TITUS
Hitopadesa: Part No. 16

Paragraph: 5 


Page of edition: 164
Sentence: 1 
   tatas tenānuyukto nimbavatīvr̥ttam ākʰyātavān "asti saurāṣṭreṣu valabʰī nāma nagarī \
   
tatas+ tena_anuyukto+ nimbavatī-vr̥ttam ākʰyātavān -" asti saurāṣṭreṣu valabʰī nāma nagarī \

Sentence: 2 
   tasyāṃ gr̥haguptanāmno guhyakendratulyavibʰavasya nāvikapater duhitā ratnavatī nāma \
   
tasyāṃ+ gr̥ha-gupta-nāmno+ guhyaka-indra-tulya-vibʰavasya nāvika-pater+ duhitā ratnavatī nāma \

Sentence: 3 
   tāṃ kila madʰumatyāḥ samupāgamya balabʰadro nāma sārtʰavāhaputraḥ paryaṇaiṣīt \
   
tāṃ+ kila madʰumatyāḥ samupāgamya bala-bʰadro+ nāma sārtʰa-vāha-putraḥ paryaṇaiṣīt \

Sentence: 4 
   tayāpi navavadʰvā rahasi rabʰasavigʰnitasuratasukʰo jʰaṭiti dveṣam alpetaraṃ babandʰa \
   
tayā_api nava-vadʰvā rahasi rabʰasa-vigʰnita-surata-sukʰo+ jʰaṭiti dveṣam alpa-itaraṃ+ babandʰa \

Sentence: 5 
   na tāṃ punar draṣṭum iṣṭavān \
   
na tāṃ+ punar+ draṣṭum iṣṭavān \

Sentence: 6 
   tadgr̥hāgamanam api suhr̥dvākyaśatātivartī lajjayā parijahāra \
   
tad-gr̥ha-āgamanam api suhr̥d-vākya-śata-ativartī lajjayā parijahāra \

Sentence: 7 
   tāṃ ca durbʰagāṃ tadāprabʰr̥ty eva "neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parajanaś ca paribabʰūva \
   
tāṃ+ ca dur-bʰagāṃ+ tadā-prabʰr̥ty+ eva "na_iyaṃ+ ratnavatī nimbavatī ca_iyam iti sva-janaḥ para-janaś+ ca paribabʰūva \

Sentence: 8 
   gate ca kasmimścit kāle sā tv anutapyamānā" kā me gatiḥ iti vimr̥śantī kām api vr̥ddʰapravrājikāṃ mātr̥stʰānīyāṃ devaśeṣakusumair upastʰitām apaśyat \
   
gate ca kasmimś=cit kāle sā tv+ anutapyamānā" kā me gatiḥ iti vimr̥śantī kām api vr̥ddʰa-pravrājikāṃ+ mātr̥-stʰānīyāṃ+ deva-śeṣa-kusumair+ upastʰitām apaśyat \

Sentence: 9 
   tasyāḥ puro rahasi sakaruṇaṃ ruroda \
   
tasyāḥ puro+ rahasi sa-karuṇaṃ+ ruroda \

Sentence: 10 
   tayāpy udaśrumukʰyā bahuprakāram anunīya ruditakāraṇaṃ pr̥ṣṭā trapamāṇāpi kāryagauravāt katʰañcid abravīt - "amba kiṃ bravīmi \
   
tayā_apy+ udaśru-mukʰyā bahu-prakāram anunīya rudita-kāraṇaṃ+ pr̥ṣṭā trapamāṇā_api kārya-gauravāt katʰañ=cid+ abravīt - "amba kiṃ+ bravīmi \

Sentence: 11 
   daurbʰāgyaṃ nāma jīvanmaraṇam evāṅganānām viśeṣataś ca kulavadʰūnām \
   
daurbʰāgyaṃ+ nāma jīvan-maraṇam eva_aṅganānām viśeṣataś+ ca kula-vadʰūnām \

Sentence: 12 
   tasyāham asmy udāharaṇabʰūtā \
   
tasya_aham asmy+ udāharaṇabʰūtā \

Sentence: 13 
   mātr̥pramukʰo ʼpi jñātivargo mām avajñayaiva paśyati \
   
mātr̥-pramukʰo+ +api jñāti-vargo+ mām avajñayā_eva paśyati \

Sentence: 14 
   tena sudr̥ṣṭāṃ māṃ kuru \
   
tena su-dr̥ṣṭāṃ+ māṃ+ kuru \

Sentence: 15 
   na cet tyajeyam adyaiva niṣprayojanān prāṇān \
   
na cet tyajeyam adya_eva niṣ-prayojanān prāṇān \

Sentence: 16 
   ā virāmāc ca me rahasyaṃ nāśrāvyam" iti pādayoḥ papāta \
   
ā virāmāc+ ca me rahasyaṃ+ na_āśrāvyam" iti pādayoḥ papāta \

Sentence: 17 
   sainām uttʰāpyodbāṣpovāca - "vatse mā adʰyavasyaḥ sāhasam \
   
sā_enām uttʰāpyā_udbāṣpā_uvāca - "vatse mā adʰyavasyaḥ sāhasam \

Sentence: 18 
   iyam asmi tvannideśavartinī \
   
iyam asmi tvan-nideśa-vartinī \

Sentence: 19 
   yāvati mamopayogas tava tāvati bʰavāmy ananyādʰīnā \
   
yāvati mamā_upayogas+ tava tāvati bʰavāmy+ an-anya-adʰīnā \

Sentence: 20 
   yady evāsi nirviṇṇā tapaś cara tvaṃ madadʰiṣṭʰitā pāralaukikāya kalyāṇāya \
   
yady+ eva_asi nirviṇṇā tapaś+ cara tvaṃ+ mad-adʰiṣṭʰitā pāralaukikāya kalyāṇāya \

Sentence: 21 
   nanv ayam udarkaḥ prāktanasya duṣkr̥tasya yad anenākāreṇedr̥śena Page of edition: 165 śīlena jātyā caivaṃbʰūtayā samanugatā saty akasmād eva bʰartr̥dveṣyatāṃ gatāsi \
   
nanv+ ayam udarkaḥ prāktanasya duṣkr̥tasya yad +anena_ākāreṇa_īdr̥śena Page of edition: 165 śīlena jātyā ca_evaṃ-bʰūtayā samanugatā saty+ a-kasmād+ eva bʰartr̥-dveṣyatāṃ+ gatā_asi \

Sentence: 22 
   yadi kaścid asty upāyaḥ patidrohapratikriyāyai darśayāmum \
   
yadi kaś=cid+ asty+ upāyaḥ pati-droha-prati-kriyāyai darśaya_amum \

Sentence: 23 
   matir hi te paṭīyasī" iti \
   
matir+ hi te paṭīyasī" iti \

Sentence: 24 
   atʰāsau katʰañcit kṣaṇam adʰomukʰī dʰyātvā dīrgʰoṣṇaśvāsapūrvam avocat - "bʰagavati patir eva daivataṃ vanitānām viśeṣataś ca kulajānām \
   
atʰa_asau katʰañ=cit kṣaṇam adʰo-mukʰī dʰyātvā dīrgʰa-uṣṇa-śvāsa-pūrvam avocat - "bʰagavati patir+ eva daivataṃ+ vanitānām viśeṣataś+ ca kula-jānām \

Sentence: 25 
   atas taccʰuśrūṣaṇābʰyupāyahetubʰūtaṃ kiñcid ācaraṇīyam \
   
atas+ tac-cʰuśrūṣaṇa-abʰyupāya-hetu-bʰūtaṃ+ kiñ=cid+ ācaraṇīyam \

Sentence: 26 
   asty asmatprātiveśyo vaṇik \
   
asty+ asmat-prātiveśyo+ vaṇik \

Sentence: 27 
   abʰijanena vibʰavena rājāntaraṅgabʰāvena ca sarvapaurān atītya vartate \
   
abʰijanena vibʰavena rāja-antaraṅga-bʰāvena ca sarva-paurān atītya vartate \

Sentence: 28 
   tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdʰā sakʰī \
   
tasya kanyā kanakavatī nāma mat-samāna-rūpa-avayavā mama_ati-snigdʰā sakʰī \

Sentence: 29 
   tayā saha tadvimānaharmyatale tato ʼpi dviguṇamaṇḍitā vihariṣyāmi \
   
tayā saha tad-vimāna-harmya-tale tato+ +api dvi-guṇa-maṇḍitā vihariṣyāmi \

Sentence: 30 
   tvayā tu tanmātr̥prārtʰanaṃ sakaruṇam abʰidʰāya matpatir etadgr̥haṃ katʰañcanāneyaḥ \
   
tvayā tu tan-mātr̥-prārtʰanaṃ+ sa-karuṇam abʰidʰāya mat-patir+ etad-gr̥haṃ+ katʰañ=cana_āneyaḥ \

Sentence: 31 
   samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bʰramśayeyam \
   
samīpa-gateṣu ca yuṣmāsu krīḍā-mattā nāma kandukaṃ+ bʰramśayeyam \

Sentence: 32 
   atʰa tam ādāya tasya haste datvā vakṣyasi - "putra taveyaṃ bʰāryāsakʰī nidʰipatidattasya sarvaśreṣṭʰimukʰyasya kanyā kanakavatī nāma \
   
atʰa tam ādāya tasya haste datvā vakṣyasi - "putra tava_iyaṃ+ bʰāryā-sakʰī nidʰi-pati-dattasya sarva-śreṣṭʰi-mukʰyasya kanyā kanakavatī nāma \

Sentence: 33 
   tvām iyam anavastʰo niṣkaruṇaś ceti ratnavatīnimittam atyartʰaṃ nindati \
   
tvām iyam an-avastʰo+ niṣ-karuṇaś+ ca_iti ratnavatī-nimittam atyartʰaṃ+ nindati \

Sentence: 34 
   tad eṣa kanduko vipakṣadʰanaṃ pratyarpaṇīyam" iti \
   
tad+ eṣa+ kanduko+ vi-pakṣa-dʰanaṃ+ pratyarpaṇīyam" iti \

Sentence: 35 
   sa tatʰokto niyatam unmukʰībʰūya tām eva priyasakʰīṃ manyamāno mām baddʰāñjali yācamānāyai mahyaṃ bʰūyas tvatprārtʰitaḥ sābʰilāṣam arpayiṣyati \
   
sa+ tatʰā_ukto+ niyatam unmukʰībʰūya tām eva priya-sakʰīṃ+ manyamāno+ mām baddʰa-añjali yācamānāyai mahyaṃ+ bʰūyas+ tvat-prārtʰitaḥ sa-abʰilāṣam arpayiṣyati \

Sentence: 36 
   tena randʰreṇopaśliṣya rāgam ujjvalīkr̥tya yatʰāsau kr̥tasaṅketo deśāntaram ādāya māṃ gamiṣyati tatʰopapādanīyam" iti \
   
tena randʰreṇā_upaśliṣya rāgam ujjvalīkr̥tya yatʰā_asau kr̥ta-saṅketo+ deśa-antaram ādāya māṃ+ gamiṣyati tatʰā_upapādanīyam" iti \

Sentence: 37 
   harṣābʰyupetayā cānayā tatʰaiva sampāditam \
   
harṣa-abʰyupetayā ca_anayā tatʰā_eva sampāditam \

Sentence: 38 
   atʰaitām kanakavatīti vr̥ddʰatāpasīpralabdʰo balabʰadraḥ saratnasārābʰaraṇām ādāya niśi nīrandʰre tamasi prāvasat \
   
atʰa_etām kanakavatī_iti vr̥ddʰa-tāpasī-pralabdʰo+ bala-bʰadraḥ sa-ratna-sāra-ābʰaraṇām ādāya niśi nī-randʰre tamasi prāvasat \

Sentence: 39 
   sā tu tāpasī Page of edition: 166 vārtām āpādayat - "mandena mayā nirnimittam upekṣitā ratnavatī śvaśurau ca paribʰūtau suhr̥daś cātivartitāḥ \
   
sā tu tāpasī Page of edition: 166 vārtām āpādayat - "mandena mayā nir-nimittam upekṣitā ratnavatī śvaśurau ca paribʰūtau su-hr̥daś+ ca_ati-vartitāḥ \

Sentence: 40 
   tad atraiva samsr̥ṣṭo jīvituṃ jihremīti balabʰadraḥ pūrvedyur mām akatʰayat \
   
tad+ atra_eva samsr̥ṣṭo+ jīvituṃ+ jihremi_iti bala-bʰadraḥ pūrve-dyur+ mām akatʰayat \

Sentence: 41 
   nūnam asau tena nītā vyaktiś cācirād bʰaviṣyati iti \
   
nūnam asau tena nītā vyaktiś+ ca_a-cirād+ bʰaviṣyati iti \

Sentence: 42 
   tac cʰrutvā tadbāndʰavās tadanveṣaṇaṃ prati śitʰilayatnās tastʰuḥ \
   
tac+ +cʰrutvā tad-bāndʰavās+ tad-anveṣaṇaṃ+ prati śitʰila-yatnās+ tastʰuḥ \

Sentence: 43 
   ratnavatī tu mārge kāñcit paṇyadāsīṃ saṅgr̥hya tayohyamānapātʰeyādyupaskarā kʰeṭakapuram agamat \
   
ratnavatī tu mārge kāñ=cit paṇya-dāsīṃ+ saṅgr̥hya tayā_uhyamāna-pātʰeya-ādy-upaskarā kʰeṭaka-puram agamat \

Sentence: 44 
   amutra ca vyavahārakuśalo balabʰadraḥ svalpenaiva mūlena mahaddʰanam upārjayat \
   
amutra ca vyavahāra-kuśalo+ bala-bʰadraḥ svalpena_eva mūlena mahad-dʰanam upārjayat \

Sentence: 45 
   paurāgragaṇyaś cāsīt \
   
paura-agra-gaṇyaś+ ca_āsīt \

Sentence: 46 
   parijanaś ca bʰūyān artʰavaśāt samājagāma \
   
parijanaś+ ca bʰūyān artʰa-vaśāt samājagāma \

Sentence: 47 
   tatas tāṃ pratʰamadāsīṃ "na karma karoṣi dr̥ṣṭaṃ muṣṇāsi apriyaṃ bravīṣi" iti paruṣam uktvā bahv atāḍayat \
   
tatas+ tāṃ+ pratʰama-dāsīṃ+ "na karma karoṣi dr̥ṣṭaṃ+ muṣṇāsi a-priyaṃ+ bravīṣi" iti paruṣam uktvā bahv+ atāḍayat \

Sentence: 48 
   ceṭī tu prasādakālopakʰyātarahasyasya vr̥ttāntaikadeśam āttaroṣā nirbibʰeda \
   
ceṭī tu prasāda-kāla-upakʰyāta-rahasyasya vr̥ttānta-ekadeśam ātta-roṣā nirbibʰeda \

Sentence: 49 
   tac cʰrutvā tu lubdʰena daṇḍavāhinā pauravr̥ddʰasamnidʰau "nidʰipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahr̥tyāsmatpure nivasaty eṣa durmatir balabʰadraḥ \
   
tac+ +cʰrutvā tu lubdʰena daṇḍa-vāhinā paura-vr̥ddʰa-samnidʰau "nidʰi-pati-dattasya kanyāṃ+ kanakavatīṃ+ moṣeṇa_apahr̥tya_asmat-pure nivasaty+ eṣa+ dur-matir+ bala-bʰadraḥ \

Sentence: 50 
   tasya sarvasvaharaṇaṃ bʰavadbʰir na pratibandʰanīyam" iti nitarām abʰartsayata \
   
tasya sarva-sva-haraṇaṃ+ bʰavadbʰir+ na pratibandʰanīyam" iti nitarām abʰartsayata \

Sentence: 51 
   bʰītaṃ ca balabʰadram adʰijagāda ratnavatī - "na bʰetavyam \
   
bʰītaṃ+ ca bala-bʰadram adʰijagāda ratnavatī - "na bʰetavyam \

Sentence: 52 
   brūhi - neyaṃ nidʰipatidattakanyā kanakavatī \
   
brūhi - na_iyaṃ+ nidʰi-pati-datta-kanyā kanakavatī \

Sentence: 53 
   valabʰyām eva gr̥haguptaduhitā ratnavatī nāmeyaṃ dattā pitr̥bʰyāṃ mayā ca nyāyoḍʰā \
   
valabʰyām eva gr̥ha-gupta-duhitā ratnavatī nāma_iyaṃ+ dattā pitr̥bʰyāṃ+ mayā ca nyāya_ūḍʰā \

Sentence: 54 
   na cet pratītʰa praṇidʰiṃ prahiṇutāsyā bandʰupārśvam" iti \
   
na cet pratītʰa praṇidʰiṃ+ prahiṇuta_asyā+ bandʰu-pārśvam" iti \

Sentence: 55 
   balabʰadras tu tatʰoktvā śreṇīprātibʰāvyena tāvad evātiṣṭʰad yāvat tatpuralekʰyalabdʰavr̥ttānto gr̥haguptaḥ kʰeṭakapuram āgatya saha jāmātrā duhitaram atiprītaḥ pratyanaiṣīt \
   
bala-bʰadras+ tu tatʰā_uktvā śreṇī-prātibʰāvyena tāvad+ eva_atiṣṭʰad+ yāvat tat-pura-lekʰya-labdʰa-vr̥ttānto+ gr̥ha-guptaḥ kʰeṭaka-puram āgatya saha jāmātrā duhitaram ati-prītaḥ pratyanaiṣīt \

Sentence: 56 
   tatʰā dr̥ṣṭvā ratnavatī kanakavatīti bʰāvayatas tasyaiva bʰalabʰadrasyātivallabʰā jātā \
   
tatʰā dr̥ṣṭvā ratnavatī kanakavatī_iti bʰāvayatas+ tasya_eva bʰala-bʰadrasya_ati-vallabʰā jātā \

Sentence: 57 
   tad bravīmi - "kāmo nāma saṅkalpaḥ" iti \\
   
tad+ bravīmi - "kāmo+ nāma saṅkalpaḥ" iti \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.