tatra kācid ālekʰyagatā yuvatir ālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaś cakāra \ tatra kā=cid+ ālekʰya-gatā yuvatir+ āloka-mātreṇa_eva kalaha-kaṇṭakasya kāma-āturaṃ+ cetaś+ cakāra \
Sentence: 6
sa ca tam abravīt - "bʰadra viruddʰam ivaitat pratibʰāti \ sa+ ca tam abravīt - "bʰadra viruddʰam iva_etat pratibʰāti \
Sentence: 7
yataḥ kulajādurlabʰaṃ vapuḥ ābʰijātyaśamsinī ca namratā pāṇḍurā ca mukʰaccʰaviḥ anatiparibʰuktasubʰagā ca tanuḥ prauḍʰatānuviddʰā ca dr̥ṣṭiḥ \ yataḥ kula-jā-dur-labʰaṃ+ vapuḥ ābʰijātya-śamsinī ca namratā pāṇḍurā ca mukʰa-ccʰaviḥ an-ati-paribʰukta-subʰagā ca tanuḥ prauḍʰatā-anuviddʰā ca dr̥ṣṭiḥ \
Sentence: 8
na caiṣā proṣitabʰartr̥kā pravāsacihnasyaikaveṇyāder adarśanāt \ na ca_eṣā proṣita-bʰartr̥kā pravāsa-cihnasya_eka-veṇī-āder+ a-darśanāt \
etad api tvam atyudārayā samr̥ddʰyā rūpeṇātimānuṣeṇa pratʰamena vayasopapannāṃ kim itaranārīsulabʰaṃ cāpalaṃ spr̥ṣṭaṃ na veti parīkṣā kr̥tā \ etad+ api tvam aty-udārayā samr̥ddʰyā rūpeṇa_ati-mānuṣeṇa pratʰamena vayasā_upapannāṃ+ kim itara-nārī-sulabʰaṃ+ cāpalaṃ+ spr̥ṣṭaṃ+ na vā_iti parīkṣā kr̥tā \
anayā ca vārtayāmuṃ puraskr̥tya sa vaṇig vaṇigjanasamājam ājagāma \ anayā ca vārtayā_amuṃ+ puraskr̥tya sa+ vaṇig+ vaṇig-jana-samājam ājagāma \
Sentence: 46
sa cānuyukto dʰūrtaḥ savinayam āvedayat - "viditam eva kʰalu vo yatʰāhaṃ yuṣmadājñayā pitr̥vanam abʰi rakṣya tadupajīvī prativasāmi \ sa+ ca_anuyukto+ dʰūrtaḥ sa-vinayam āvedayat - "viditam eva kʰalu vo+ yatʰā_ahaṃ+ yuṣmad-ājñayā pitr̥-vanam abʰi rakṣya tad-upajīvī prativasāmi \
Sentence: 47
lubdʰāś ca kadācin maddarśanabʰīravo niśi daheyur api śavānīti niśāsv api śmaśānam adʰiśaye \ lubdʰāś+ ca kadā=cin+ mad-darśana-bʰīravo+ niśi daheyur+ api śavāni_iti niśāsv+ api śmaśānam adʰiśaye \
vimarśe ca tasyāḥ
Page of edition: 170
śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \ vimarśe ca tasyāḥ
Page of edition: 170
śākinī tvam aikamatyena paurāṇām abʰimatam āsīt \
Sentence: 56
bʰartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadʰya martukāmā tena dʰūrtena naktam agr̥hyata \ bʰartrā ca parityaktā tasminn+ eva śmaśāne bahu vilapya pāśenā_udbadʰya martu-kāmā tena dʰūrtena naktam agr̥hyata \
tat prasīdānanyaśaraṇāyāsmai dāsajanāya" iti muhur muhuś caraṇayor nipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot \ tat prasīda_an-anya-śaraṇāya_asmai dāsa-janāya" iti muhur+ muhuś+ caraṇayor+ nipatya prayujya sāntva-śatāni tām a-gaty-antarām ātma-vaśyām akarot \
Sentence: 59
tad idam uktam - "duṣkarasādʰanaṃ prajñā" iti \\ tad+ idam uktam - "duṣ-kara-sādʰanaṃ+ prajñā" iti \\
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.