TITUS
Hitopadesa: Part No. 17

Paragraph: 6 


Page of edition: 167
Sentence: 1 
   tadanantaram asau nitambavatīvr̥ttāntam aprākṣīt \
   
tad-anantaram asau nitambavatī-vr̥ttāntam aprākṣīt \

Sentence: 2 
   so ʼham abravam "asti śūraseneṣu matʰurā nāma nagarī \
   
so+ +aham abravam -" asti śūra-seneṣu matʰurā nāma nagarī \

Sentence: 3 
   tatra kaścit kulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārtʰaṃ svabʰujamātranirvyūḍʰānekakalahaḥ kalahakaṇṭaka iti karkaśair abʰikʰyāpitākʰyaḥ pratyavātsīt \
   
tatra kaś=cit kula-putraḥ kalāsu gaṇikāsu ca_ati-raktaḥ mitra-artʰaṃ+ sva-bʰuja-mātra-nirvyūḍʰa-an-eka-kalahaḥ kalaha-kaṇṭaka+ iti karkaśair+ abʰikʰyāpita-ākʰyaḥ pratyavātsīt \

Sentence: 4 
   sa caikadā kasyacid āgantoś citrakarasya haste citrapaṭaṃ dadarśa \
   
sa+ ca_ekadā kasya=cid+ āgantoś+ citra-karasya haste citra-paṭaṃ+ dadarśa \

Sentence: 5 
   tatra kācid ālekʰyagatā yuvatir ālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaś cakāra \
   
tatra kā=cid+ ālekʰya-gatā yuvatir+ āloka-mātreṇa_eva kalaha-kaṇṭakasya kāma-āturaṃ+ cetaś+ cakāra \

Sentence: 6 
   sa ca tam abravīt - "bʰadra viruddʰam ivaitat pratibʰāti \
   
sa+ ca tam abravīt - "bʰadra viruddʰam iva_etat pratibʰāti \

Sentence: 7 
   yataḥ kulajādurlabʰaṃ vapuḥ ābʰijātyaśamsinī ca namratā pāṇḍurā ca mukʰaccʰaviḥ anatiparibʰuktasubʰagā ca tanuḥ prauḍʰatānuviddʰā ca dr̥ṣṭiḥ \
   
yataḥ kula-jā-dur-labʰaṃ+ vapuḥ ābʰijātya-śamsinī ca namratā pāṇḍurā ca mukʰa-ccʰaviḥ an-ati-paribʰukta-subʰagā ca tanuḥ prauḍʰatā-anuviddʰā ca dr̥ṣṭiḥ \

Sentence: 8 
   na caiṣā proṣitabʰartr̥kā pravāsacihnasyaikaveṇyāder adarśanāt \
   
na ca_eṣā proṣita-bʰartr̥kā pravāsa-cihnasya_eka-veṇī-āder+ a-darśanāt \

Sentence: 9 
   lakṣma caitaddakṣiṇapārśvavarti \
   
lakṣma ca_etad-dakṣiṇa-pārśva-varti \

Sentence: 10 
   tad iyaṃ vr̥ddʰasya kasyacid vaṇijo nātipumstvasya yatʰārhasambʰogālābʰapīḍitā gr̥hiṇī tvayātikauśalād yatʰādr̥ṣṭam ālikʰitā bʰavitum arhati" iti \
   
tad+ iyaṃ+ vr̥ddʰasya kasya=cid+ vaṇijo+ na_ati-pumstvasya yatʰā-arha-sambʰoga-a-lābʰa-pīḍitā gr̥hiṇī tvayā_ati-kauśalād+ yatʰā-dr̥ṣṭam ālikʰitā bʰavitum arhati" iti \

Sentence: 11 
   sa tam abʰipraśasyāśamsat - "satyam idam \
   
sa+ tam abʰipraśasya_aśamsat - "satyam idam \

Sentence: 12 
   avantipuryām ujjayinyām anantakīrtināmnaḥ sārtʰavāhasya bʰāryā yatʰārtʰanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivam ālikʰitā" iti \
   
avanti-puryām ujjayinyām ananta-kīrti-nāmnaḥ sārtʰa-vāhasya bʰāryā yatʰā-artʰa-nāmā nitambavatī nāma_eṣā saundarya-vismitena mayā_evam ālikʰitā" iti \

Sentence: 13 
   sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm \
   
sa+ tadā_evā_unmanāyamānas+ tad-darśanāya parivavrājā_ujjayinīm \

Sentence: 14 
   bʰārgavo nāma bʰūtvā bʰikṣānibʰena tadgr̥haṃ praviśya tāṃ dadarśa \
   
bʰārgavo+ nāma bʰūtvā bʰikṣā-nibʰena tad-gr̥haṃ+ praviśya tāṃ+ dadarśa \

Sentence: 15 
   dr̥ṣṭvā cātyārūḍʰamanmatʰo nirgatya pauramukʰyebʰyaḥ śmaśānarakṣām ayācata \
   
dr̥ṣṭvā ca_aty-ārūḍʰa-manmatʰo+ nirgatya paura-mukʰyebʰyaḥ śmaśāna-rakṣām ayācata \

Sentence: 16 
   alabʰata ca \
   
alabʰata ca \

Sentence: 17 
    Page of edition: 168 tatra labdʰaiś ca śavāvaguṇṭʰanapaṭādibʰiḥ kām apy arhantikāṃ nāma śramaṇikām upāsāñ cakre \
   
Page of edition: 168 tatra labdʰaiś+ ca śava-avaguṇṭʰana-paṭa-ādibʰiḥ kām apy+ arhantikāṃ+ nāma śramaṇikām upāsāñ+ cakre \

Sentence: 18 
   tanmukʰena ca nimbavatīm upāmśu mantrayām āsa \
   
tan-mukʰena ca nimbavatīm upāmśu mantrayām āsa \

Sentence: 19 
   sā caināṃ nirbʰartsayantī pratyācacakṣe \
   
sā ca_enāṃ+ nirbʰartsayantī pratyācacakṣe \

Sentence: 20 
   śramaṇikāmukʰāc ca duṣkaraśīlabʰramśāṃ kulastriyam upalabʰya rahasi dūtikām aśikṣayat - "bʰūyo ʼpy upatiṣṭʰa sārtʰavāhabʰāryām \
   
śramaṇikā-mukʰāc+ ca duṣ-kara-śīla-bʰramśāṃ+ kula-striyam upalabʰya rahasi dūtikām aśikṣayat - "bʰūyo+ +apy+ upatiṣṭʰa sārtʰa-vāha-bʰāryām \

Sentence: 21 
   brūhi copahvare samsāradoṣadarśanāt samādʰim āstʰāya mumukṣamāṇo mādr̥śo janaḥ kulavadʰūnāṃ śīlapātane gʰaṭatae iti kva gʰaṭate \
   
brūhi cā_upahvare samsāra-doṣa-darśanāt samādʰim āstʰāya mumukṣamāṇo+ mādr̥śo+ janaḥ kula-vadʰūnāṃ+ śīla-pātane gʰaṭatae+ iti kva gʰaṭate \

Sentence: 22 
   etad api tvam atyudārayā samr̥ddʰyā rūpeṇātimānuṣeṇa pratʰamena vayasopapannāṃ kim itaranārīsulabʰaṃ cāpalaṃ spr̥ṣṭaṃ na veti parīkṣā kr̥tā \
   
etad+ api tvam aty-udārayā samr̥ddʰyā rūpeṇa_ati-mānuṣeṇa pratʰamena vayasā_upapannāṃ+ kim itara-nārī-sulabʰaṃ+ cāpalaṃ+ spr̥ṣṭaṃ+ na vā_iti parīkṣā kr̥tā \

Sentence: 23 
   tuṣṭāsmi tavaivam aduṣṭabʰāvatayā \
   
tuṣṭā_asmi tava_evam a-duṣṭa-bʰāvatayā \

Sentence: 24 
   tvām idānīm utpannāpatyāṃ draṣṭum iccʰāmi \
   
tvām idānīm utpanna-apatyāṃ+ draṣṭum iccʰāmi \

Sentence: 25 
   bʰartā tu bʰavatyāḥ kenacid graheṇa adʰiṣṭʰitaḥ pāṇḍurogadurbalo bʰoge cāsamartʰaḥ stʰito ʼbʰūt \
   
bʰartā tu bʰavatyāḥ kena=cid+ graheṇa+ adʰiṣṭʰitaḥ pāṇḍu-roga-dur-balo+ bʰoge ca_a-samartʰaḥ stʰito+ +abʰūt \

Sentence: 26 
   na ca śakyaṃ tasya vigʰnam apratikr̥tyāpatyam asmāl labdʰum \
   
na ca śakyaṃ+ tasya vigʰnam a-prati-kr̥tya_apatyam asmāl+ labdʰum \

Sentence: 27 
   ataḥ prasīda \
   
ataḥ prasīda \

Sentence: 28 
   vr̥kṣavāṭikām ekākinī praviśya madupanītasya kasyacin mantravādinaś cʰannam eva haste caraṇam arpayitvā tadabʰimantritena praṇayakupitā nāma bʰūtvā bʰartāram urasi prahartum arhasi \
   
vr̥kṣa-vāṭikām ekākinī praviśya mad-upanītasya kasya=cin+ mantra-vādinaś+ cʰannam eva haste caraṇam arpayitvā tad-abʰimantritena praṇaya-kupitā nāma bʰūtvā bʰartāram urasi prahartum arhasi \

Sentence: 29 
   upary asāv uttamadʰātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati \
   
upary+ asāv+ uttama-dʰātu-puṣṭim ūrjita-apatya-utpādana-kṣamām āsādayiṣyati \

Sentence: 30 
   anuvartiṣyate devīm ivātra bʰavatīm \
   
anuvartiṣyate devīm iva_atra bʰavatīm \

Sentence: 31 
   nātra śaṅkā kāryā iti \
   
na_atra śaṅkā kāryā iti \

Sentence: 32 
   sā tatʰoktā vyaktam abʰyupaiṣyati \
   
sā tatʰā_uktā vyaktam abʰyupaiṣyati \

Sentence: 33 
   naktaṃ māṃ vr̥kṣavāṭikāṃ praveśya tām api praveśayiṣyasi \
   
naktaṃ+ māṃ+ vr̥kṣa-vāṭikāṃ+ praveśya tām api praveśayiṣyasi \

Sentence: 34 
   tāvataiva tvayāham anugr̥hīto bʰave yam" iti \
   
tāvatā_eva tvayā_aham anugr̥hīto+ bʰave yam" iti \

Sentence: 35 
   sā tatʰaivopapāditavatī \
   
sā tatʰā_evā_upapāditavatī \

Sentence: 36 
   so ʼtiprītas tasyām eva kṣapāyāṃ vr̥kṣavāṭikāṃ gato nitambavatīṃ nirgrantʰikāprayatnenopanītāṃ Page of edition: 169 pāde parāmr̥śann iva hemanūpuram ekam ākṣipya ccʰurikayorumūle kiñcid ālikʰya drutataram apāsarat \
   
so+ +ati-prītas+ tasyām eva kṣapāyāṃ+ vr̥kṣa-vāṭikāṃ+ gato+ nitambavatīṃ+ nir-grantʰikā-prayatnenā_upanītāṃ+ Page of edition: 169 pāde parāmr̥śann+ iva hema-nūpuram ekam ākṣipya ccʰurikayā_ūru-mūle kiñ=cid+ ālikʰya druta-taram apāsarat \

Sentence: 37 
   sā tu sāndratrāsā svam eva durnayaṃ garhamāṇā jigʰāmsantīva śramaṇikāṃ tadvraṇaṃ bʰavanadīrgʰikāyāṃ prakṣālya datvā paṭabandʰanaṃ sāmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dināny ekānte ninye \
   
sā tu sāndra-trāsā svam eva dur-nayaṃ+ garhamāṇā jigʰāmsantī_iva śramaṇikāṃ+ tad-vraṇaṃ+ bʰavana-dīrgʰikāyāṃ+ prakṣālya datvā paṭa-bandʰanaṃ+ sa-āmaya-apadeśād+ aparaṃ+ ca_apanīya nūpuraṃ+ śayana-parā tri-caturāṇi dināny+ ekānte ninye \

Sentence: 38 
   sa dʰūrtaḥ "vikreṣye" iti tena nūpureṇa tam anantakīrtim upāsasāda \
   
sa+ dʰūrtaḥ "vikreṣye" iti tena nūpureṇa tam ananta-kīrtim upāsasāda \

Sentence: 39 
   sa dr̥ṣṭvā mama gr̥hiṇyā evaiṣa nūpuraḥ katʰam ayam upalabdʰas tvayā" iti tam abruvāṇaṃ nirbandʰena papraccʰa \
   
sa+ dr̥ṣṭvā mama gr̥hiṇyā+ eva_eṣa+ nūpuraḥ katʰam ayam upalabdʰas+ tvayā" iti tam a-bruvāṇaṃ+ nirbandʰena papraccʰa \

Sentence: 40 
   sa tu "vaṇiggrāmasyāgre vakṣyāmi" iti stʰito ʼbʰūt \
   
sa+ tu "vaṇig-grāmasya_agre vakṣyāmi" iti stʰito+ +abʰūt \

Sentence: 41 
   punar asau gr̥hiṇyai "svanūpurayugalaṃ preṣaya" iti sandideśa \
   
punar+ asau gr̥hiṇyai "sva-nūpura-yugalaṃ+ preṣaya" iti sandideśa \

Sentence: 42 
   sā ca salajjaṃ sasādʰvasaṃ ca "adya rātrau viśrāmapraviṣṭāyāṃ vr̥kṣavāṭikāyāṃ prabʰraṣṭo mamaikaḥ praśitʰilabandʰo nūpuraḥ \
   
sā ca sa-lajjaṃ+ sa-sādʰvasaṃ+ ca "adya rātrau viśrāma-praviṣṭāyāṃ+ vr̥kṣa-vāṭikāyāṃ+ prabʰraṣṭo+ mama_ekaḥ praśitʰila-bandʰo+ nūpuraḥ \

Sentence: 43 
   so ʼdyāpy anviṣṭo na dr̥ṣṭaḥ \
   
so+ +adya_apy+ anviṣṭo+ na dr̥ṣṭaḥ \

Sentence: 44 
   sa punar ayaṃ dvitīyaḥ" ity aparaṃ prā hiṇot \
   
sa+ punar+ ayaṃ+ dvitīyaḥ" ity+ aparaṃ+ prā hiṇot \

Sentence: 45 
   anayā ca vārtayāmuṃ puraskr̥tya sa vaṇig vaṇigjanasamājam ājagāma \
   
anayā ca vārtayā_amuṃ+ puraskr̥tya sa+ vaṇig+ vaṇig-jana-samājam ājagāma \

Sentence: 46 
   sa cānuyukto dʰūrtaḥ savinayam āvedayat - "viditam eva kʰalu vo yatʰāhaṃ yuṣmadājñayā pitr̥vanam abʰi rakṣya tadupajīvī prativasāmi \
   
sa+ ca_anuyukto+ dʰūrtaḥ sa-vinayam āvedayat - "viditam eva kʰalu vo+ yatʰā_ahaṃ+ yuṣmad-ājñayā pitr̥-vanam abʰi rakṣya tad-upajīvī prativasāmi \

Sentence: 47 
   lubdʰāś ca kadācin maddarśanabʰīravo niśi daheyur api śavānīti niśāsv api śmaśānam adʰiśaye \
   
lubdʰāś+ ca kadā=cin+ mad-darśana-bʰīravo+ niśi daheyur+ api śavāni_iti niśāsv+ api śmaśānam adʰiśaye \

Sentence: 48 
   aparedyur dagdʰādagdʰaṃ mr̥takaṃ citāyāḥ prasabʰam ākarṣantīṃ śyāmākārāṃ nārīm apaśyam \
   
apare-dyur+ dagdʰa-a-dagdʰaṃ+ mr̥takaṃ+ citāyāḥ prasabʰam ākarṣantīṃ+ śyāma-ākārāṃ+ nārīm apaśyam \

Sentence: 49 
   artʰalobʰāt tu nigr̥hya bʰayaṃ sā saṅgr̥hītā \
   
artʰa-lobʰāt tu nigr̥hya bʰayaṃ+ sā saṅgr̥hītā \

Sentence: 50 
   śastrikayorumūle yadr̥ccʰayā kiñcid ullikʰitam \
   
śastrikayā_ūru-mūle yad-r̥ccʰayā kiñ=cid+ ullikʰitam \

Sentence: 51 
   eṣa ca nūpuraś caraṇād ākṣiptaḥ \
   
eṣa+ ca nūpuraś+ caraṇād+ ākṣiptaḥ \

Sentence: 52 
   tāvaty eva drutagatiḥ sā palāyiṣṭa \
   
tāvaty+ eva druta-gatiḥ sā palāyiṣṭa \

Sentence: 53 
   so ʼyam asyāgamaḥ \
   
so+ +ayam asya_āgamaḥ \

Sentence: 54 
   paraṃ bʰavantaḥ pramāṇam" iti \
   
paraṃ+ bʰavantaḥ pramāṇam" iti \

Sentence: 55 
   vimarśe ca tasyāḥ Page of edition: 170 śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \
   
vimarśe ca tasyāḥ Page of edition: 170 śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \

Sentence: 56 
   bʰartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadʰya martukāmā tena dʰūrtena naktam agr̥hyata \
   
bʰartrā ca parityaktā tasminn+ eva śmaśāne bahu vilapya pāśenā_udbadʰya martu-kāmā tena dʰūrtena naktam agr̥hyata \

Sentence: 57 
   anunītā ca - "sundari tvadākāronmāditena mayā tvadāvarjane bahūn upāyān bʰikṣukīmukʰenopanyasya teṣv asiddʰeṣu punar ayam upāyo yāvajjīvam asādʰāraṇīkr̥tya rantum ācaritaḥ \
   
anunītā ca - "sundari tvad-ākāra-unmāditena mayā tvad-āvarjane bahūn upāyān bʰikṣukī-mukʰenā_upanyasya teṣv+ a-siddʰeṣu punar+ ayam upāyo+ yāvaj-jīvam a-sādʰāraṇīkr̥tya rantum ācaritaḥ \

Sentence: 58 
   tat prasīdānanyaśaraṇāyāsmai dāsajanāya" iti muhur muhuś caraṇayor nipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot \
   
tat prasīda_an-anya-śaraṇāya_asmai dāsa-janāya" iti muhur+ muhuś+ caraṇayor+ nipatya prayujya sāntva-śatāni tām a-gaty-antarām ātma-vaśyām akarot \

Sentence: 59 
   tad idam uktam - "duṣkarasādʰanaṃ prajñā" iti \\
   
tad+ idam uktam - "duṣ-kara-sādʰanaṃ+ prajñā" iti \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.