānasvedapulakāni Page of edition: 141  katʰaṃ katʰam api nigr̥hya saspr̥heṇa madʰurakūṇitatribʰāgeṇa mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasminn eva śayane sacakitam aśayiṣṭa \
   
_api kim apy+ utkampinā roma-udbʰedavatā vāma-pārśvena sukʰāyamānena manda-manda-jr̥mbʰita-kārambʰa-mantʰara-aṅgī tvaṅgad-agra-pakṣmaṇoś+ cakṣuṣor+ alasa-tānta-tārakeṇa_an-atipakva-nidrā-kaṣāyita-apāṅga-para-bʰāgeṇa yugalena_īṣad+ unmilantī trāsa-vismaya-harṣa-rāga-śaṅkā-vilāsa-vibʰrama-vyavahitāni vrīḍā-antarāṇi kāni kāny api kāmena_adbʰuta-anubʰāvena_avastʰā-antarāṇi kāryamāṇā parijana-prabodʰana-udyatā giraṃ kāma-āvega-para-vaśaṃ hr̥dayam aṅgāni ca sādʰvasa-āyāsa-sambadʰyamāna-sveda-pulakāni Page of edition: 141  katʰaṃ katʰam api nigr̥hya sa-spr̥heṇa madʰura-kūṇita-tri-bʰāgeṇa manda-manda-pracāritena cakṣuṣā mad-aṅgāni nirvarṇya dūra-utsarpita-pūrva-kāyā_api tasminn eva śayane sa-cakitam aśayiṣṭa \

Sentence: 20     
ajaniṣṭa me rāgāviṣṭacetaso 'pi kim api nidrā \
   
ajaniṣṭa me rāga-āviṣṭa-cetaso+ +api kim api nidrā \

Sentence: 21     
punar ananukūlasparśaduḥkʰāyattagātraḥ prābudʰye \
   
punar+ an-anukūla-sparśa-duḥkʰa-āyatta-gātraḥ prābudʰye \

Sentence: 22     
prabuddʰasya ca me saiva mahāṭavī tad eva tarutalaṃ sa eva patrāstaro 'bʰūt \
   
prabuddʰasya ca me _eva mahā-aṭavī tad+ eva taru-talaṃ+ sa+ eva patra-āstaro+ +abʰūt \

Sentence: 23     
vibʰāvarī ca vyabʰāsīt \
   
vibʰāvarī ca vyabʰāsīt \

Sentence: 24     
abʰūc ca me manasi - "kim ayaṃ svapnaḥ kiṃ vipralambʰo kim iyam āsurī daivī kāpi māyā \
   
abʰūc+ ca me manasi - "kim ayaṃ+ svapnaḥ kiṃ+ vipralambʰo+ kim iyam āsurī daivī _api māyā \

Sentence: 25     
yad bʰāvi tad bʰavatu \
   
yad+ bʰāvi tad+ bʰavatu \

Sentence: 26     
nāham idaṃ tatvato nāvabudʰya mokṣyāmi bʰūmiśayyām \
   
na_aham idaṃ+ tatvato+ na_avabudʰya mokṣyāmi bʰūmi-śayyām \

Sentence: 27     
yāvadāyur atratyāyai devatāyai pratiśayito bʰavāmi" iti niścitamatir atiṣṭʰam \\
   
yāvad-āyur+ atratyāyai devatāyai pratiśayito+ bʰavāmi" iti niścita-matir+ atiṣṭʰam \\

Paragraph: 2  
Sentence: 1     
atʰāvirbʰūya kāpi ravikarābʰitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantaccʰadena vamantīva virahānalam anavaratasaliladʰārāvisarjanād rudʰirāvaśeṣam iva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandʰanapāśavibʰrameṇaikaveṇībʰūtena keśapāśena nīlāmśukacīracūḍikāparivr̥tā pativratāpatākeva sañcarantī kṣāmakṣāmāpi devatānubʰāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bʰujalatādvayenottʰāpya putravat pariṣvajya śirasy upāgʰrāya vātsalyam iva stanayugalena stanyaccʰalāt prakṣarantī śiśireṇāśruṇā niruddʰakaṇṭʰī snehagadgadaṃ Page of edition: 142  vyāhārṣīt " vatsa yadi vaḥ katʰitavatī magadʰarājamahiṣī vasumatī mama haste bālam artʰapālaṃ nidʰāya katʰāṃ ca kāñcid ātmabʰartr̥putrasakʰījanānubaddʰāṃ rājarājapravartitāṃ kr̥tvāntardʰānam agād ātmajā maṇibʰadrasyeti sāham asmi vo jananī \
   
atʰa_āvirbʰūya _api ravi-kara-abʰitapta-kuvalaya-dāma-tānta-aṅga-yaṣṭiḥ kliṣṭa-nivasana-uttarīyā nir-alaktaka-rūkṣa-pāṭalena niḥśvāsa-ūṣma-jarjarita-tviṣā danta-ccʰadena vamantī_iva viraha-analam an-avarata-salila-dʰārā-visarjanād+ rudʰira-avaśeṣam iva lohitataraṃ dvitayam akṣṇor udvahantī kula-cāritra-bandʰana-pāśa-vibʰrameṇa_eka-veṇībʰūtena keśa-pāśena nīla-amśuka-cīra-cūḍikā-parivr̥tā pati-vratā-patākā_iva sañcarantī kṣāma-kṣāmā_api devatā-anubʰāvād an-atikṣīṇa-varṇa-avakāśā sīmantinī praṇipatantaṃ māṃ praharṣa-utkampitena bʰuja-latā-dvayenā_uttʰāpya putra-vat pariṣvajya śirasy upāgʰrāya vātsalyam iva stana-yugalena stanya-ccʰalāt prakṣarantī śiśireṇa_aśruṇā niruddʰa-kaṇṭʰī sneha-gadgadaṃ Page of edition: 142  vyāhārṣīt -" vatsa yadi vaḥ katʰitavatī magadʰa-rāja-mahiṣī vasumatī mama haste bālam artʰa-pālaṃ nidʰāya katʰāṃ ca kāñ-cid ātma-bʰartr̥-putra-sakʰī-jana-anubaddʰāṃ rāja-rāja-pravartitāṃ kr̥tvā_antar-dʰānam agād ātmajā maṇi-bʰadrasya_iti _aham asmi vo jananī \

Sentence: 2     
pitur vo dʰarmapālasūnoḥ sumitrānujasya kāmapālasya pādamūlān niṣkāraṇakopakaluṣitāśayā proṣyānuśayavidʰurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi - "caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkʰāya" iti bruvataivāham āviṣṭā prābudʰye \
   
pitur+ vo+ dʰarma-pāla-sūnoḥ sumitrā-anujasya kāma-pālasya pāda-mūlān+ niṣ-kāraṇa-kopa-kaluṣita-āśayā proṣya_anuśaya-vidʰurā svapne kena_api rakṣo-rūpeṇā_upetya śaptā_asmi - "caṇḍikāyāṃ+ tvayi varṣa-mātraṃ+ vasāmi pravāsa-duḥkʰāya" iti bruvatā_eva_aham āviṣṭā prābudʰye \

Sentence: 3     
gataṃ ca tad varṣaṃ varṣasahasradīrgʰam \
   
gataṃ+ ca tad+ varṣaṃ+ varṣa-sahasra-dīrgʰam \

Sentence: 4     
atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyām utsavasamājam anubʰūya bandʰujanaṃ ca stʰānastʰānebʰyaḥ samnipatitam abʰisamīkṣya muktaśāpā patyuḥ pārśvam abʰisarāmīti prastʰitāyām eva mayi tvam atrābʰyupetya "prapanno 'smi śaraṇam ihatyāṃ devatām" iti prasupto 'si \
   
atītāyāṃ+ tu yāminyāṃ+ deva-devasya try-ambakasya śrāvastyām utsava-samājam anubʰūya bandʰu-janaṃ+ ca stʰāna-stʰānebʰyaḥ samnipatitam abʰisamīkṣya mukta-śāpā patyuḥ pārśvam abʰisarāmi_iti prastʰitāyām eva mayi tvam atra_abʰyupetya "prapanno+ +asmi śaraṇam ihatyāṃ devatām" iti prasupto 'si \

Sentence: 5     
evaṃ śāpaduḥkʰāviṣṭayā tu mayā tadā na tatvataḥ pariccʰinno bʰavān \
   
evaṃ+ śāpa-duḥkʰa-āviṣṭayā tu mayā tadā na tatvataḥ pariccʰinno+ bʰavān \

Sentence: 6     
api tu śaraṇāgatam aviralapramādāyām asyāṃ mahāṭavyām ayuktaṃ parityajya gantum iti mayā tvam api svapann evāsi nītaḥ \
   
api tu śaraṇa-āgatam a-virala-pramādāyām asyāṃ+ mahā-aṭavyām a-yuktaṃ+ parityajya gantum iti mayā tvam api svapann+ eva_asi nītaḥ \

Sentence: 7     
pratyāsanne ca tasmin devagr̥he punar acintayam - "katʰam iha taruṇenānena saha samājaṃ gamiṣyāmi" iti \
   
pratyāsanne ca tasmin deva-gr̥he punar+ acintayam - "katʰam iha taruṇena_anena saha samājaṃ+ gamiṣyāmi" iti \

Sentence: 8     
atʰa rājñaḥ śrāvastīśvarasya yatʰārtʰanāmno dʰarmavardʰanasya kanyāṃ navamālikāṃ gʰarmakālasubʰage kanyāpuravimānaharmyatale viśālakomalaṃ śayyātalam adʰiśayānāṃ yadr̥ccʰayopalabʰya "diṣṭyeyaṃ suptā parijanaś ca gāḍʰanidraḥ \
   
atʰa rājñaḥ śrāvastī-īśvarasya yatʰā-artʰa-nāmno+ dʰarma-vardʰanasya kanyāṃ+ nava-mālikāṃ+ gʰarma-kāla-subʰage kanyā-pura-vimāna-harmya-tale viśāla-komalaṃ+ śayyā-talam adʰiśayānāṃ+ yad-r̥ccʰayā_upalabʰya "diṣṭyā_iyaṃ+ suptā parijanaś+ ca gāḍʰa-nidraḥ \

Sentence: 9     
śetām ayam atra muhūrtamātraṃ brāhmaṇakumāro yāvat kr̥takr̥tyā nivarteya" iti tvāṃ tatra śāyayitvā tam uddeśam agamam \
   
śetām ayam atra muhūrta-mātraṃ+ brāhmaṇa-kumāro+ yāvat kr̥ta-kr̥tyā nivarteya" iti tvāṃ+ tatra śāyayitvā tam uddeśam agamam \

Sentence: 10     
dr̥ṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukʰam abʰivādya ca tribʰuvaneśvaram Page of edition: 143  ātmālīkapratyākalanopārūḍʰasādʰvasaṃ ca namaskr̥tya bʰaktipraṇatahr̥dayā bʰagavatīm ambikāṃ tayā giriduhitrā devyā sasmitam "ayi bʰadre bʰaiṣīḥ \
   
dr̥ṣṭvā _utsava-śriyam nirviśya ca sva-jana-darśana-sukʰam abʰivādya ca tri-bʰuvana-īśvaram Page of edition: 143  ātma-alīka-pratyākalana-upārūḍʰa-sādʰvasaṃ+ ca namaskr̥tya bʰakti-praṇata-hr̥dayā bʰagavatīm ambikāṃ+ tayā giri-duhitrā devyā sa-smitam "ayi bʰadre bʰaiṣīḥ \

Sentence: 11     
bʰavedānīṃ bʰartr̥pārśvagāminī \
   
bʰava_idānīṃ+ bʰartr̥-pārśva-gāminī \

Sentence: 12     
gatas te śāpaḥ ity anugr̥hītā sadya eva pratyāpannamahimā pratinivr̥tya dr̥ṣṭvaiva tvāṃ yatʰāvad abʰyajānām - "katʰaṃ matsuta evāyaṃ vatsasyārtʰapālasya prāṇabʰūtaḥ sakʰā pramatir iti \
   
gatas+ te śāpaḥ ity+ anugr̥hītā sadya+ eva pratyāpanna-mahimā pratinivr̥tya dr̥ṣṭvā_eva tvāṃ+ yatʰāvad+ abʰyajānām - "katʰaṃ+ mat-suta+ eva_ayaṃ+ vatsasya_artʰa-pālasya prāṇa-bʰūtaḥ sakʰā pramatir+ iti \

Sentence: 13     
pāpayā mayāsminn ajñānād audāsīnyam ācaritam api cāyam asyām āsaktabʰāvaḥ \
   
pāpayā mayā_asminn+ a-jñānād+ audāsīnyam ācaritam api ca_ayam asyām āsakta-bʰāvaḥ \

Sentence: 14     
kanyā cainaṃ kāmayate yuvānam \
   
kanyā ca_enaṃ+ kāmayate yuvānam \

Sentence: 15     
ubʰau cemau lakṣyasuptau trapayā sādʰvasena vānyo 'nyam ātmānaṃ na vivr̥ṇvāte \
   
ubʰau ca_imau lakṣya-suptau trapayā sādʰvasena _anyo-anyam ātmānaṃ+ na vivr̥ṇvāte \

Sentence: 16     
gantavyaṃ ca mayā \
   
gantavyaṃ+ ca mayā \

Sentence: 17     
kāmāgʰrātayāpy anayā kanyayā rahasyarakṣaṇāya na samābʰāṣitaḥ sakʰījanaḥ parijano \
   
kāma-āgʰrātayā_apy+ anayā kanyayā rahasya-rakṣaṇāya na samābʰāṣitaḥ sakʰī-janaḥ parijano+ \

Sentence: 18     
nayāmi tāvat kumāram \
   
nayāmi tāvat kumāram \

Sentence: 19     
punar apīmam artʰaṃ labdʰalakṣo yatʰopapannair upāyaiḥ sādʰayiṣyati" iti matprabʰāvaprasvāpitaṃ bʰavantam etad eva patraśayanam pratyanaiṣam \
   
punar+ api_imam artʰaṃ+ labdʰa-lakṣo+ yatʰā_upapannair+ upāyaiḥ sādʰayiṣyati" iti mat-prabʰāva-prasvāpitaṃ+ bʰavantam etad+ eva patra-śayanam pratyanaiṣam \

Sentence: 20     
evam idaṃ vr̥ttam \
   
evam idaṃ+ vr̥ttam \

Sentence: 21     
eṣā cāhaṃ pitus te pādamūlaṃ pratyupasarpeyam" iti prāñjaliṃ māṃ bʰūyo bʰūyaḥ pariṣvajya śirasy upāgʰrāya kapolayoś cumbitvā snehavihvalā gatāsīt \\
   
eṣā ca_ahaṃ+ pitus+ te pāda-mūlaṃ+ pratyupasarpeyam" iti prāñjaliṃ+ māṃ+ bʰūyo+ bʰūyaḥ pariṣvajya śirasy+ upāgʰrāya kapolayoś+ cumbitvā sneha-vihvalā gatā_āsīt \\

Paragraph: 3  
Sentence: 1     
ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abʰyavartiṣi \
   
ahaṃ+ ca pañca-bāṇa-vaśyaḥ śrāvastīm abʰyavartiṣi \

Sentence: 2     
mārge ca mahati nigame naigamānāṃ tāmracūḍayuddʰakolāhalo mahān āsīt \
   
mārge ca mahati nigame naigamānāṃ+ tāmra-cūḍa-yuddʰa-kolāhalo+ mahān āsīt \

Sentence: 3     
ahaṃ ca tatra samnihitaḥ kiñcid asmeṣi \
   
ahaṃ+ ca tatra samnihitaḥ kiñ-cid+ asmeṣi \

Sentence: 4     
samnidʰiniṣaṇṇas tu me vr̥ddʰaviṭaḥ ko 'pi brāhmaṇaḥ śanaiḥ smitahetum apr̥ccʰat \
   
samnidʰi-niṣaṇṇas+ tu me vr̥ddʰa-viṭaḥ ko+ +api brāhmaṇaḥ śanaiḥ smita-hetum apr̥ccʰat \

Sentence: 5     
abravaṃ ca - "katʰam iva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātis tāmracūḍo balapramāṇādʰikasyaiva prativisr̥ṣṭaḥ iti \
   
abravaṃ+ ca - "katʰam iva nārikela-jāteḥ prācya-vāṭa-kukkuṭasya pratīcya-vāṭaḥ puruṣair+ a-samīkṣya balākā-jātis+ tāmra-cūḍo+ bala-pramāṇa-adʰikasya_eva prativisr̥ṣṭaḥ iti \

Sentence: 6     
so 'pi tajjñaḥ Page of edition: 144  "kim ajñair ebʰir vyutpāditaiḥ \
   
so+ +api taj-jñaḥ Page of edition: 144  "kim a-jñair+ ebʰir+ vyutpāditaiḥ \

Sentence: 7     
tūṣṇīm āssva" ity upahastikāyās tāmbūlaṃ karpūrasahitam uddʰr̥tya mahyaṃ datvā citrāḥ katʰāḥ katʰayan kṣaṇam atiṣṭʰat \
   
tūṣṇīm āssva" ity+ upahastikāyās+ tāmbūlaṃ+ karpūra-sahitam uddʰr̥tya mahyaṃ+ datvā citrāḥ katʰāḥ katʰayan kṣaṇam atiṣṭʰat \

Sentence: 8     
prāyudʰyata cātisamrabdʰam anuprahārapravr̥ttasvapakṣamuktakaṇṭʰīravaravaṃ vihaṅgamadvayam \
   
prāyudʰyata ca_ati-samrabdʰam anuprahāra-pravr̥tta-sva-pakṣa-mukta-kaṇṭʰīrava-ravaṃ+ vihaṅgama-dvayam \

Sentence: 9     
jitaś cāsau pratīcyavāṭakukkuṭaḥ \
   
jitaś+ ca_asau pratīcya-vāṭa-kukkuṭaḥ \

Sentence: 10     
so 'pi viṭabrāhmaṇaḥ svavāṭakukkuṭavijayahr̥ṣṭo mayi vayoviruddʰaṃ sakʰyam upetya tadahaḥ svagr̥ha eva snānabʰojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ mām anugamya" smartavyo 'si saty artʰe iti mitravad visr̥jya pratyayāsīt \\
   
so+ +api viṭa-brāhmaṇaḥ sva-vāṭa-kukkuṭa-vijaya-hr̥ṣṭo+ mayi vayo-viruddʰaṃ+ sakʰyam upetya tad-ahaḥ sva-gr̥hae+ eva snāna-bʰojana-ādi kārayitvā_uttare-dyuḥ śrāvastīṃ+ prati yāntaṃ+ mām anugamya" smartavyo+ +asi saty+ artʰe iti mitravad+ visr̥jya pratyayāsīt \\

Paragraph: 4  
Sentence: 1     
ahaṃ ca gatvā śrāvastīm adʰvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi \
   
ahaṃ+ ca gatvā śrāvastīm adʰva-śrānto+ bāhya-udyāne latā-maṇḍape śayito+ +asmi \

Sentence: 2     
hamsakaravaprabodʰitaś cottʰāya kām api kvaṇitanūpuramukʰarābʰyāṃ caraṇābʰyāṃ madantikam upasarantīṃ yuvatīm adrākṣam \
   
hamsaka-rava-prabodʰitaś+ _uttʰāya kām api kvaṇita-nūpura-mukʰarābʰyāṃ+ caraṇābʰyāṃ+ mad-antikam upasarantīṃ+ yuvatīm adrākṣam \

Sentence: 3     
tv āgatya svahastavartini citrapaṭe likʰitaṃ matsadr̥śaṃ kim api puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇam avātiṣṭʰata \
   
tv+ āgatya sva-hasta-vartini citra-paṭe likʰitaṃ+ mat-sadr̥śaṃ+ kim api puṃ-rūpaṃ+ māṃ+ ca paryāyeṇa nirvarṇayantī sa-vismayaṃ+ sa-vitarkaṃ+ sa-harṣaṃ+ ca kṣaṇam avātiṣṭʰata \

Sentence: 4     
mayāpi tatra citrapaṭe matsādr̥śyaṃ paśyatā taddr̥ṣṭiceṣṭitam anākasmikaṃ manyamānena "nanu sarvasādʰāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabʰūmibʰāgaḥ \
   
mayā_api tatra citra-paṭe mat-sādr̥śyaṃ+ paśyatā tad-dr̥ṣṭi-ceṣṭitam an-ākasmikaṃ+ manyamānena "nanu sarva-sādʰāraṇo+ +ayaṃ+ ramaṇīyaḥ puṇya-ārāma-bʰūmi-bʰāgaḥ \

Sentence: 5     
kim iti cirastʰitikleśo 'nubʰūyate \
   
kim iti cira-stʰiti-kleśo+ +anubʰūyate \

Sentence: 6     
nanūpaveṣṭavyam" ity abʰihitā sasmitam "anugr̥hītāsmi" iti nyaṣīdat \
   
nanu_upaveṣṭavyam" ity+ abʰihitā sa-smitam "anugr̥hītā_asmi" iti nyaṣīdat \

Sentence: 7     
saṅkatʰā ca deśavārtānubaddʰā kācanāvayor abʰūt \
   
saṅkatʰā ca deśa-vārtā-anubaddʰā kācana_āvayor+ abʰūt \

Sentence: 8     
katʰāsamśritā ca "deśātitʰir asi \
   
katʰā-samśritā ca "deśa-atitʰir+ asi \

Sentence: 9     
dr̥śyante ca te 'dʰvaśrāntānīva gātrāṇi \
   
dr̥śyante ca te+ +adʰva-śrāntāni_iva gātrāṇi \

Sentence: 10     
yadi na doṣo madgr̥he 'dya viśramitum anugrahaḥ kriyatām" ity aśamsat \
   
yadi na doṣo+ mad-gr̥he+ +adya viśramitum anugrahaḥ kriyatām" ity+ aśamsat \

Sentence: 11     
ahaṃ ca "ayi mugdʰe naiṣa doṣo guṇa eva" iti tadanumārgagāmī tadgr̥hagato rājārheṇa snānabʰojanādinopacaritaḥ sukʰaṃ niṣaṇṇo rahasi paryapr̥ccʰye - "mahābʰāga digantarāṇi bʰramatā kaccid asti kiñcid adbʰutaṃ Page of edition: 145  bʰavatopalabdʰam" iti \
   
ahaṃ+ ca "ayi mugdʰe na_eṣa+ doṣo+ guṇa+ eva" iti tad-anu-mārga-gāmī tad-gr̥ha-gato+ rāja-arheṇa snāna-bʰojana-ādinā_upacaritaḥ sukʰaṃ+ niṣaṇṇo+ rahasi paryapr̥ccʰye - "mahā-bʰāga dig-antarāṇi bʰramatā kac-cid+ asti kiñ-cid+ adbʰutaṃ+ Page of edition: 145  bʰavatā_upalabdʰam" iti \

Sentence: 12     
mamābʰavan manasi - "mahad idam āśāspadam \
   
mama_abʰavan+ manasi - "mahad+ idam āśā-āspadam \

Sentence: 13     
eṣā kʰalu nikʰilaparijanasambādʰasamlakṣitāyāḥ sakʰī rājadārikāyāḥ citrapaṭe cāsminn api tadupariviracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabʰrapaṭalapāṇḍuraṃ śayanam tadadʰiśāyinī ca nidrālīḍʰalocanā mamaiveyaṃ pratikr̥tiḥ \
   
eṣā kʰalu nikʰila-parijana-sambādʰa-samlakṣitāyāḥ sakʰī rāja-dārikāyāḥ citra-paṭe ca_asminn+ api tad-upari-viracita-sita-vitānaṃ+ harmya-talam tad-gataṃ+ ca prakāma-vistīrṇaṃ+ śarad-abʰra-paṭala-pāṇḍuraṃ+ śayanam tad-adʰiśāyinī ca nidrā-ālīḍʰa-locanā mama_eva_iyaṃ pratikr̥tiḥ \

Sentence: 14     
ato nūnam anaṅgena sāpi rājakanyā tāvatīṃ bʰūmim āropitā yasyām asahyamadanajvaravyatʰitonmāditā satī sakʰīnirbandʰapr̥ṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samartʰam uttaraṃ dattavatī \
   
ato+ nūnam an-aṅgena _api rāja-kanyā tāvatīṃ+ bʰūmim āropitā yasyām a-sahya-madana-jvara-vyatʰita-unmāditā satī sakʰī-nirbandʰa-pr̥ṣṭa-vikriyā-nimittā cāturyeṇa_etad-rūpa-nirmāṇena_eva samartʰam uttaraṃ+ dattavatī \

Sentence: 15     
rūpasamvādāc ca samśayānayānayā pr̥ṣṭo bʰindyām asyāḥ samśayaṃ yatʰānubʰavakatʰanena" iti jātaniścayo 'bravam - "bʰadre dehi citrapaṭam" iti \
   
rūpa-samvādāc+ ca samśayānayā_anayā pr̥ṣṭo+ bʰindyām asyāḥ samśayaṃ+ yatʰā-anubʰava-katʰanena" iti jāta-niścayo+ +abravam - "bʰadre dehi citra-paṭam" iti \

Sentence: 16     
tv arpitavatī maddʰaste \
   
tv+ arpitavatī mad-dʰaste \

Sentence: 17     
punas tam ādāya tām api vyājasuptām ullasanmadanarāgavihvalāṃ vallabʰām ekatraivābʰilikʰya "kācid evaṃbʰūtā yuvatir īdr̥śasya pumsaḥ pārśvaśāyiny araṇyānīprasuptena mayopalabdʰā \
   
punas+ tam ādāya tām api vyāja-suptām ullasan-madana-rāga-vihvalāṃ+ vallabʰām ekatra_eva_abʰilikʰya "kā-cid+ evaṃ-bʰūtā yuvatir+ īdr̥śasya pumsaḥ pārśva-śāyiny:+ araṇyānī-prasuptena mayā_upalabdʰā \

Sentence: 18     
kilaiṣa svapnaḥ" ity ālapaṃ ca \
   
kila_eṣa+ svapnaḥ" ity+ ālapaṃ+ ca \

Sentence: 19     
hr̥ṣṭayā tu tayā vistarataḥ pr̥ṣṭaḥ sarvam eva vr̥ttāntam akatʰayam \
   
hr̥ṣṭayā tu tayā vistarataḥ pr̥ṣṭaḥ sarvam eva vr̥ttāntam akatʰayam \

Sentence: 20     
asau ca sakʰyā mannimittāny avastʰāntarāṇy avarṇayat \
   
asau ca sakʰyā+ man-nimittāny+ avastʰā-antarāṇy+ avarṇayat \

Sentence: 21     
tad ākarṇya ca "yadi tava sakʰyā madanugrahonmukʰaṃ mānasam gamaya kānicid ahāni \
   
tad+ ākarṇya ca "yadi tava sakʰyā+ mad-anugraha-unmukʰaṃ+ mānasam gamaya kāni-cid+ ahāni \

Sentence: 22     
kam api kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi" iti katʰañcid enām abʰyupagamayya gatvā tad eva kʰarvaṭaṃ vr̥ddʰaviṭena samagaṃsi \\
   
kam api kanyā-pure nir-āśaṅka-nivāsa-karaṇam upāyam āracayya_āgamiṣyāmi" iti katʰañ-cid+ enām abʰyupagamayya gatvā tad+ eva kʰarvaṭaṃ+ vr̥ddʰa-viṭena samagaṃsi \\

Paragraph: 5  
Sentence: 1     
so 'pi sasambʰramaṃ viśramayya tatʰaiva snānabʰojanādi kārayitvā rahasy apr̥ccʰat - "ārya kasya hetor acireṇaiva pratyāgato 'si" \
   
so+ +api sa-sambʰramaṃ+ viśramayya tatʰā_eva snāna-bʰojana-ādi kārayitvā rahasy+ apr̥ccʰat - "ārya kasya hetor+ a-cireṇa_eva pratyāgato+ +asi" \

Sentence: 2     
pratyavādiṣam enam - "stʰāna evāham āryeṇāsmi pr̥ṣṭaḥ \
   
pratyavādiṣam enam - "stʰānae+ eva_aham āryeṇa_asmi pr̥ṣṭaḥ \

Sentence: 3     
śrūyatām \
   
śrūyatām \

Sentence: 4     
asti Page of edition: 146  hi śrāvastī nāma nagarī \
   
asti Page of edition: 146  hi śrāvastī nāma nagarī \

Sentence: 5     
tasyāḥ patir apara iva dʰarmaputro dʰarmavardʰano nāma rājā \
   
tasyāḥ patir+ apara+ iva dʰarma-putro+ dʰarma-vardʰano+ nāma rājā \

Sentence: 6     
tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadʰanvanaḥ saukumāryaviḍambitanavamālikā vanamālikā nāma kanyā \
   
tasya duhitā pratyādeśa+ iva śriyaḥ prāṇā+ iva kusuma-dʰanvanaḥ saukumārya-viḍambita-nava-mālikā vana-mālikā nāma kanyā \

Sentence: 7     
mayā samāpattidr̥ṣṭā kāmanārācapaṅktim iva kaṭākṣamālāṃ mama marmaṇi vyakirat \
   
mayā samāpatti-dr̥ṣṭā kāma-nārāca-paṅktim iva kaṭākṣa-mālāṃ+ mama marmaṇi vyakirat \

Sentence: 8     
taccʰalyoddʰaraṇakṣamaś ca dʰanvantarisadr̥śas tvad r̥te netaro 'sti vaidya iti pratyāgato 'smi \
   
tac-cʰalya-uddʰaraṇa-kṣamaś+ ca dʰanvantari-sadr̥śas+ tvad+ r̥te na_itaro+ +asti vaidya+ iti pratyāgato+ +asmi \

Sentence: 9     
tat prasīda kañcid upāyam ācaritum \
   
tat prasīda kañ-cid+ upāyam ācaritum \

Sentence: 10     
ayam ahaṃ parivartitastrīveṣas te kanyā nāma bʰaveyam \
   
ayam ahaṃ+ parivartita-strī-veṣas+ te kanyā nāma bʰaveyam \

Sentence: 11     
anugataś ca mayā tvam upagamya dʰarmāsanagataṃ dʰarmavardʰanaṃ vakṣyasi - "mameyam ekaiva duhitā \
   
anugataś+ ca mayā tvam upagamya dʰarma-āsana-gataṃ+ dʰarma-vardʰanaṃ+ vakṣyasi - "mama_iyam ekā_eva duhitā \

Sentence: 12     
jātamātrāyāṃ tv asyāṃ janany asyāḥ saṃstʰitā \
   
jāta-mātrāyāṃ+ tv+ asyāṃ+ janany+ asyāḥ saṃstʰitā \

Sentence: 13     
mātā ca pitā ca bʰūtvāham eva vyavardʰayam \
   
mātā ca pitā ca bʰūtvā_aham eva vyavardʰayam \

Sentence: 14     
etadartʰam eva vidyāmayaṃ śulkam arjituṃ gato 'bʰūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko 'pi vipradārakaḥ \
   
etad-artʰam eva vidyā-mayaṃ+ śulkam arjituṃ+ gato+ +abʰūd+ avanti-nagarīm ujjayinīm asmad-vaivāhya-kulajaḥ ko+ +api vipra-dārakaḥ \

Sentence: 15     
tasmai ceyam anumatā dātum itarasmai na yogyā \
   
tasmai ca_iyam anumatā dātum itarasmai na yogyā \

Sentence: 16     
taruṇī bʰūtā ceyam \
   
taruṇī bʰūtā ca_iyam \

Sentence: 17     
sa ca vilambitaḥ \
   
sa+ ca vilambitaḥ \

Sentence: 18     
tena tam ānīya pāṇim asyā grāhayitvā tasmin nyastabʰāraḥ samnyasiṣye \
   
tena tam ānīya pāṇim asyā+ grāhayitvā tasmin nyasta-bʰāraḥ samnyasiṣye \

Sentence: 19     
durabʰirakṣatayā tu duhitr̥̄ṇāṃ muktaśaiśavānāṃ viśeṣataś cāmātr̥kāṇām iha devaṃ mātr̥pitr̥stʰānīyaṃ prajānām āpannaśaraṇam āgato 'smi \
   
dur-abʰirakṣatayā tu duhitr̥̄ṇāṃ+ mukta-śaiśavānāṃ+ viśeṣataś+ ca_a-mātr̥kāṇām iha devaṃ+ mātr̥-pitr̥-stʰānīyaṃ+ prajānām āpanna-śaraṇam āgato+ +asmi \

Sentence: 20     
yadi vr̥ddʰaṃ brāhmaṇam adʰītinam agatim atitʰiṃ ca mām anugrāhyapakṣe gaṇayaty ādirājacaritadʰuryo devaḥ Page of edition: 147  saiṣā bʰavadbʰujaccʰāyām akʰaṇḍitacāritrā tāvad adʰyāstāṃ yāvad asyāḥ pāṇigrāhakam ānayeyam" iti \
   
yadi vr̥ddʰaṃ+ brāhmaṇam adʰītinam a-gatim atitʰiṃ+ ca mām anugrāhya-pakṣe gaṇayaty+ ādi-rāja-carita-dʰuryo+ devaḥ Page of edition: 147  _eṣā bʰavad-bʰuja-ccʰāyām a-kʰaṇḍita-cāritrā tāvad+ adʰyāstāṃ+ yāvad+ asyāḥ pāṇi-grāhakam ānayeyam" iti \

Sentence: 21     
sa evam ukto niyatam abʰimanāyamānaḥ svaduhitr̥samnidʰau māṃ vāsayiṣyati \
   
sa+ evam ukto+ niyatam abʰimanāyamānaḥ sva-duhitr̥-samnidʰau māṃ+ vāsayiṣyati \

Sentence: 22     
gatas tu bʰavān āgāmini māsi pʰālgune pʰalgunīṣūttarāsu bʰāvini rājāntaḥpurajanasya tīrtʰayātrotsave tīrtʰasnānāt prācyāṃ diśi gorutāntaram atikramya vānīravalayamadʰyavartini kārttikeyagr̥he karatalagatena śuklāmbarayugalena stʰāsyasi \
   
gatas+ tu bʰavān āgāmini māsi pʰālgune pʰalgunīṣu_uttarāsu bʰāvini rāja-antaḥ-pura-janasya tīrtʰa-yātrā-utsave tīrtʰa-snānāt prācyāṃ+ diśi go-ruta-antaram atikramya vānīra-valaya-madʰya-vartini kārttikeya-gr̥he kara-tala-gatena śukla-ambara-yugalena stʰāsyasi \

Sentence: 23     
sa kʰalv aham anabʰiśaṅka evaitāvantaṃ kālaṃ sahābʰivihr̥tya rājakanyayā bʰūyas tasminn utsave gaṅgāmbʰasi viharan vihāravyākule kanyakāsamāje magnopasr̥tas tvadabʰyāsa evonmaṅkṣyāmi \
   
sa+ kʰalv+ aham an-abʰiśaṅka+ eva_etāvantaṃ+ kālaṃ+ saha_abʰivihr̥tya rāja-kanyayā bʰūyas+ tasminn+ utsave gaṅgā-ambʰasi viharan vihāra-vyākule kanyakā-samāje magna-upasr̥tas+ tvad-abʰyāsae+ evā_unmaṅkṣyāmi \

Sentence: 24     
punas tvadupahr̥te vāsasī paridʰāyāpanītadārikāveṣo jāmātā nāma bʰūtvā tvām evānugaccʰeyam \
   
punas+ tvad-upahr̥te vāsasī paridʰāya_apanīta-dārikā-veṣo+ jāmātā nāma bʰūtvā tvām eva_anugaccʰeyam \

Sentence: 25     
nr̥pātmajā tu mām itastato 'nviṣya anāsādayantī "tayā vinā na bʰokṣye" iti rudaty eva avarodʰane stʰāsyati \
   
nr̥pa-ātmajā tu mām itas-tato+ +anviṣya+ an-āsādayantī "tayā vinā na bʰokṣye" iti rudaty+ eva+ avarodʰane stʰāsyati \

Sentence: 26     
tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakʰījaneṣu śocatsu paurajaneṣu kiṅkartavyatāmūḍʰe sāmātye pārtʰive tvam āstʰānīm etya māṃ stʰāpayitvā vakṣyasi - "deva sa eṣa me jāmātā tavārhati śrībʰujārādʰanam \
   
tan-mūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakʰī-janeṣu śocatsu paura-janeṣu kiṅkartavyatā-mūḍʰe sa-amātye pārtʰive tvam āstʰānīm etya māṃ+ stʰāpayitvā vakṣyasi - "deva sa+ eṣa+ me jāmātā tava_arhati śrī-bʰuja-ārādʰanam \

Sentence: 27     
adʰītī caturṣv āmnāyeṣu gr̥hītī ṣaṭsv aṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajaratʰaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddʰe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākʰyāyikānām vettā sopaniṣado 'rtʰaśāstrasya nirmatsaro guṇeṣu viśrambʰī Page of edition: 148  suhr̥tsu śakyaḥ samvibʰāgaśīlaḥ śrutadʰaro gatasmayaś ca \
   
adʰītī caturṣv+ āmnāyeṣu gr̥hītī ṣaṭsv+ aṅgeṣu ānvīkṣikī-vicakṣaṇaḥ catuḥ-ṣaṣṭi-kalā-āgama-prayoga-caturaḥ viśeṣeṇa gaja-ratʰa-turaṅga-tantra-vit iṣv-asana-astra-karmaṇi gadā-yuddʰe ca nir-upamaḥ purāṇa-itihāsa-kuśalaḥ kartā kāvya-nāṭaka-ākʰyāyikānām vettā sa-upaniṣado 'rtʰa-śāstrasya nir-matsaro guṇeṣu viśrambʰī Page of edition: 148  su-hr̥tsu śakyaḥ samvibʰāga-śīlaḥ śruta-dʰaro gata-smayaś ca \

Sentence: 28     
nāsya doṣam aṇīyāṃsam apy upalabʰe \
   
na_asya doṣam aṇīyāṃsam apy+ upalabʰe \

Sentence: 29     
na ca guṇeṣv avidyamānam \
   
na ca guṇeṣv+ a-vidyamānam \

Sentence: 30     
tan mādr̥śasya brāhmaṇamātrasya na labʰya eṣa sambandʰī \
   
tan+ mādr̥śasya brāhmaṇa-mātrasya na labʰya+ eṣa+ sambandʰī \

Sentence: 31     
duhitaram asmai samarpya vārddʰakocitam antyam āśramaṃ saṅkrameyam yadi devaḥ sādʰu manyate" iti \
   
duhitaram asmai samarpya vārddʰaka-ucitam antyam āśramaṃ+ saṅkrameyam yadi devaḥ sādʰu manyate" iti \

Sentence: 32     
sa idam ākarṇya vaivarṇyākrāntavaktraḥ param upeto vailakṣyam ārapsyate 'nunetum anityatādisaṅkīrtanenātrabʰavantaṃ mantribʰiḥ saha \
   
sa+ idam ākarṇya vaivarṇya-ākrānta-vaktraḥ param upeto+ vailakṣyam ārapsyate+ +anunetum a-nityatā-ādi-saṅkīrtanena_atra-bʰavantaṃ+ mantribʰiḥ saha \

Sentence: 33     
tvaṃ tu teṣām adattaśrotro muktakaṇṭʰaṃ ruditvā cirasya bāṣpakuṇṭʰakaṇṭʰaḥ kāṣṭʰāny āhr̥tyāgniṃ sandʰukṣya rājamandiradvāre citādʰirohaṇāyopakramiṣyase \
   
tvaṃ+ tu teṣām a-datta-śrotro+ mukta-kaṇṭʰaṃ+ ruditvā cirasya bāṣpa-kuṇṭʰa-kaṇṭʰaḥ kāṣṭʰāny+ āhr̥tya_agniṃ+ sandʰukṣya rāja-mandira-dvāre citā-adʰirohaṇāyā_upakramiṣyase \

Sentence: 34     
sa tāvad eva tvatpādayor nipatya sāmātyo narapatir anūnair artʰais tvām upaccʰandya duhitaraṃ mahyaṃ datvā madyogyatāsamārādʰitaḥ samastam eva rājyabʰāraṃ mayi samarpayiṣyati \
   
sa+ tāvad+ eva tvat-pādayor+ nipatya sa-amātyo+ nara-patir+ a-nūnair+ artʰais+ tvām upaccʰandya duhitaraṃ+ mahyaṃ+ datvā mad-yogyatā-samārādʰitaḥ samastam eva rājya-bʰāraṃ+ mayi samarpayiṣyati \

Sentence: 35     
so 'yam abʰyupāyo 'nuṣṭʰeyaḥ yadi tubʰyaṃ rocate" iti \
   
so+ +ayam abʰyupāyo+ +anuṣṭʰeyaḥ yadi tubʰyaṃ+ rocate" iti \

Sentence: 36     
so 'pi paṭuviṭānām agraṇīr asakr̥dabʰyastakapaṭaprapañcaḥ pāñcālaśarmā yatʰoktam abʰyadʰikaṃ ca nipuṇam upakrāntavān \
   
so+ +api paṭu-viṭānām agra-ṇīr+ a-sakr̥d-abʰyasta-kapaṭa-prapañcaḥ pāñcāla-śarmā yatʰā-uktam abʰyadʰikaṃ+ ca nipuṇam upakrāntavān \

Sentence: 37     
āsīc ca mama samīhitānām ahīnakālasiddʰiḥ \
   
āsīc+ ca mama samīhitānām a-hīna-kāla-siddʰiḥ \

Sentence: 38     
anvabʰavaṃ ca madʰukara iva navamālikām ārdrasumanasam \
   
anvabʰavaṃ+ ca madʰu-kara+ iva nava-mālikām ārdra-sumanasam \

Sentence: 39     
asya rājñaḥ simhavarmaṇaḥ sāhāyyadānaṃ suhr̥tsaṅketabʰūmigamanam ity ubʰayam apekṣya sarvabalasandohena campām imām upagato daivād devadarśanasukʰam anubʰavāmi" iti \
   
asya rājñaḥ simha-varmaṇaḥ sāhāyya-dānaṃ+ su-hr̥t-saṅketa-bʰūmi-gamanam ity+ ubʰayam apekṣya sarva-bala-sandohena campām imām upagato+ daivād+ deva-darśana-sukʰam anubʰavāmi" iti \

Sentence: 40     
śrutvaitatpramaticaritaṃ smitamukulitamukʰanalinaḥ" vilāsaprāyam ūrjitam mr̥duprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām \
   
śrutvā_etat-pramati-caritaṃ+ smita-mukulita-mukʰa-nalinaḥ" vilāsa-prāyam ūrjitam mr̥du-prāyaṃ+ ceṣṭitam iṣṭa+ eṣa+ mārgaḥ prajñāvatām \

Sentence: 41     
atʰedānīm atra bʰavān praviśatu iti mitraguptam aikṣata kṣitīyūputraḥ \\
   
atʰa_idānīm atra bʰavān praviśatu iti mitra-guptam aikṣata kṣiti-īśa-putraḥ \\


Sentence:      
[iti śrī daṇḍinaḥ kr̥tau daśakumāracarite pramaticaritaṃ nāma pañcama uccʰvāsaḥ] \
   
[iti śrī daṇḍinaḥ kr̥tau daśa-kumāra-carite pramati-caritaṃ+ nāma pañcama+ uccʰvāsaḥ] \




Next part



This text is part of the TITUS edition of Dandin, Dasakumaracarita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.