TITUS
Hitopadesa: Part No. 7

Ucchvasa: 5 


[pañcama uccʰvāsaḥ]
[pañcama+ uccʰvāsaḥ]


Page of edition: 137

Paragraph: 1 


Sentence: 1 
   so ʼpi praṇamya vijñāpayāmāsa - "deva devasyānveṣaṇāya dikṣu bʰramann abʰraṃkaṣasyāpi vindʰyapārśvarūḍʰasya vanaspater adʰaḥ pariṇatapataṅgabālapallavāvatamsite paścimadigaṅganāmukʰe palvalāmbʰasy upaspr̥śyopāsya sandʰyāṃ tamaḥsamīkr̥teṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann añjalim "yāsmin vanaspatau vasati devatā saiva me śaraṇam astu śarārucakracārabʰīṣaṇāyāṃ śarvagalaśyāmaśārvarāndʰakārapūrādʰmātagabʰīragahvarāyām asyāṃ mahāṭavyām Page of edition: 138 ekakasya me prasuptasya" ity upadʰāya vāmabʰujam aśayiṣi \
   
so+ +api praṇamya vijñāpayāmāsa - "deva devasya_anveṣaṇāya dikṣu bʰramann+ abʰraṃ-kaṣasya_api vindʰya-pārśva-rūḍʰasya vanaspater+ adʰaḥ pariṇata-pataṅga-bāla-pallava-avatamsite paścima-dig-aṅganā-mukʰe palvala-ambʰasy+ upaspr̥śyā_upāsya sandʰyāṃ+ tamaḥ-samīkr̥teṣu nimna-unnateṣu gantum a-kṣamaḥ kṣamā-tale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann añjalim "yā_asmin vanaspatau vasati devatā sā_eva me śaraṇam astu śarāru-cakra-cāra-bʰīṣaṇāyāṃ śarva-gala-śyāma-śārvara-andʰakāra-pūra-ādʰmāta-gabʰīra-gahvarāyām asyāṃ mahā-aṭavyām Page of edition: 138 ekakasya me prasuptasya" ity upadʰāya vāma-bʰujam aśayiṣi \

Sentence: 2 
   tataḥ kṣaṇād evāvanidurlabʰena sparśenāsu kʰāyiṣata kim āpa gātrāṇi āhlādayiṣatendriyāṇi abʰyamanāyiṣṭa cāntarātmā viśeṣataś ca hr̥ṣitās tanūruhāḥ paryaspʰuran me dakṣiṇabʰujaḥ \
   
tataḥ kṣaṇād+ eva_avani-durlabʰena sparśena_asu kʰāyiṣata kim āpa gātrāṇi āhlādayiṣata_indriyāṇi abʰyamanāyiṣṭa ca_antar-ātmā viśeṣataś+ ca hr̥ṣitās+ tanū-ruhāḥ paryaspʰuran+ me dakṣiṇa-bʰujaḥ \

Sentence: 3 
   "katʰaṃ nv idam" iti mandamandam unmiṣann upary accʰacandrātapaccʰedakalpaṃ śuklāmśukavitānam aikṣiṣi \
   
"katʰaṃ+ nv+ idam" iti manda-mandam unmiṣann+ upary+ accʰa-candra-ātapa-ccʰeda-kalpaṃ+ śukla-amśuka-vitānam aikṣiṣi \

Sentence: 4 
   vāmato valitadr̥ṣṭiḥ samayā saudʰabʰittiṃ citrāstaraṇaśāyinam ativiśrabdʰaprasuptam aṅganājanam alakṣayam \
   
vāmato+ valita-dr̥ṣṭiḥ samayā saudʰa-bʰittiṃ+ citra-āstaraṇa-śāyinam ati-viśrabdʰa-prasuptam aṅganā-janam alakṣayam \

Sentence: 5 
   dakṣiṇato dattacakṣur āgalitastanāmśukām amr̥tapʰenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadamṣṭrāmśujālalagnām amsasrastadugdʰasāgaradukūlottarīyāṃ bʰayasādʰvasamūrcʰitām iva dʰaraṇīm aruṇādʰarakiraṇabālakisalayalāsyahetubʰir ānanāravindaparimalodvāhibʰir niḥśvāsamātariśvabʰir īśvarekṣaṇadahanadagdʰaṃ spʰuliṅgaśeṣam anaṅgam iva sandʰukṣayantīm antaḥsuptaṣaṭpadam ambujam iva jātanidraṃ sarasam āmīlitalocanendīvaram ānanaṃ dadʰānām airāvatamadāvalepalūnāpaviddʰām iva nandanavanakalpavr̥kṣaratnavallarīm Page of edition: 139 kām api taruṇīm ālokayam \
   
dakṣiṇato+ datta-cakṣur+ āgalita-stana-amśukām amr̥ta-pʰena-paṭala-pāṇḍura-śayana-śāyinīm ādi-varāha-damṣṭrā-amśu-jāla-lagnām amsa-srasta-dugdʰa-sāgara-dukūla-uttarīyāṃ+ bʰaya-sādʰvasa-mūrcʰitām iva dʰaraṇīm aruṇa-adʰara-kiraṇa-bāla-kisalaya-lāsya-hetubʰir ānana-aravinda-parimala-udvāhibʰir niḥśvāsa-mātariśvabʰir īśvara-īkṣaṇa-dahana-dagdʰaṃ spʰuliṅga-śeṣam an-aṅgam iva sandʰukṣayantīm antaḥ-supta-ṣaṭ-padam ambujam iva jāta-nidraṃ sa-rasam āmīlita-locana-indīvaram ānanaṃ dadʰānām airāvata-mada-avalepa-lūna-apaviddʰām iva nandana-vana-kalpa-vr̥kṣa-ratna-vallarīm Page of edition: 139 kām api taruṇīm ālokayam \

Sentence: 6 
   atarkayaṃ ca - "kva gatā sā mahāṭavī kuta idam ūrdʰvāṇḍakapālasaṃ puṭodarollekʰi śaktidʰvajaśikʰaraśūlotsedʰaṃ saudʰam āgatam kva ca tadaraṇyastʰalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedam indugabʰastisambʰārabʰāsuraṃ hamsatūladukūlaśayanam \
   
atarkayaṃ+ ca - "kva gatā sā mahā-aṭavī kuta+ idam ūrdʰva-aṇḍa-kapāla-saṃ+ puṭa-udara-ullekʰi śakti-dʰvaja-śikʰara-śūla-utsedʰaṃ+ saudʰam āgatam kva ca tad-araṇya-stʰalī-samāstīrṇaṃ+ pallava-śayanam kutastyaṃ+ ca_idam indu-gabʰasti-sambʰāra-bʰāsuraṃ hamsa-tūla-dukūla-śayanam \

Sentence: 7 
   eṣa ca ko nu śītaraśmikiraṇarajjudolāparibʰraṣṭamūrcʰita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaraccʰadam adʰiśete śayanatalam \
   
eṣa+ ca ko+ nu śīta-raśmi-kiraṇa-rajju-dolā-paribʰraṣṭa-mūrcʰita+ iva_apsaro-gaṇaḥ svaira-suptaḥ sundarī-janaḥ kā ca_iyaṃ+ devī_iva_aravinda-hastā śārada-śaśa-aṅka-maṇḍala-amala-dukūla-uttara-ccʰadam adʰiśete śayana-talam \

Sentence: 8 
   na tāvad eṣā devayoṣā yato mandamandam indukiraṇaiḥ samvāhyamānā kamalinīva saṅkucati \
   
na tāvad+ eṣā deva-yoṣā yato+ manda-mandam indu-kiraṇaiḥ samvāhyamānā kamalinī_iva saṅkucati \

Sentence: 9 
   bʰagnavr̥ntacyutarasabinduśabalitaṃ pākapāṇḍucūtapʰalam ivodbʰinnasvedarekʰam ālakṣyate gaṇḍastʰalam \
   
bʰagna-vr̥nta-cyuta-rasa-bindu-śabalitaṃ+ pāka-pāṇḍu-cūta-pʰalam ivā_udbʰinna-sveda-rekʰam ālakṣyate gaṇḍa-stʰalam \

Sentence: 10 
   abʰinavayauvanavidāhanirbʰaroṣmaṇi kucataṭe vaivarṇyam upaiti varṇakam \
   
abʰinava-yauvana-vidāha-nirbʰara-ūṣmaṇi kuca-taṭe vaivarṇyam upaiti varṇakam \

Sentence: 11 
   vāsasī ca paribʰogānurūpaṃ dʰūsarimāṇam ādarśayataḥ \
   
vāsasī ca paribʰoga-anurūpaṃ+ dʰūsarimāṇam ādarśayataḥ \

Sentence: 12 
   tad eṣā mānuṣy: eva \
   
tad+ eṣā mānuṣy:+ eva \

Sentence: 13 
   diṣṭyā cānuccʰiṣṭayauvanā yataḥ saukumāryam āgatāḥ samhatā ivāvayavāḥ prasnigdʰatamāpi pāṇḍutānuviddʰeva dehaccʰaviḥ dantapīḍānabʰijñatayā nātiviśadarāgo mukʰe vidrumadyutir adʰaramaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭʰoraṃ kapolatalam Page of edition: 140 anaṅgabāṇapātamuktāśaṅkaṃ ca viśrabdʰamadʰuraṃ supyate na caitadvakṣaḥstʰalaṃ nirdayavimardavistāritamukʰastanayugalam asti cānati krāntaśiṣṭamaryādacetaso mamāsyām āsaktiḥ \
   
diṣṭyā ca_an-uccʰiṣṭa-yauvanā yataḥ saukumāryam āgatāḥ samhatā+ iva_avayavāḥ prasnigdʰatamā_api pāṇḍutā-anuviddʰā_iva deha-ccʰaviḥ danta-pīḍā-an-abʰijñatayā na_ati-viśada-rāgo+ mukʰe vidruma-dyutir+ adʰara-maṇiḥ an-aty-āpūrṇam ārakta-mūlaṃ+ campaka-kuḍmala-dalam iva kaṭʰoraṃ kapola-talam Page of edition: 140 an-aṅga-bāṇa-pāta-mukta-āśaṅkaṃ ca viśrabdʰa-madʰuraṃ supyate na ca_etad-vakṣaḥ-stʰalaṃ nir-daya-vimarda-vistārita-mukʰa-stana-yugalam asti ca_an-ati krānta-śiṣṭa-maryāda-cetaso mama_asyām āsaktiḥ \

Sentence: 14 
   āsaktyanurūpaṃ punar āśliṣṭā yadi spaṣṭam ārtaraveṇaiva saha nidrāṃ mokṣyati \
   
āsakty-anurūpaṃ+ punar+ āśliṣṭā yadi spaṣṭam ārta-raveṇa_eva saha nidrāṃ+ mokṣyati \

Sentence: 15 
   atʰāhaṃ na śakṣyāmi cānupaśliṣya śayitum \
   
atʰa_ahaṃ+ na śakṣyāmi ca_an-upaśliṣya śayitum \

Sentence: 16 
   ato yad bʰāvi tad bʰavatu \
   
ato+ yad+ bʰāvi tad+ bʰavatu \

Sentence: 17 
   bʰāgyam atra parīkṣiṣye" \
   
bʰāgyam atra parīkṣiṣye" \

Sentence: 18 
   iti spr̥ṣṭāspr̥ṣṭam eva kim apy āviddʰarāgasādʰvasaṃ lakṣyasuptaḥ stʰito ʼsmi \
   
iti spr̥ṣṭa-a-spr̥ṣṭam eva kim apy+ āviddʰa-rāga-sādʰvasaṃ+ lakṣya-suptaḥ stʰito+ +asmi \

Sentence: 19 
   sāpi kim apy utkampinā romodbʰedavatā vāmapārśvena sukʰāyamānena mandamandajr̥mbʰitakārambʰamantʰarāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabʰāgeṇa yugaleneṣad unmilantī trāsavismayaharṣarāgaśaṅkāvilāsavibʰramavyavahitāni vrīḍāntarāṇi kāni kāny api kāmenādbʰutānubʰāvenāvastʰāntarāṇi kāryamāṇā parijanaprabodʰanodyatā giraṃ kāmāvegaparavaśaṃ hr̥dayam aṅgāni ca sādʰvasāyāsasambadʰyamānasvedapulakāni Page of edition: 141 katʰaṃ katʰam api nigr̥hya saspr̥heṇa madʰurakūṇitatribʰāgeṇa mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasminn eva śayane sacakitam aśayiṣṭa \
   
sā_api kim apy+ utkampinā roma-udbʰedavatā vāma-pārśvena sukʰāyamānena manda-manda-jr̥mbʰita-kārambʰa-mantʰara-aṅgī tvaṅgad-agra-pakṣmaṇoś+ cakṣuṣor+ alasa-tānta-tārakeṇa_an-atipakva-nidrā-kaṣāyita-apāṅga-para-bʰāgeṇa yugalena_īṣad+ unmilantī trāsa-vismaya-harṣa-rāga-śaṅkā-vilāsa-vibʰrama-vyavahitāni vrīḍā-antarāṇi kāni kāny api kāmena_adbʰuta-anubʰāvena_avastʰā-antarāṇi kāryamāṇā parijana-prabodʰana-udyatā giraṃ kāma-āvega-para-vaśaṃ hr̥dayam aṅgāni ca sādʰvasa-āyāsa-sambadʰyamāna-sveda-pulakāni Page of edition: 141 katʰaṃ katʰam api nigr̥hya sa-spr̥heṇa madʰura-kūṇita-tri-bʰāgeṇa manda-manda-pracāritena cakṣuṣā mad-aṅgāni nirvarṇya dūra-utsarpita-pūrva-kāyā_api tasminn eva śayane sa-cakitam aśayiṣṭa \

Sentence: 20 
   ajaniṣṭa me rāgāviṣṭacetaso ʼpi kim api nidrā \
   
ajaniṣṭa me rāga-āviṣṭa-cetaso+ +api kim api nidrā \

Sentence: 21 
   punar ananukūlasparśaduḥkʰāyattagātraḥ prābudʰye \
   
punar+ an-anukūla-sparśa-duḥkʰa-āyatta-gātraḥ prābudʰye \

Sentence: 22 
   prabuddʰasya ca me saiva mahāṭavī tad eva tarutalaṃ sa eva patrāstaro ʼbʰūt \
   
prabuddʰasya ca me sā_eva mahā-aṭavī tad+ eva taru-talaṃ+ sa+ eva patra-āstaro+ +abʰūt \

Sentence: 23 
   vibʰāvarī ca vyabʰāsīt \
   
vibʰāvarī ca vyabʰāsīt \

Sentence: 24 
   abʰūc ca me manasi - "kim ayaṃ svapnaḥ kiṃ vipralambʰo vā kim iyam āsurī daivī vā kāpi māyā \
   
abʰūc+ ca me manasi - "kim ayaṃ+ svapnaḥ kiṃ+ vipralambʰo+ vā kim iyam āsurī daivī vā kā_api māyā \

Sentence: 25 
   yad bʰāvi tad bʰavatu \
   
yad+ bʰāvi tad+ bʰavatu \

Sentence: 26 
   nāham idaṃ tatvato nāvabudʰya mokṣyāmi bʰūmiśayyām \
   
na_aham idaṃ+ tatvato+ na_avabudʰya mokṣyāmi bʰūmi-śayyām \

Sentence: 27 
   yāvadāyur atratyāyai devatāyai pratiśayito bʰavāmi" iti niścitamatir atiṣṭʰam \\
   
yāvad-āyur+ atratyāyai devatāyai pratiśayito+ bʰavāmi" iti niścita-matir+ atiṣṭʰam \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.