TITUS
Hitopadesa: Part No. 8

Paragraph: 2 


Sentence: 1 
   atʰāvirbʰūya kāpi ravikarābʰitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantaccʰadena vamantīva virahānalam anavaratasaliladʰārāvisarjanād rudʰirāvaśeṣam iva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandʰanapāśavibʰrameṇaikaveṇībʰūtena keśapāśena nīlāmśukacīracūḍikāparivr̥tā pativratāpatākeva sañcarantī kṣāmakṣāmāpi devatānubʰāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bʰujalatādvayenottʰāpya putravat pariṣvajya śirasy upāgʰrāya vātsalyam iva stanayugalena stanyaccʰalāt prakṣarantī śiśireṇāśruṇā niruddʰakaṇṭʰī snehagadgadaṃ Page of edition: 142 vyāhārṣīt " vatsa yadi vaḥ katʰitavatī magadʰarājamahiṣī vasumatī mama haste bālam artʰapālaṃ nidʰāya katʰāṃ ca kāñcid ātmabʰartr̥putrasakʰījanānubaddʰāṃ rājarājapravartitāṃ kr̥tvāntardʰānam agād ātmajā maṇibʰadrasyeti sāham asmi vo jananī \
   
atʰa_āvirbʰūya kā_api ravi-kara-abʰitapta-kuvalaya-dāma-tānta-aṅga-yaṣṭiḥ kliṣṭa-nivasana-uttarīyā nir-alaktaka-rūkṣa-pāṭalena niḥśvāsa-ūṣma-jarjarita-tviṣā danta-ccʰadena vamantī_iva viraha-analam an-avarata-salila-dʰārā-visarjanād+ rudʰira-avaśeṣam iva lohitataraṃ dvitayam akṣṇor udvahantī kula-cāritra-bandʰana-pāśa-vibʰrameṇa_eka-veṇībʰūtena keśa-pāśena nīla-amśuka-cīra-cūḍikā-parivr̥tā pati-vratā-patākā_iva sañcarantī kṣāma-kṣāmā_api devatā-anubʰāvād an-atikṣīṇa-varṇa-avakāśā sīmantinī praṇipatantaṃ māṃ praharṣa-utkampitena bʰuja-latā-dvayenā_uttʰāpya putra-vat pariṣvajya śirasy upāgʰrāya vātsalyam iva stana-yugalena stanya-ccʰalāt prakṣarantī śiśireṇa_aśruṇā niruddʰa-kaṇṭʰī sneha-gadgadaṃ Page of edition: 142 vyāhārṣīt -" vatsa yadi vaḥ katʰitavatī magadʰa-rāja-mahiṣī vasumatī mama haste bālam artʰa-pālaṃ nidʰāya katʰāṃ ca kāñ-cid ātma-bʰartr̥-putra-sakʰī-jana-anubaddʰāṃ rāja-rāja-pravartitāṃ kr̥tvā_antar-dʰānam agād ātmajā maṇi-bʰadrasya_iti sā_aham asmi vo jananī \

Sentence: 2 
   pitur vo dʰarmapālasūnoḥ sumitrānujasya kāmapālasya pādamūlān niṣkāraṇakopakaluṣitāśayā proṣyānuśayavidʰurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi - "caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkʰāya" iti bruvataivāham āviṣṭā prābudʰye \
   
pitur+ vo+ dʰarma-pāla-sūnoḥ sumitrā-anujasya kāma-pālasya pāda-mūlān+ niṣ-kāraṇa-kopa-kaluṣita-āśayā proṣya_anuśaya-vidʰurā svapne kena_api rakṣo-rūpeṇā_upetya śaptā_asmi - "caṇḍikāyāṃ+ tvayi varṣa-mātraṃ+ vasāmi pravāsa-duḥkʰāya" iti bruvatā_eva_aham āviṣṭā prābudʰye \

Sentence: 3 
   gataṃ ca tad varṣaṃ varṣasahasradīrgʰam \
   
gataṃ+ ca tad+ varṣaṃ+ varṣa-sahasra-dīrgʰam \

Sentence: 4 
   atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyām utsavasamājam anubʰūya bandʰujanaṃ ca stʰānastʰānebʰyaḥ samnipatitam abʰisamīkṣya muktaśāpā patyuḥ pārśvam abʰisarāmīti prastʰitāyām eva mayi tvam atrābʰyupetya "prapanno ʼsmi śaraṇam ihatyāṃ devatām" iti prasupto ʼsi \
   
atītāyāṃ+ tu yāminyāṃ+ deva-devasya try-ambakasya śrāvastyām utsava-samājam anubʰūya bandʰu-janaṃ+ ca stʰāna-stʰānebʰyaḥ samnipatitam abʰisamīkṣya mukta-śāpā patyuḥ pārśvam abʰisarāmi_iti prastʰitāyām eva mayi tvam atra_abʰyupetya "prapanno+ +asmi śaraṇam ihatyāṃ devatām" iti prasupto ʼsi \

Sentence: 5 
   evaṃ śāpaduḥkʰāviṣṭayā tu mayā tadā na tatvataḥ pariccʰinno bʰavān \
   
evaṃ+ śāpa-duḥkʰa-āviṣṭayā tu mayā tadā na tatvataḥ pariccʰinno+ bʰavān \

Sentence: 6 
   api tu śaraṇāgatam aviralapramādāyām asyāṃ mahāṭavyām ayuktaṃ parityajya gantum iti mayā tvam api svapann evāsi nītaḥ \
   
api tu śaraṇa-āgatam a-virala-pramādāyām asyāṃ+ mahā-aṭavyām a-yuktaṃ+ parityajya gantum iti mayā tvam api svapann+ eva_asi nītaḥ \

Sentence: 7 
   pratyāsanne ca tasmin devagr̥he punar acintayam - "katʰam iha taruṇenānena saha samājaṃ gamiṣyāmi" iti \
   
pratyāsanne ca tasmin deva-gr̥he punar+ acintayam - "katʰam iha taruṇena_anena saha samājaṃ+ gamiṣyāmi" iti \

Sentence: 8 
   atʰa rājñaḥ śrāvastīśvarasya yatʰārtʰanāmno dʰarmavardʰanasya kanyāṃ navamālikāṃ gʰarmakālasubʰage kanyāpuravimānaharmyatale viśālakomalaṃ śayyātalam adʰiśayānāṃ yadr̥ccʰayopalabʰya "diṣṭyeyaṃ suptā parijanaś ca gāḍʰanidraḥ \
   
atʰa rājñaḥ śrāvastī-īśvarasya yatʰā-artʰa-nāmno+ dʰarma-vardʰanasya kanyāṃ+ nava-mālikāṃ+ gʰarma-kāla-subʰage kanyā-pura-vimāna-harmya-tale viśāla-komalaṃ+ śayyā-talam adʰiśayānāṃ+ yad-r̥ccʰayā_upalabʰya "diṣṭyā_iyaṃ+ suptā parijanaś+ ca gāḍʰa-nidraḥ \

Sentence: 9 
   śetām ayam atra muhūrtamātraṃ brāhmaṇakumāro yāvat kr̥takr̥tyā nivarteya" iti tvāṃ tatra śāyayitvā tam uddeśam agamam \
   
śetām ayam atra muhūrta-mātraṃ+ brāhmaṇa-kumāro+ yāvat kr̥ta-kr̥tyā nivarteya" iti tvāṃ+ tatra śāyayitvā tam uddeśam agamam \

Sentence: 10 
   dr̥ṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukʰam abʰivādya ca tribʰuvaneśvaram Page of edition: 143 ātmālīkapratyākalanopārūḍʰasādʰvasaṃ ca namaskr̥tya bʰaktipraṇatahr̥dayā bʰagavatīm ambikāṃ tayā giriduhitrā devyā sasmitam "ayi bʰadre mā bʰaiṣīḥ \
   
dr̥ṣṭvā cā_utsava-śriyam nirviśya ca sva-jana-darśana-sukʰam abʰivādya ca tri-bʰuvana-īśvaram Page of edition: 143 ātma-alīka-pratyākalana-upārūḍʰa-sādʰvasaṃ+ ca namaskr̥tya bʰakti-praṇata-hr̥dayā bʰagavatīm ambikāṃ+ tayā giri-duhitrā devyā sa-smitam "ayi bʰadre mā bʰaiṣīḥ \

Sentence: 11 
   bʰavedānīṃ bʰartr̥pārśvagāminī \
   
bʰava_idānīṃ+ bʰartr̥-pārśva-gāminī \

Sentence: 12 
   gatas te śāpaḥ ity anugr̥hītā sadya eva pratyāpannamahimā pratinivr̥tya dr̥ṣṭvaiva tvāṃ yatʰāvad abʰyajānām - "katʰaṃ matsuta evāyaṃ vatsasyārtʰapālasya prāṇabʰūtaḥ sakʰā pramatir iti \
   
gatas+ te śāpaḥ ity+ anugr̥hītā sadya+ eva pratyāpanna-mahimā pratinivr̥tya dr̥ṣṭvā_eva tvāṃ+ yatʰāvad+ abʰyajānām - "katʰaṃ+ mat-suta+ eva_ayaṃ+ vatsasya_artʰa-pālasya prāṇa-bʰūtaḥ sakʰā pramatir+ iti \

Sentence: 13 
   pāpayā mayāsminn ajñānād audāsīnyam ācaritam api cāyam asyām āsaktabʰāvaḥ \
   
pāpayā mayā_asminn+ a-jñānād+ audāsīnyam ācaritam api ca_ayam asyām āsakta-bʰāvaḥ \

Sentence: 14 
   kanyā cainaṃ kāmayate yuvānam \
   
kanyā ca_enaṃ+ kāmayate yuvānam \

Sentence: 15 
   ubʰau cemau lakṣyasuptau trapayā sādʰvasena vānyo ʼnyam ātmānaṃ na vivr̥ṇvāte \
   
ubʰau ca_imau lakṣya-suptau trapayā sādʰvasena vā_anyo-anyam ātmānaṃ+ na vivr̥ṇvāte \

Sentence: 16 
   gantavyaṃ ca mayā \
   
gantavyaṃ+ ca mayā \

Sentence: 17 
   kāmāgʰrātayāpy anayā kanyayā rahasyarakṣaṇāya na samābʰāṣitaḥ sakʰījanaḥ parijano vā \
   
kāma-āgʰrātayā_apy+ anayā kanyayā rahasya-rakṣaṇāya na samābʰāṣitaḥ sakʰī-janaḥ parijano+ vā \

Sentence: 18 
   nayāmi tāvat kumāram \
   
nayāmi tāvat kumāram \

Sentence: 19 
   punar apīmam artʰaṃ labdʰalakṣo yatʰopapannair upāyaiḥ sādʰayiṣyati" iti matprabʰāvaprasvāpitaṃ bʰavantam etad eva patraśayanam pratyanaiṣam \
   
punar+ api_imam artʰaṃ+ labdʰa-lakṣo+ yatʰā_upapannair+ upāyaiḥ sādʰayiṣyati" iti mat-prabʰāva-prasvāpitaṃ+ bʰavantam etad+ eva patra-śayanam pratyanaiṣam \

Sentence: 20 
   evam idaṃ vr̥ttam \
   
evam idaṃ+ vr̥ttam \

Sentence: 21 
   eṣā cāhaṃ pitus te pādamūlaṃ pratyupasarpeyam" iti prāñjaliṃ māṃ bʰūyo bʰūyaḥ pariṣvajya śirasy upāgʰrāya kapolayoś cumbitvā snehavihvalā gatāsīt \\
   
eṣā ca_ahaṃ+ pitus+ te pāda-mūlaṃ+ pratyupasarpeyam" iti prāñjaliṃ+ māṃ+ bʰūyo+ bʰūyaḥ pariṣvajya śirasy+ upāgʰrāya kapolayoś+ cumbitvā sneha-vihvalā gatā_āsīt \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.