na tāṃ punar draṣṭum iṣṭavān \ na tāṃ+ punar+ draṣṭum iṣṭavān \
Sentence: 6
tadgr̥hāgamanam api suhr̥dvākyaśatātivartī lajjayā parijahāra \ tad-gr̥ha-āgamanam api suhr̥d-vākya-śata-ativartī lajjayā parijahāra \
Sentence: 7
tāṃ ca durbʰagāṃ tadāprabʰr̥ty eva "neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parajanaś ca paribabʰūva \ tāṃ+ ca dur-bʰagāṃ+ tadā-prabʰr̥ty+ eva "na_iyaṃ+ ratnavatī nimbavatī ca_iyam iti sva-janaḥ para-janaś+ ca paribabʰūva \
Sentence: 8
gate ca kasmimścit kāle sā tv anutapyamānā" kā me gatiḥ iti vimr̥śantī kām api vr̥ddʰapravrājikāṃ mātr̥stʰānīyāṃ devaśeṣakusumair upastʰitām apaśyat \ gate ca kasmimś=cit kāle sā tv+ anutapyamānā" kā me gatiḥ iti vimr̥śantī kām api vr̥ddʰa-pravrājikāṃ+ mātr̥-stʰānīyāṃ+ deva-śeṣa-kusumair+ upastʰitām apaśyat \
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.