TITUS
Hitopadesa: Part No. 18

Paragraph: 7 


Sentence: 1 
   sa cedam ākarṇya brahmarākṣaso mām apūpujat \
   
sa+ ca_idam ākarṇya brahma-rākṣaso+ mām apūpujat \

Sentence: 2 
   asminn eva kṣaṇe nātiprauḍʰapumnāgamukulastʰūlāni muktāpʰalāni saha salilabindubʰir ambaratalād apatan \
   
asminn+ eva kṣaṇe na_ati-prauḍʰa-pumnāga-mukula-stʰūlāni muktā-pʰalāni saha salila-bindubʰir+ ambara-talād+ apatan \

Sentence: 3 
   ahaṃ tu "kiṃ nv idam" ity uccakṣur ālokayan kamapi rākṣasaṃ kāñcid aṅganāṃ viceṣṭamānagātrām ākarṣantam apaśyam \
   
ahaṃ+ tu "kiṃ+ nv+ idam" ity+ uc-cakṣur+ ālokayan kam=api rākṣasaṃ+ kāñ=cid+ aṅganāṃ+ viceṣṭamāna-gātrām ākarṣantam apaśyam \

Sentence: 4 
   katʰam apaharaty akāmām api striyam anācāro nairr̥ta iti gaganagamanamandaśaktir aśastraś cātapye \
   
katʰam apaharaty+ a-kāmām api striyam an-ācāro+ nairr̥ta+ iti gagana-gamana-manda-śaktir+ a-śastraś+ ca_atapye \

Sentence: 5 
   sa tu matsambandʰī brahmarākṣasaḥ "tiṣṭʰa tiṣṭʰa pāpa kvāpaharasi" iti bʰartsayann uttʰāya rākṣasena sama sr̥jyata \
   
sa+ tu mat-sambandʰī brahma-rākṣasaḥ "tiṣṭʰa tiṣṭʰa pāpa kva_apaharasi" iti bʰartsayann+ uttʰāya rākṣasena sama sr̥jyata \

Sentence: 6 
   tāṃ tu roṣād anapekṣāpaviddʰām amaravr̥kṣamañjarīm ivāntarikṣād āpatantīm unmukʰaprasāritobʰayakaraḥ karābʰyām agrahīṣam \
   
tāṃ+ tu roṣād+ an-apekṣā-apaviddʰām amara-vr̥kṣa-mañjarīm iva_antarikṣād+ āpatantīm unmukʰa-prasārita-ubʰaya-karaḥ karābʰyām agrahīṣam \

Sentence: 7 
   upagr̥hya ca vepamānāṃ sammīlitākṣīṃ madaṅgasparśasukʰenodbʰinnaromāñcāṃ tādr̥śīm eva tām anavatārayann atiṣṭʰam \
   
upagr̥hya ca vepamānāṃ+ sammīlita-akṣīṃ+ mad-aṅga-sparśa-sukʰenā_udbʰinna-romāñcāṃ+ tādr̥śīm eva tām an-avatārayann+ atiṣṭʰam \

Sentence: 8 
   tāvat tāv ubʰāv api śailaśr̥ṅgabʰaṅgaiḥ pādapaiś ca rabʰasonmūlitair muṣṭipādaprahāraiś ca parasparam akṣapayetām \
   
tāvat tāv+ ubʰāv+ api śaila-śr̥ṅga-bʰaṅgaiḥ pādapaiś+ ca rabʰasa-unmūlitair+ muṣṭi-pāda-prahāraiś+ ca paras-param akṣapayetām \

Sentence: 9 
   punar aham atimr̥duni pulinavati kusumalavalāñcʰite sarastīre ʼvaropya saspr̥haṃ Page of edition: 171 nirvarṇayams tāṃ matprāṇaikavallabʰāṃ rājakanyāṃ kandukavatīm alakṣyam \
   
punar+ aham ati-mr̥duni pulinavati kusuma-lava-lāñcʰite saras-tīre+ +avaropya sa-spr̥haṃ+ Page of edition: 171 nirvarṇayams+ tāṃ+ mat-prāṇa-eka-vallabʰāṃ+ rāja-kanyāṃ+ kandukavatīm alakṣyam \

Sentence: 10 
   sā hi mayā samāśvāsyamānā tiryaṅ mām abʰinirūpya jātapratyabʰijñā sakaruṇam arodīt \
   
sā hi mayā samāśvāsyamānā tiryaṅ+ mām abʰinirūpya jāta-pratyabʰijñā sa-karuṇam arodīt \

Sentence: 11 
   avādīc ca - "nātʰa tvaddarśanād upoḍʰarāgā tasmin kandukotsave punaḥ sakʰyā candrasenayā tvatkatʰābʰir eva samāśvāsitāsmi \
   
avādīc+ ca - "nātʰa tvad-darśanād+ upoḍʰa-rāgā tasmin kanduka-utsave punaḥ sakʰyā candra-senayā tvat-katʰābʰir+ eva samāśvāsitā_asmi \

Sentence: 12 
   tvaṃ kila samudramadʰye majjitaḥ pāpena madbʰrātrā bʰīmadʰanvanā iti śrutvā sakʰījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsur ekākinī krīḍāvanam upāgamam \
   
tvaṃ+ kila samudra-madʰye majjitaḥ pāpena mad-bʰrātrā bʰīma-dʰanvanā iti śrutvā sakʰī-janaṃ+ parijanaṃ+ ca vañcayitvā jīvitaṃ+ jihāsur+ ekākinī krīḍā-vanam upāgamam \

Sentence: 13 
   tatra ca mām acakamata kāmarūpa eṣa rākṣasādʰamaḥ \
   
tatra ca mām acakamata kāma-rūpa eṣa+ rākṣasa-adʰamaḥ \

Sentence: 14 
   so ʼyaṃ mayā bʰītayāvadʰūtaprārtʰanaḥ spʰurantīṃ māṃ nigr̥hyābʰyadʰāvat \
   
so+ +ayaṃ+ mayā bʰītayā_avadʰūta-prārtʰanaḥ spʰurantīṃ+ māṃ+ nigr̥hya_abʰyadʰāvat \

Sentence: 15 
   atraivam avasito ʼbʰūt \
   
atra_evam avasito+ +abʰūt \

Sentence: 16 
   ahaṃ ca daivāt tavaiva jīvita īśasya haste patitā \
   
ahaṃ+ ca daivāt tava_eva jīvita īśasya haste patitā \

Sentence: 17 
   bʰadraṃ tava" iti \
   
bʰadraṃ+ tava" iti \

Sentence: 18 
   śrutvā ca tayā sahāvaruhya nāvam adʰyāroham \
   
śrutvā ca tayā saha_avaruhya nāvam adʰyāroham \

Sentence: 19 
   muktā ca nauḥ prativātapreritā tām eva dāmaliptāṃ pratyupā tiṣṭʰat \
   
muktā ca nauḥ prati-vāta-preritā tām eva dāma-liptāṃ+ pratyupā tiṣṭʰat \

Sentence: 20 
   avarūḍʰāś ca vayam aśrameṇa \
   
avarūḍʰāś+ ca vayam a-śrameṇa \

Sentence: 21 
   "tanayasya ca tanayāyāś ca nāśād ananyāpatyas tuṅgadʰanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodʰasy anaśanenoparantuṃ pratiṣṭʰate \
   
"tanayasya ca tanayāyāś+ ca nāśād+ an-anya-apatyas+ tuṅga-dʰanvā suhma-patir+ niṣ-kalaḥ svayaṃ+ sa-kalatra+ eva niṣ-kalaṅka-gaṅgā-rodʰasy+ an-aśanenā_uparantuṃ+ pratiṣṭʰate \

Sentence: 22 
   saha tena martum iccʰaty ananyanātʰo ʼnuraktaḥ pauravr̥ddʰalokaḥ" \
   
saha tena martum iccʰaty+ an-anya-nātʰo+ +anuraktaḥ paura-vr̥ddʰa-lokaḥ" \

Sentence: 23 
   ity aśrumukʰīnāṃ prajānām ākrandam aśr̥ṇuma \
   
ity+ aśru-mukʰīnāṃ+ prajānām ākrandam aśr̥ṇuma \

Sentence: 24 
   atʰāham asmai rājñe yatʰāvr̥ttam ākʰyāya tadapatyadvayaṃ pratyarpitavān \
   
atʰa_aham asmai rājñe yatʰā-vr̥ttam ākʰyāya tad-apatya-dvayaṃ+ pratyarpitavān \

Sentence: 25 
   prītena tena jāmātā kr̥to ʼsmi dāmalipteśvareṇa \
   
prītena tena jāmātā kr̥to+ +asmi dāma-lipta-īśvareṇa \

Sentence: 26 
   tatputro madanujīvī jātaḥ \
   
tat-putro+ mad-anujīvī jātaḥ \

Sentence: 27 
   madājñaptena cāmunā prāṇavad ujjʰitā candrasenā kośadāsam abʰajat \
   
mad-ājñaptena ca_amunā prāṇavad+ ujjʰitā candra-senā kośa-dāsam abʰajat \

Sentence: 28 
   tataś ca simhavarmasāhāyyārtʰam atrāgatya bʰartus tava darśanotsavasukʰam anubʰavāmi" iti \
   
tataś+ ca simha-varma-sāhāyya-artʰam atra_āgatya bʰartus+ tava darśana-utsava-sukʰam anubʰavāmi" iti \

Sentence: 29 
   śrutvā "citreyaṃ daivagatiḥ \
   
śrutvā "citrā_iyaṃ+ daiva-gatiḥ \

Sentence: 30 
   avasareṣu puṣkalaḥ puruṣakāraḥ" \
   
avasareṣu puṣkalaḥ puruṣa-kāraḥ" \

Sentence: 31 
   ity abʰidʰāya bʰūyaḥ smitābʰiṣiktadantaccʰado mantragupte harṣotpʰullaṃ cakṣuḥ Page of edition: 172 pātayāmāsa devo rājavāhanaḥ \
   
ity+ abʰidʰāya bʰūyaḥ smita-abʰiṣikta-danta-ccʰado+ mantra-gupte harṣa-utpʰullaṃ+ cakṣuḥ Page of edition: 172 pātayāmāsa devo+ rāja-vāhanaḥ \

Sentence: 32 
   sa kila karakamalena kiñcitsamvr̥tānano lalitavallabʰārabʰasadattadantakṣatavyasanavihvalādʰaramaṇir niroṣṭʰyavarṇam ātmacaritam ācacakṣe - \
   
sa+ kila kara-kamalena kiñ=cit-samvr̥ta-ānano+ lalita-vallabʰā-rabʰasa-datta-danta-kṣata-vyasana-vihvala-adʰara-maṇir+ nir-oṣṭʰya-varṇam ātma-caritam ācacakṣe - \


Sentence:  
   [iti śrī daṇḍinaḥ kr̥tau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭʰa uccʰvāsaḥ]
   
[iti śrī daṇḍinaḥ kr̥tau daśa-kumāra-carite mitra-gupta-caritaṃ+ nāma ṣaṣṭʰa+ uccʰvāsaḥ]



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.